Jump to content
IndiaDivine.org

gokulkr

Members
  • Content Count

    1,437
  • Joined

  • Last visited

Everything posted by gokulkr

  1. <CENTER>ष्री ष्रीमते रामानुजाय नमह ष्रीमते निगमान्त महा देसिकाय नमह</CENTER><CENTER> </CENTER><CENTER></CENTER><CENTER> श्री स्तुतिः </CENTER>श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ मानातीत प्रथित विभवां मङ्गलं मङ्गलानां वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानु श्रविक महिम प्रार्थिनीनां प्रजानां श्रेयो मूर्तिं श्रियम् अशरणस् त्वां शरण्यां प्रपद्ये ॥ 1 ॥ आविर्भावः कलश जलधा वध्वरे वापि यस्याः स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा । भूमा यस्या भुवनम् अखिलं देवि दिव्यं पदं वा स्तोक प्रज्ञैर् अनवधि गुणा स्तूयसे सा कथं त्वम् ॥ 2 ॥ स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना तामेव त्वाम् अनितर गतिः स्तोतुमाशं समानः । सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ 3 ॥ यत् सङ्कल्पाद् भवति कमले यत्र देहिन्य मीषां जन्म स्थेम प्रलय रचना जङ्गमा जङ्गमानाम् । तत् कल्याणं किमपि यमिनाम् एक लक्ष्यं समाधौ पूर्णं तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥ 4 ॥ निष्प्रत्यूह प्रणय घटितं देवि नित्यान पायं विष्णुस्त्वं चेत्यनवधि गुणं द्वन्द्व मन्योन्य लक्ष्यम् । शेषश्चित्तं विमल मनसां मौलयश्च श्रुतीनां संपद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥ 5 ॥ उद्देश्यत्वं जननि भजतोर् उज्झितोपाधि गन्धं प्रत्यग्रूपे हविषि युवयोर् एक शेषित्व योगात् । पद्मे पत्युस् तव च निगमैर् नित्यमन् विष्यमाणो नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ 6 ॥ पश्यन्तीषु श्रुतिषु परितः सूरि बृन्देन सार्धं मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् । विश्वाधीश प्रणयिनि सदा विभ्रम द्यूत वृत्तौ ब्रह्मे शाद्या दधति युवयोर् अक्ष शार प्रचारम् ॥ 7 ॥ अस्ये शाना त्वमसि जगतः संश्रयन्ती मुकुन्दं लक्ष्मीः पद्मा जलधि तनया विष्णु पत्नीन्दिरेति । यन्नामानि श्रुति परिपणान् एवमावर्तयन्तो नावर्तन्ते दुरित पवन प्रेरिते जन्म चक्रे ॥ 8 ॥ त्वामे वाहुः कतिचि दपरे त्वत्प्रियं लोकनाथं किं तैरन्तः कलह मलिनैः किंचि दुत्तीर्य मग्नैः । त्वत् संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां भावा रूढौ भगवति युवां दम्पती दैवतं नः ॥ 9 ॥ आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य विष्णोः आचख्युस् त्वां प्रिय सहचरीम् ऐकमत् योपपन्नाम् । प्रादुर् भावैरपि सम तनुः प्राध्वमन् वीयसे त्वं दूरोत्क्षिप्तैर् इव मधुरता दुग्धरा शेस्तरङ्गैः ॥ 10 ॥ धत्ते शोभां हरि मरकते तावकी मूर्तिराद्या तन्वी तुङ्ग स्तन भर नता तप्त जाम्बू नदाभा । यस्यां गच्छन्त् युदय विलयैर् नित्य मानन्द सिन्धौ इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥ 11 ॥ आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः यद् भ्रू भङ्गात् कुसुम धनुषः किङ्करो मेरु धन्वा । यस्यां नित्यं नयन शतकैर् एक लक्ष्यो महेन्द्रः पद्मे तासां परिणति रसौ भाव लेशैस् त्वदीयैः ॥ 12 ॥ अग्रे भर्तुः सरसिज मये भद्र पीठे निषण्णाम् अम्भो राशेर् अधिगत सुधा संप्लवादुत्थितां त्वाम् । पुष्पा सार स्थगित भुवनैः पुष्कला वर्त काद्यैः कॢप्तारम्भाः कनक कलशैर् अभ्यषिञ्चन् गजेन्द्राः ॥ 13 ॥ आलोक्य त्वाम् अमृत सहजे विष्णु वक्षःस्थलस्थां शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः । लब्ध्वा भूयस् त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः सर्वाकार स्थिर समुदयां संपदं निर्विशन्ति ॥ 14 ॥ आर्त त्राण व्रतिभिर् अमृता सार नीलाम्बुवाहैः अम्भोजानाम् उषसि मिषताम् अन्तरङ्गैर् अपाङ्गैः । यस्यां यस्यां दिशि विहरते देवि दृष्टिस् त्वदीया तस्यां तस्याम् अहम् अहमिकां तन्वते संपदोघाः ॥ 15 ॥ योगारम्भ त्वरित मनसो युष्मदै कान्त्य युक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेषां भूमेर् धनपति गृहाद् अम्बरादम्बुधेर्वा धारा निर्यान्त् यधिक मधिकं वाञ्छितानां वसूनाम् ॥ 16 ॥ श्रेयस् कामाः कमल निलये चित्र माम्नाय वाचां चूडा पीडं तव पद युगं चेतसा धारयन्तः । छत्र च्छाया सुभग शिरसश् चामर स्मेर पार्श्वाः श्लाघा शब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥ 17 ॥ ऊरीकर्तुं कुशलम् अखिलं जेतुमादीनरातीन् दूरी कर्तुं दुरित निवहं त्यक्तुम् आद्याम विद्याम् । अम्ब स्तम्ब अवधिक जनन ग्राम सीमान्त रेखाम् आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥ 18 ॥ जाता काङ्क्षा जननि युवयोर् एक सेवाधि कारे माया लीढं विभवम् अखिलं मन्य मानास् तृणाय । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्गः प्रशमन फलं वैदिकं धर्मसेतुम् ॥ 19 ॥ सेवे देवि त्रिदश महिला मौलि मालार्चितं ते सिद्धि क्षेत्रं शमित विपदां संपदां पाद पद्मम् । यस्मिन् नीषन् नमित शिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ 20 ॥ सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः अम्ब स्निग्धैर् अमृत लहरी लब्ध स ब्रह्मचर्यैः । घर्मे ताप त्रय विरचिते गाढ तप्तं क्षणं माम् आकिञ्चन्य ग्लपित मनघैर् आर्द्रयेथाः कटाक्षैः ॥ 21 ॥ संपद्यन्ते भव भय तमी भानवस् त्वत् प्रसादात् भावाः सर्वे भगवति हरौ भक्ति मुद्वेलयन्तः । याचे किं त्वाम् अहमिह यतः शीतलोदार शीला भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ 22 ॥ माता देवि त्वमसि भगवान् वासुदेवः पिता मे जातः सोऽहं जननि युवयोर् एक लक्ष्यं दयायाः । दत्तो युष्मत् परि जन तया देशिकैर् अप्यतस्त्वं किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥ 23 ॥ कल्याणानाम् अविकल निधिः काऽपि कारुण्य सीमा नित्यामोदा निगम वचसां मौलि मन्दार माला । संपद् दिव्या मधु विजयिनः सन्निधत्तां सदा मे सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥ 24 ॥ उपचित गुरु भक्तेर् उत्थितं वेङ्कटेशात् कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् । सरसिज निलयायाः स्तोत्रम् एतत् पठन्तः सकल कुशल सीमाः सार्व भौमा भवन्ति ॥ 25 ॥ कवितार्किक सिंहाय कल्याणगुणशालिने . श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः .. <HR width="100%">
  2. <CENTER>ष्री ष्रीमते रामानुजाय नमह ष्रीमते निगमान्त महा देसिकाय नमह</CENTER><CENTER> </CENTER><CENTER></CENTER><CENTER> श्री स्तुतिः </CENTER>श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ मानातीत प्रथित विभवां मङ्गलं मङ्गलानां वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानु श्रविक महिम प्रार्थिनीनां प्रजानां श्रेयो मूर्तिं श्रियम् अशरणस् त्वां शरण्यां प्रपद्ये ॥ 1 ॥ आविर्भावः कलश जलधा वध्वरे वापि यस्याः स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा । भूमा यस्या भुवनम् अखिलं देवि दिव्यं पदं वा स्तोक प्रज्ञैर् अनवधि गुणा स्तूयसे सा कथं त्वम् ॥ 2 ॥ स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना तामेव त्वाम् अनितर गतिः स्तोतुमाशं समानः । सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ 3 ॥ यत् सङ्कल्पाद् भवति कमले यत्र देहिन्य मीषां जन्म स्थेम प्रलय रचना जङ्गमा जङ्गमानाम् । तत् कल्याणं किमपि यमिनाम् एक लक्ष्यं समाधौ पूर्णं तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥ 4 ॥ निष्प्रत्यूह प्रणय घटितं देवि नित्यान पायं विष्णुस्त्वं चेत्यनवधि गुणं द्वन्द्व मन्योन्य लक्ष्यम् । शेषश्चित्तं विमल मनसां मौलयश्च श्रुतीनां संपद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥ 5 ॥ उद्देश्यत्वं जननि भजतोर् उज्झितोपाधि गन्धं प्रत्यग्रूपे हविषि युवयोर् एक शेषित्व योगात् । पद्मे पत्युस् तव च निगमैर् नित्यमन् विष्यमाणो नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ 6 ॥ पश्यन्तीषु श्रुतिषु परितः सूरि बृन्देन सार्धं मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् । विश्वाधीश प्रणयिनि सदा विभ्रम द्यूत वृत्तौ ब्रह्मे शाद्या दधति युवयोर् अक्ष शार प्रचारम् ॥ 7 ॥ अस्ये शाना त्वमसि जगतः संश्रयन्ती मुकुन्दं लक्ष्मीः पद्मा जलधि तनया विष्णु पत्नीन्दिरेति । यन्नामानि श्रुति परिपणान् एवमावर्तयन्तो नावर्तन्ते दुरित पवन प्रेरिते जन्म चक्रे ॥ 8 ॥ त्वामे वाहुः कतिचि दपरे त्वत्प्रियं लोकनाथं किं तैरन्तः कलह मलिनैः किंचि दुत्तीर्य मग्नैः । त्वत् संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां भावा रूढौ भगवति युवां दम्पती दैवतं नः ॥ 9 ॥ आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य विष्णोः आचख्युस् त्वां प्रिय सहचरीम् ऐकमत् योपपन्नाम् । प्रादुर् भावैरपि सम तनुः प्राध्वमन् वीयसे त्वं दूरोत्क्षिप्तैर् इव मधुरता दुग्धरा शेस्तरङ्गैः ॥ 10 ॥ धत्ते शोभां हरि मरकते तावकी मूर्तिराद्या तन्वी तुङ्ग स्तन भर नता तप्त जाम्बू नदाभा । यस्यां गच्छन्त् युदय विलयैर् नित्य मानन्द सिन्धौ इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥ 11 ॥ आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः यद् भ्रू भङ्गात् कुसुम धनुषः किङ्करो मेरु धन्वा । यस्यां नित्यं नयन शतकैर् एक लक्ष्यो महेन्द्रः पद्मे तासां परिणति रसौ भाव लेशैस् त्वदीयैः ॥ 12 ॥ अग्रे भर्तुः सरसिज मये भद्र पीठे निषण्णाम् अम्भो राशेर् अधिगत सुधा संप्लवादुत्थितां त्वाम् । पुष्पा सार स्थगित भुवनैः पुष्कला वर्त काद्यैः कॢप्तारम्भाः कनक कलशैर् अभ्यषिञ्चन् गजेन्द्राः ॥ 13 ॥ आलोक्य त्वाम् अमृत सहजे विष्णु वक्षःस्थलस्थां शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः । लब्ध्वा भूयस् त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः सर्वाकार स्थिर समुदयां संपदं निर्विशन्ति ॥ 14 ॥ आर्त त्राण व्रतिभिर् अमृता सार नीलाम्बुवाहैः अम्भोजानाम् उषसि मिषताम् अन्तरङ्गैर् अपाङ्गैः । यस्यां यस्यां दिशि विहरते देवि दृष्टिस् त्वदीया तस्यां तस्याम् अहम् अहमिकां तन्वते संपदोघाः ॥ 15 ॥ योगारम्भ त्वरित मनसो युष्मदै कान्त्य युक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेषां भूमेर् धनपति गृहाद् अम्बरादम्बुधेर्वा धारा निर्यान्त् यधिक मधिकं वाञ्छितानां वसूनाम् ॥ 16 ॥ श्रेयस् कामाः कमल निलये चित्र माम्नाय वाचां चूडा पीडं तव पद युगं चेतसा धारयन्तः । छत्र च्छाया सुभग शिरसश् चामर स्मेर पार्श्वाः श्लाघा शब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥ 17 ॥ ऊरीकर्तुं कुशलम् अखिलं जेतुमादीनरातीन् दूरी कर्तुं दुरित निवहं त्यक्तुम् आद्याम विद्याम् । अम्ब स्तम्ब अवधिक जनन ग्राम सीमान्त रेखाम् आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥ 18 ॥ जाता काङ्क्षा जननि युवयोर् एक सेवाधि कारे माया लीढं विभवम् अखिलं मन्य मानास् तृणाय । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्गः प्रशमन फलं वैदिकं धर्मसेतुम् ॥ 19 ॥ सेवे देवि त्रिदश महिला मौलि मालार्चितं ते सिद्धि क्षेत्रं शमित विपदां संपदां पाद पद्मम् । यस्मिन् नीषन् नमित शिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ 20 ॥ सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः अम्ब स्निग्धैर् अमृत लहरी लब्ध स ब्रह्मचर्यैः । घर्मे ताप त्रय विरचिते गाढ तप्तं क्षणं माम् आकिञ्चन्य ग्लपित मनघैर् आर्द्रयेथाः कटाक्षैः ॥ 21 ॥ संपद्यन्ते भव भय तमी भानवस् त्वत् प्रसादात् भावाः सर्वे भगवति हरौ भक्ति मुद्वेलयन्तः । याचे किं त्वाम् अहमिह यतः शीतलोदार शीला भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ 22 ॥ माता देवि त्वमसि भगवान् वासुदेवः पिता मे जातः सोऽहं जननि युवयोर् एक लक्ष्यं दयायाः । दत्तो युष्मत् परि जन तया देशिकैर् अप्यतस्त्वं किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥ 23 ॥ कल्याणानाम् अविकल निधिः काऽपि कारुण्य सीमा नित्यामोदा निगम वचसां मौलि मन्दार माला । संपद् दिव्या मधु विजयिनः सन्निधत्तां सदा मे सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥ 24 ॥ उपचित गुरु भक्तेर् उत्थितं वेङ्कटेशात् कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् । सरसिज निलयायाः स्तोत्रम् एतत् पठन्तः सकल कुशल सीमाः सार्व भौमा भवन्ति ॥ 25 ॥ कवितार्किक सिंहाय कल्याणगुणशालिने . श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः .. <HR width="100%">
  3. Netrikkan (eye on forehead) Perumal Thiruvaheendrapuram Sri Devanatha Perumal represents Lord Brahma having the lotus flower in his hand and representing Lord Shivan having the eye in his fore - head and representing Sri Vishnu along with Sangu and Chakkaram.
  4. Netrikkan (eye on forehead) Perumal Thiruvaheendrapuram Sri Devanatha Perumal represents Lord Brahma having the lotus flower in his hand and representing Lord Shivan having the eye in his fore - head and representing Sri Vishnu along with Sangu and Chakkaram.
  5. Netrikkan (eye on forehead) Perumal Thiruvaheendrapuram Sri Devanatha Perumal represents Lord Brahma having the lotus flower in his hand and representing Lord Shivan having the eye in his fore - head and representing Sri Vishnu along with Sangu and Chakkaram.
  6. Bhu Sooktam Reciting the Bhu Sooktam is part of the Vaishnava tradition. Bhumirbhumna dhyaurvarinaanthariksham mahithva upasthe te devyadhithegnimannada mannadhyayadhadhe 1 Aayagauh prushnirakrami dasananmatharam punah pitharam cha prayanthsuvah 2 Thrim shadhdhama virajathi vakpathaggaaya shishriye prathyasya vahadhyubhih 3 Asya pranadapanatyantashcharathi rochanaa vyakhyan mahishah suvah 4 Yattva kruddah parovapamanyuna yadhavartyaa sukalpamagne tattava punastvyoddeepayamasi 5 Yatte manyuparoptasya pruthivimanu dhadhvase adhithya vishve taddheva vasavashcha samabharan 6 Medini devi vasundhara syadvasudha dhevi vasavi Brahmavarchasah pitrunaga shrothram chakshurmanah Devi hiranyagarbhini devi prasovari Sadane satyayane sida Samudhravathi savitri hano devi mahyangi Mahidharani maho vyadhistha shrunge shrunge yagye yagye vibhishini Indhrapathni vyapini surasaridiha Vayumati jalashayani sriyandharaja sathyandho parimedhini Shvoparidhattam parigaya Vishnupathnim maheem dheveem madhaveem madhavapriyam Lakshmi priyasakhim devim namamyachyutavallabham Om dhanurdharayai vidmahe sarvasidhdhyai cha dheemahi thanno dharaa prachodhayath Maheem devim vishnupathneemajuryam pratheechimenagam havisha yajamah Thredha vishnururugayo vichakrame Maheem dhivam pruthiveemanthariksham thacchhronaitishrava iccamanaa punyagga-shlokam yajamanaya krunvati
  7. Bhu Sooktam Reciting the Bhu Sooktam is part of the Vaishnava tradition. Bhumirbhumna dhyaurvarinaanthariksham mahithva upasthe te devyadhithegnimannada mannadhyayadhadhe 1 Aayagauh prushnirakrami dasananmatharam punah pitharam cha prayanthsuvah 2 Thrim shadhdhama virajathi vakpathaggaaya shishriye prathyasya vahadhyubhih 3 Asya pranadapanatyantashcharathi rochanaa vyakhyan mahishah suvah 4 Yattva kruddah parovapamanyuna yadhavartyaa sukalpamagne tattava punastvyoddeepayamasi 5 Yatte manyuparoptasya pruthivimanu dhadhvase adhithya vishve taddheva vasavashcha samabharan 6 Medini devi vasundhara syadvasudha dhevi vasavi Brahmavarchasah pitrunaga shrothram chakshurmanah Devi hiranyagarbhini devi prasovari Sadane satyayane sida Samudhravathi savitri hano devi mahyangi Mahidharani maho vyadhistha shrunge shrunge yagye yagye vibhishini Indhrapathni vyapini surasaridiha Vayumati jalashayani sriyandharaja sathyandho parimedhini Shvoparidhattam parigaya Vishnupathnim maheem dheveem madhaveem madhavapriyam Lakshmi priyasakhim devim namamyachyutavallabham Om dhanurdharayai vidmahe sarvasidhdhyai cha dheemahi thanno dharaa prachodhayath Maheem devim vishnupathneemajuryam pratheechimenagam havisha yajamah Thredha vishnururugayo vichakrame Maheem dhivam pruthiveemanthariksham thacchhronaitishrava iccamanaa punyagga-shlokam yajamanaya krunvati
  8. Bhu Sooktam Reciting the Bhu Sooktam is part of the Vaishnava tradition. Bhumirbhumna dhyaurvarinaanthariksham mahithva upasthe te devyadhithegnimannada mannadhyayadhadhe 1 Aayagauh prushnirakrami dasananmatharam punah pitharam cha prayanthsuvah 2 Thrim shadhdhama virajathi vakpathaggaaya shishriye prathyasya vahadhyubhih 3 Asya pranadapanatyantashcharathi rochanaa vyakhyan mahishah suvah 4 Yattva kruddah parovapamanyuna yadhavartyaa sukalpamagne tattava punastvyoddeepayamasi 5 Yatte manyuparoptasya pruthivimanu dhadhvase adhithya vishve taddheva vasavashcha samabharan 6 Medini devi vasundhara syadvasudha dhevi vasavi Brahmavarchasah pitrunaga shrothram chakshurmanah Devi hiranyagarbhini devi prasovari Sadane satyayane sida Samudhravathi savitri hano devi mahyangi Mahidharani maho vyadhistha shrunge shrunge yagye yagye vibhishini Indhrapathni vyapini surasaridiha Vayumati jalashayani sriyandharaja sathyandho parimedhini Shvoparidhattam parigaya Vishnupathnim maheem dheveem madhaveem madhavapriyam Lakshmi priyasakhim devim namamyachyutavallabham Om dhanurdharayai vidmahe sarvasidhdhyai cha dheemahi thanno dharaa prachodhayath Maheem devim vishnupathneemajuryam pratheechimenagam havisha yajamah Thredha vishnururugayo vichakrame Maheem dhivam pruthiveemanthariksham thacchhronaitishrava iccamanaa punyagga-shlokam yajamanaya krunvati
  9. <CENTER>वरदराज पञ्चाशात् </CENTER> श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः तुरग सवन वेद्यां श्यामलो हव्यवाहः. कलश जलधि कन्या वल्लरी कल्प शाखी कलयतु कुशलं नः कोऽपि कारुण्य राशिः.. 1 यस्यानुभावम् अधिगन्तुम् अशक्नु वन्तो मुह्यन्त् यभङ्गुर धियो मुनि सार्व भौमाः. तस्यैव ते स्तुतिषु साहसम् अश्नुवानः क्षन्तव्य एष भवता करि शैल नाथ.. 2 जानन् ननादि विहितान् अपराध वर्गान् स्वामिन् भयात् किमपि वक्तुमहं न शक्तः. अव्याज वत्सल तथाऽपि निरङ्कुशं मां वात्सल्यम् एव भवतो मुखरी करोति.. 3 किं व्याहरामि वरद स्तुतये कथं वा खद्योतवत् प्रलघु सङ्कुचित प्रकाशः. तन्मे समर्पय मतिं च सरस्वतीम् च त्वाम् अञ्जसा स्तुति पदैर् यदहं दिनोमि.. 4 मच्छक्ति मात्र गणने किमिहास्ति शक्यं शक्येन वा तव करीश किमस्ति साध्यम् यद्यस्ति साधय मया तदपि त्वया वा किं वा भवेद् भवति किञ्चिद नीहमाने.. 5 स्तोत्रं मया विरचितं त्वदधीन वाचा त्वत् प्रीतये वरद यत् तदिदं न चित्रम्. आवर्जयन्ति हृदयं खलु शिक्षकाणाम् मञ्जूनि पञ्जर शकुन्त विजल्पि तानि.. 6 यं चक्षुषाम् अविषयं हयमेध यज्वा द्राघीयसा सुचरितेन ददर्श वेधाः. तं त्वां करीश करुणा परिणामतस् ते भूतानि हन्त निखिलानि निशामयन्ति.. 7 तत्तत् पदै रुपहितेऽपि तुरङ्ग मेधे शक्रादयो वरद पूर्वम् अलब्ध भागाः. अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्य गर्भ हविषां रसम् अन्व भूवन्.. 8 सर्ग स्थिति प्रलय विभ्रम नाटि कायां शैलूषवद् विविध वेष परिग्रहं त्वाम्. संभावयन्ति हृदयेन करीश धन्याः संसार वारिनिधि सन्तरणैक पोतम्.. 9 प्राप्तो दयेषु वरद त्वदनु प्रवेशात् पद्मा सनादिषु शिवादिषु कञ्चुकेषु. तन्मात्र दर्शन विलोभित शेमुषीकाः तादात्म्य मूढ मतयो निपन्तन्त् यधीराः.. 10 मध्ये विरिञ्चि शिवयोर् विहितावतारः ख्यातोऽसि तत् समतया तदिदं न चित्रम्. माया वशेन मकरादि शरीरिणम् त्वां तावेन पश्यति करीश यदेष लोकः.. 11 ब्रह्मेति शङ्कर इतीन्द्र इति स्वराढिति आत्मेति सर्वमिति सर्व चराचरात्मन्. हस्तीश सर्व वचसाम् अवसान सीमां त्वां सर्व कारणम् उशन्ति अनपाय वाचः.. 12 आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि अव्याहता विधि निषेध मयी तवाज्ञा. हस्तीश नित्यम् अनुपालन लङ्घ नाभ्यां पुंसां शुभाशुभ मयानि फलानि सूते.. 13 त्राताऽऽपदि स्थिति पदं भरणं प्ररोहः छाया करीश सरसानि फलानि च त्वम्. शाखागत त्रिदश बृन्द शकुन्तकानां किं नाम नासि महतां निगम द्रुमाणाम्.. 14 सामान्य बुध्दि जनकाश्च सदादि शब्दाः तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः. नारायणे त्वयि करीश वहन्ति अनन्यम् अन्वर्थ वृत्ति परिकल्पित मैक कण्ठ्यम्.. 15 सञ्चिन्तयन्ति अखिल हेय विपक्ष भूतं शान्तोदितं शमवता हृत्दयेन धन्याः. नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्द नन्दथु मयं भवतः स्वरूपम्.. 16 विश्वातिशायि सुखरूप यदात्मकस् त्वं व्यक्तिं करीश कथयन्ति तदात्मिकां ते. येनाधि रोहति मतिस् त्वदु पासकानां सा किं त्वमेव तव वेति वितर्क डोलाम्.. 17 मोहान्धकार विनिवर्तन जागरूके दोषा दिवाऽपि निरवग्रह मेधमाने त्वत् तेजसि द्विरद शैलपते विमृष्टे श्लाध्येत सन्तमस पर्व सहस्र भानोः.. 18 रूढस्य चिन्मयतया हृदये करीश स्तम्बानुकारि परिणाम विशेष भाजः. स्थानेषु जाग्रति चतुर्ष्वपि सत् त्वन्तः शाखा विभाग चतुरे तव चातुरात्म्ये.. 19 नागचलेश निखिलोपनिषन् मनीषा- मञ्जूषिका मरकतं परिचिन्वतां त्वाम्. तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां सौदामनीव निभृता नव मेघ गर्भा.. 20 औदन्वते महति सद्मनि भासमाने श्लाघ्ये च दिव्य सदने तमसः परस्तात्. अन्तः कलेबरम् इदं सुषिरं सुसूक्षमं जातं करीश कथ मादरणास्पदं ते.. 21 बालाकृतेर् वट पलाश मितस्य यस्य बृह्माण्ड मण्डलम् अभूद् उदरैक देशे. तस्यैव तद् वरद हन्त कथं प्रभूतं वाराहम् आस्थितवतो वपुर् अद्भुतं ते.. 22 भक्तस्य दानव शिशोः परिपालनाय भद्रां नृसिंह कुहना मधि जग्मुषस् ते. स्तम्भैक वर्ज मधुनाऽपि करीश नूनम् त्रैलोक्यम् एतद् अखिलं नरसिंह गर्भम्. 23 क्रामन् जगत् कपट वामनताम् उपेतः त्रेधा करीश स भवान् निदधे पदानि. अद्यापि जन्तव इमे विमलेन यस्य पदोदकेन विधृतेन शिवा भवन्ति.. 24 येनाचल प्रकृतिना रिपु संक्षयार्थी वारां निधिं वरद पूर्वम् अलङ्घयस् त्वम्. तं वीक्ष्य सेतु मधुनाऽपि शरीर वन्तः सर्वे षडूर्मि बहुलं ललधिं तरन्ति.. 25 इत्थं करीश दुरपह्नव दिव्य भव्य- रूपान् वितस्य विबुधादि विभूति साम्यात् केचिद् विचित्र चरितन् भवतोऽवतारान् सन्यान् दया परवशस्य वदन्ति सन्तः.. 26 सौशील्य भावित धिया भवता कथञ्चित् सञ्छादितानपि गुणान् वरद त्वदीयान्. प्रत्यक्षयन्ति अविकलं तव सन्निकृष्टाः पत्युस् त्वषाम् इव पयोद वृतान् मयूखान् 27 नित्यं करीश तिमिराविल दृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षाः. पश्यन्ति उपर्युपरि सञ्चरता मदृश्यं माया निगूढम् अनपाय महानिधिं त्वाम्.. 28 सद्यस् त्यजन्ति वरद त्वयि बध्द भावाः पैतामहादिषु पदेष्वपि भाव बन्धम्. कस्मै स्वदेत सुख सञ्चरणोत् सुकाय कारागृहे कनक शृङ्खलयाऽपि बन्धः.. 29 हस्तीश दुःख विष दिग्ध फलानु बन्धिनि आब्रह्म कीटं अपराहत संप्रयोगे. दुष्कर्म सञ्चय वशाद् दुरतिक्रमे नः प्रत्यस्त्रम् अञ्जलिर् असौ तव निग्रहास्त्रे.. 30 त्वद् भक्ति पोतम् अवलम्बितुम् अक्षमाणां पारं परं वरद गन्तु मनीश्वराणाम्. स्वैरं लिलङ्घयिषतां भव वारि राशिं त्वामेव गन्तुमसि सेतु रभङ्गुरस् त्वम्.. 31 अश्रान्त संसरण घर्म निपीडितस्य भ्रान्तस्य मे वरद भोग मरीचिकासु. जीवातु रस्तु निरवग्रहम् एधमानो देव त्वदीय करुणामृत दृष्ट पातः.. 32 अन्तः प्रविश्य भगवन् अखिलस्य जन्तोः आसेदुषस् तव करीश भृशं दवीयान् सत्यं भवेय मधुनाऽपि स एव भूयः स्वाभाविकी तव दया यदि नान्तरायः.. 33 अज्ञात निर्गमम् अनागम वेदिनं माम् अन्धं न किञ्चिद् अवलम्बनम् अश्नुवानम्. एतावतीं गमयितः पदवीं दयलोः शेषाध्व लेश नयने क इवातिभारः.. 34 भूयोऽपि हन्त वसतिर् यदि मे भवित्री याम्यासु दुर्विषह वृत्तिषु यातनासु. सम्यग् भविष्यति ततः शरणा गतानां संरक्षितेति बिरुदं वरद त्वदीयम्.. 35 पर्याकुलं महति दुःखः पयोनिधौ मां पश्यन् करीश यदि जोषं अवस्थितस् त्वम्. स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं पारे करिष्यति दया तव दुर्निवारा.. 36 किं वा करीश कृपणे मयि रक्षणीये धर्मादि बाह्य सहकारि गवेषणेन. नन्वस्ति विश्व परिपालन जागरूकः सङ्कल्प एव भवतो निपुणः सहायः.. 37 निर्यन्त्रणं परिणमन्ति न यावदेते. नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः. तावन्न चेत् त्वम् उपगच्छसि शार्ङ्ग धन्वा शक्यं त्वयापि न हि वारयितुं करीश.. 38 यावन्न पश्यति निकामम् अमर्षणो मां भ्रू भङ्ग भीषण कराल मुखः कृतान्तः. तावत् पनन्तु मयि ते भगवन् दयालोः उन्निद्र पद्म कलिका मधुराः कटाक्षाः.. 39 स त्वम् स एव रभसो भवदौ पवाह्यः चक्रं तदेव शित धार महं च पाल्यः. साधारणे त्वयि करीश समस्त जन्तोः मातङ्ग मानुष भिदा न विशेष हेतुः.. 40 निर्वा पयिष्यति कदा करिशैल धामन् दुर्वार कर्म परिपाक महा दवाग्निम्. प्राचीन दुःखम् अपि मे सुखयन्निव त्वत्- पादारविन्द परिचार रस प्रवाहः.. 41 मुक्तः स्वयं सुकृत दुष्कृत शृङ्ख लाभ्याम् अर्चिर् मुखैर् अधिकृतैर् अतिवाहिताध्वा. स्वच्छन्द किङ्करतया भवतः करीश स्वाभाविकं प्रतिलभेय महाधि कारम्.. 42 त्वम् चेत् प्रसीदसि तवाम्सि समीपतश्चेत् त्वय्यस्ति भक्ति रनघा करिशैल नाथ. संसृज्यते यदि च दास जनस् त्वदीयः. संसार एष भगवन् अपवर्ग एव.. 43 आहूयमानम् अनपाय विभूति कामैः आलोक लुप्त जगदान्ध्यम् अनुस्मरेयम्. आलोहितां शुकम् अनाकुल हेति जालं हैरण्य गर्भ हयमेध हविर्भुजं त्वाम्.. 44 भूयो भूयः पुलक निचितै रङ्गकैर् एधमानाः स्थूल स्थूलान् नयन मुकुलैर् बिभ्रतो बाष्प बिन्दून्. धन्याः केचिद् वरद भवतः संसदं भूषयन्तः स्वान्तैर् अन्तर् विनय निभृतैः स्वादयन्ते पदम् ते.. 45 वरद तव विलोकयन्ति धन्याः मरकत भूधर मातृकाय माणाम् व्यपगत परिक्रम वारवाणं मृगमद पङ्क विशेष नीलमङ्गम्.. 46 अनिभृत परिरम्भैर् आहिताम् इन्दिरायाः कनक वलय मुद्राम् कण्ठ देशे दधानः. फणिपति शयनीया दुत्थितस् त्वं प्रभाते वरद सततम् अन्तर् मानसम् सन्निधेयाः.. 47 तुरग विहग राज स्यन्दनान् दोलिकादिषु अधिकम् अधिकम् अन्याम् आत्म शोभां दधानम्. अनवधिक विभूतिम् हस्ति शैलेश्वरम् त्वाम् अनुदिनम् अनिमेषैर् लोचनैर् निर्विशेयम्.. 48 निरन्तरं निर्विशतस् त्वदीयम् अस्पृष्ट चिन्ता पदम् आभिरूप्यम् सत्यं शपे वारण शैलनाथ वैकुण्ठ वासेऽपि न मेऽभिलाषः.. 49 व्यातन्वाना तरुण तुलसी दामभिः स्वामभिख्यां मातङ्गाद्रौ मरकत रुचिं पुष्णती मानसे नः. भोगैश्वर्य प्रिय सहचरैः काऽपि लक्ष्मी कटाक्षैः भूयः श्यामा भुवन जननी देवता सन्निधत्ताम्.. 50 इति विहितम् उदारं वेङ्कटेशेन भक्त्या शृति सुभगमिदम् यः स्तोत्रं अङ्गी करोति करि शिखरि विटङ्क स्थायिनः कल्प वृक्षात् भवति फलं अशेषं तस्य हस्तापचेयम्.. 51 कवितार्किक सिंहाय कल्याण गुणशालिने . श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः
  10. <CENTER>वरदराज पञ्चाशात् </CENTER> श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः तुरग सवन वेद्यां श्यामलो हव्यवाहः. कलश जलधि कन्या वल्लरी कल्प शाखी कलयतु कुशलं नः कोऽपि कारुण्य राशिः.. 1 यस्यानुभावम् अधिगन्तुम् अशक्नु वन्तो मुह्यन्त् यभङ्गुर धियो मुनि सार्व भौमाः. तस्यैव ते स्तुतिषु साहसम् अश्नुवानः क्षन्तव्य एष भवता करि शैल नाथ.. 2 जानन् ननादि विहितान् अपराध वर्गान् स्वामिन् भयात् किमपि वक्तुमहं न शक्तः. अव्याज वत्सल तथाऽपि निरङ्कुशं मां वात्सल्यम् एव भवतो मुखरी करोति.. 3 किं व्याहरामि वरद स्तुतये कथं वा खद्योतवत् प्रलघु सङ्कुचित प्रकाशः. तन्मे समर्पय मतिं च सरस्वतीम् च त्वाम् अञ्जसा स्तुति पदैर् यदहं दिनोमि.. 4 मच्छक्ति मात्र गणने किमिहास्ति शक्यं शक्येन वा तव करीश किमस्ति साध्यम् यद्यस्ति साधय मया तदपि त्वया वा किं वा भवेद् भवति किञ्चिद नीहमाने.. 5 स्तोत्रं मया विरचितं त्वदधीन वाचा त्वत् प्रीतये वरद यत् तदिदं न चित्रम्. आवर्जयन्ति हृदयं खलु शिक्षकाणाम् मञ्जूनि पञ्जर शकुन्त विजल्पि तानि.. 6 यं चक्षुषाम् अविषयं हयमेध यज्वा द्राघीयसा सुचरितेन ददर्श वेधाः. तं त्वां करीश करुणा परिणामतस् ते भूतानि हन्त निखिलानि निशामयन्ति.. 7 तत्तत् पदै रुपहितेऽपि तुरङ्ग मेधे शक्रादयो वरद पूर्वम् अलब्ध भागाः. अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्य गर्भ हविषां रसम् अन्व भूवन्.. 8 सर्ग स्थिति प्रलय विभ्रम नाटि कायां शैलूषवद् विविध वेष परिग्रहं त्वाम्. संभावयन्ति हृदयेन करीश धन्याः संसार वारिनिधि सन्तरणैक पोतम्.. 9 प्राप्तो दयेषु वरद त्वदनु प्रवेशात् पद्मा सनादिषु शिवादिषु कञ्चुकेषु. तन्मात्र दर्शन विलोभित शेमुषीकाः तादात्म्य मूढ मतयो निपन्तन्त् यधीराः.. 10 मध्ये विरिञ्चि शिवयोर् विहितावतारः ख्यातोऽसि तत् समतया तदिदं न चित्रम्. माया वशेन मकरादि शरीरिणम् त्वां तावेन पश्यति करीश यदेष लोकः.. 11 ब्रह्मेति शङ्कर इतीन्द्र इति स्वराढिति आत्मेति सर्वमिति सर्व चराचरात्मन्. हस्तीश सर्व वचसाम् अवसान सीमां त्वां सर्व कारणम् उशन्ति अनपाय वाचः.. 12 आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि अव्याहता विधि निषेध मयी तवाज्ञा. हस्तीश नित्यम् अनुपालन लङ्घ नाभ्यां पुंसां शुभाशुभ मयानि फलानि सूते.. 13 त्राताऽऽपदि स्थिति पदं भरणं प्ररोहः छाया करीश सरसानि फलानि च त्वम्. शाखागत त्रिदश बृन्द शकुन्तकानां किं नाम नासि महतां निगम द्रुमाणाम्.. 14 सामान्य बुध्दि जनकाश्च सदादि शब्दाः तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः. नारायणे त्वयि करीश वहन्ति अनन्यम् अन्वर्थ वृत्ति परिकल्पित मैक कण्ठ्यम्.. 15 सञ्चिन्तयन्ति अखिल हेय विपक्ष भूतं शान्तोदितं शमवता हृत्दयेन धन्याः. नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्द नन्दथु मयं भवतः स्वरूपम्.. 16 विश्वातिशायि सुखरूप यदात्मकस् त्वं व्यक्तिं करीश कथयन्ति तदात्मिकां ते. येनाधि रोहति मतिस् त्वदु पासकानां सा किं त्वमेव तव वेति वितर्क डोलाम्.. 17 मोहान्धकार विनिवर्तन जागरूके दोषा दिवाऽपि निरवग्रह मेधमाने त्वत् तेजसि द्विरद शैलपते विमृष्टे श्लाध्येत सन्तमस पर्व सहस्र भानोः.. 18 रूढस्य चिन्मयतया हृदये करीश स्तम्बानुकारि परिणाम विशेष भाजः. स्थानेषु जाग्रति चतुर्ष्वपि सत् त्वन्तः शाखा विभाग चतुरे तव चातुरात्म्ये.. 19 नागचलेश निखिलोपनिषन् मनीषा- मञ्जूषिका मरकतं परिचिन्वतां त्वाम्. तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां सौदामनीव निभृता नव मेघ गर्भा.. 20 औदन्वते महति सद्मनि भासमाने श्लाघ्ये च दिव्य सदने तमसः परस्तात्. अन्तः कलेबरम् इदं सुषिरं सुसूक्षमं जातं करीश कथ मादरणास्पदं ते.. 21 बालाकृतेर् वट पलाश मितस्य यस्य बृह्माण्ड मण्डलम् अभूद् उदरैक देशे. तस्यैव तद् वरद हन्त कथं प्रभूतं वाराहम् आस्थितवतो वपुर् अद्भुतं ते.. 22 भक्तस्य दानव शिशोः परिपालनाय भद्रां नृसिंह कुहना मधि जग्मुषस् ते. स्तम्भैक वर्ज मधुनाऽपि करीश नूनम् त्रैलोक्यम् एतद् अखिलं नरसिंह गर्भम्. 23 क्रामन् जगत् कपट वामनताम् उपेतः त्रेधा करीश स भवान् निदधे पदानि. अद्यापि जन्तव इमे विमलेन यस्य पदोदकेन विधृतेन शिवा भवन्ति.. 24 येनाचल प्रकृतिना रिपु संक्षयार्थी वारां निधिं वरद पूर्वम् अलङ्घयस् त्वम्. तं वीक्ष्य सेतु मधुनाऽपि शरीर वन्तः सर्वे षडूर्मि बहुलं ललधिं तरन्ति.. 25 इत्थं करीश दुरपह्नव दिव्य भव्य- रूपान् वितस्य विबुधादि विभूति साम्यात् केचिद् विचित्र चरितन् भवतोऽवतारान् सन्यान् दया परवशस्य वदन्ति सन्तः.. 26 सौशील्य भावित धिया भवता कथञ्चित् सञ्छादितानपि गुणान् वरद त्वदीयान्. प्रत्यक्षयन्ति अविकलं तव सन्निकृष्टाः पत्युस् त्वषाम् इव पयोद वृतान् मयूखान् 27 नित्यं करीश तिमिराविल दृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षाः. पश्यन्ति उपर्युपरि सञ्चरता मदृश्यं माया निगूढम् अनपाय महानिधिं त्वाम्.. 28 सद्यस् त्यजन्ति वरद त्वयि बध्द भावाः पैतामहादिषु पदेष्वपि भाव बन्धम्. कस्मै स्वदेत सुख सञ्चरणोत् सुकाय कारागृहे कनक शृङ्खलयाऽपि बन्धः.. 29 हस्तीश दुःख विष दिग्ध फलानु बन्धिनि आब्रह्म कीटं अपराहत संप्रयोगे. दुष्कर्म सञ्चय वशाद् दुरतिक्रमे नः प्रत्यस्त्रम् अञ्जलिर् असौ तव निग्रहास्त्रे.. 30 त्वद् भक्ति पोतम् अवलम्बितुम् अक्षमाणां पारं परं वरद गन्तु मनीश्वराणाम्. स्वैरं लिलङ्घयिषतां भव वारि राशिं त्वामेव गन्तुमसि सेतु रभङ्गुरस् त्वम्.. 31 अश्रान्त संसरण घर्म निपीडितस्य भ्रान्तस्य मे वरद भोग मरीचिकासु. जीवातु रस्तु निरवग्रहम् एधमानो देव त्वदीय करुणामृत दृष्ट पातः.. 32 अन्तः प्रविश्य भगवन् अखिलस्य जन्तोः आसेदुषस् तव करीश भृशं दवीयान् सत्यं भवेय मधुनाऽपि स एव भूयः स्वाभाविकी तव दया यदि नान्तरायः.. 33 अज्ञात निर्गमम् अनागम वेदिनं माम् अन्धं न किञ्चिद् अवलम्बनम् अश्नुवानम्. एतावतीं गमयितः पदवीं दयलोः शेषाध्व लेश नयने क इवातिभारः.. 34 भूयोऽपि हन्त वसतिर् यदि मे भवित्री याम्यासु दुर्विषह वृत्तिषु यातनासु. सम्यग् भविष्यति ततः शरणा गतानां संरक्षितेति बिरुदं वरद त्वदीयम्.. 35 पर्याकुलं महति दुःखः पयोनिधौ मां पश्यन् करीश यदि जोषं अवस्थितस् त्वम्. स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं पारे करिष्यति दया तव दुर्निवारा.. 36 किं वा करीश कृपणे मयि रक्षणीये धर्मादि बाह्य सहकारि गवेषणेन. नन्वस्ति विश्व परिपालन जागरूकः सङ्कल्प एव भवतो निपुणः सहायः.. 37 निर्यन्त्रणं परिणमन्ति न यावदेते. नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः. तावन्न चेत् त्वम् उपगच्छसि शार्ङ्ग धन्वा शक्यं त्वयापि न हि वारयितुं करीश.. 38 यावन्न पश्यति निकामम् अमर्षणो मां भ्रू भङ्ग भीषण कराल मुखः कृतान्तः. तावत् पनन्तु मयि ते भगवन् दयालोः उन्निद्र पद्म कलिका मधुराः कटाक्षाः.. 39 स त्वम् स एव रभसो भवदौ पवाह्यः चक्रं तदेव शित धार महं च पाल्यः. साधारणे त्वयि करीश समस्त जन्तोः मातङ्ग मानुष भिदा न विशेष हेतुः.. 40 निर्वा पयिष्यति कदा करिशैल धामन् दुर्वार कर्म परिपाक महा दवाग्निम्. प्राचीन दुःखम् अपि मे सुखयन्निव त्वत्- पादारविन्द परिचार रस प्रवाहः.. 41 मुक्तः स्वयं सुकृत दुष्कृत शृङ्ख लाभ्याम् अर्चिर् मुखैर् अधिकृतैर् अतिवाहिताध्वा. स्वच्छन्द किङ्करतया भवतः करीश स्वाभाविकं प्रतिलभेय महाधि कारम्.. 42 त्वम् चेत् प्रसीदसि तवाम्सि समीपतश्चेत् त्वय्यस्ति भक्ति रनघा करिशैल नाथ. संसृज्यते यदि च दास जनस् त्वदीयः. संसार एष भगवन् अपवर्ग एव.. 43 आहूयमानम् अनपाय विभूति कामैः आलोक लुप्त जगदान्ध्यम् अनुस्मरेयम्. आलोहितां शुकम् अनाकुल हेति जालं हैरण्य गर्भ हयमेध हविर्भुजं त्वाम्.. 44 भूयो भूयः पुलक निचितै रङ्गकैर् एधमानाः स्थूल स्थूलान् नयन मुकुलैर् बिभ्रतो बाष्प बिन्दून्. धन्याः केचिद् वरद भवतः संसदं भूषयन्तः स्वान्तैर् अन्तर् विनय निभृतैः स्वादयन्ते पदम् ते.. 45 वरद तव विलोकयन्ति धन्याः मरकत भूधर मातृकाय माणाम् व्यपगत परिक्रम वारवाणं मृगमद पङ्क विशेष नीलमङ्गम्.. 46 अनिभृत परिरम्भैर् आहिताम् इन्दिरायाः कनक वलय मुद्राम् कण्ठ देशे दधानः. फणिपति शयनीया दुत्थितस् त्वं प्रभाते वरद सततम् अन्तर् मानसम् सन्निधेयाः.. 47 तुरग विहग राज स्यन्दनान् दोलिकादिषु अधिकम् अधिकम् अन्याम् आत्म शोभां दधानम्. अनवधिक विभूतिम् हस्ति शैलेश्वरम् त्वाम् अनुदिनम् अनिमेषैर् लोचनैर् निर्विशेयम्.. 48 निरन्तरं निर्विशतस् त्वदीयम् अस्पृष्ट चिन्ता पदम् आभिरूप्यम् सत्यं शपे वारण शैलनाथ वैकुण्ठ वासेऽपि न मेऽभिलाषः.. 49 व्यातन्वाना तरुण तुलसी दामभिः स्वामभिख्यां मातङ्गाद्रौ मरकत रुचिं पुष्णती मानसे नः. भोगैश्वर्य प्रिय सहचरैः काऽपि लक्ष्मी कटाक्षैः भूयः श्यामा भुवन जननी देवता सन्निधत्ताम्.. 50 इति विहितम् उदारं वेङ्कटेशेन भक्त्या शृति सुभगमिदम् यः स्तोत्रं अङ्गी करोति करि शिखरि विटङ्क स्थायिनः कल्प वृक्षात् भवति फलं अशेषं तस्य हस्तापचेयम्.. 51 कवितार्किक सिंहाय कल्याण गुणशालिने . श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः
  11. <CENTER>वरदराज पञ्चाशात् </CENTER> श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः तुरग सवन वेद्यां श्यामलो हव्यवाहः. कलश जलधि कन्या वल्लरी कल्प शाखी कलयतु कुशलं नः कोऽपि कारुण्य राशिः.. 1 यस्यानुभावम् अधिगन्तुम् अशक्नु वन्तो मुह्यन्त् यभङ्गुर धियो मुनि सार्व भौमाः. तस्यैव ते स्तुतिषु साहसम् अश्नुवानः क्षन्तव्य एष भवता करि शैल नाथ.. 2 जानन् ननादि विहितान् अपराध वर्गान् स्वामिन् भयात् किमपि वक्तुमहं न शक्तः. अव्याज वत्सल तथाऽपि निरङ्कुशं मां वात्सल्यम् एव भवतो मुखरी करोति.. 3 किं व्याहरामि वरद स्तुतये कथं वा खद्योतवत् प्रलघु सङ्कुचित प्रकाशः. तन्मे समर्पय मतिं च सरस्वतीम् च त्वाम् अञ्जसा स्तुति पदैर् यदहं दिनोमि.. 4 मच्छक्ति मात्र गणने किमिहास्ति शक्यं शक्येन वा तव करीश किमस्ति साध्यम् यद्यस्ति साधय मया तदपि त्वया वा किं वा भवेद् भवति किञ्चिद नीहमाने.. 5 स्तोत्रं मया विरचितं त्वदधीन वाचा त्वत् प्रीतये वरद यत् तदिदं न चित्रम्. आवर्जयन्ति हृदयं खलु शिक्षकाणाम् मञ्जूनि पञ्जर शकुन्त विजल्पि तानि.. 6 यं चक्षुषाम् अविषयं हयमेध यज्वा द्राघीयसा सुचरितेन ददर्श वेधाः. तं त्वां करीश करुणा परिणामतस् ते भूतानि हन्त निखिलानि निशामयन्ति.. 7 तत्तत् पदै रुपहितेऽपि तुरङ्ग मेधे शक्रादयो वरद पूर्वम् अलब्ध भागाः. अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्य गर्भ हविषां रसम् अन्व भूवन्.. 8 सर्ग स्थिति प्रलय विभ्रम नाटि कायां शैलूषवद् विविध वेष परिग्रहं त्वाम्. संभावयन्ति हृदयेन करीश धन्याः संसार वारिनिधि सन्तरणैक पोतम्.. 9 प्राप्तो दयेषु वरद त्वदनु प्रवेशात् पद्मा सनादिषु शिवादिषु कञ्चुकेषु. तन्मात्र दर्शन विलोभित शेमुषीकाः तादात्म्य मूढ मतयो निपन्तन्त् यधीराः.. 10 मध्ये विरिञ्चि शिवयोर् विहितावतारः ख्यातोऽसि तत् समतया तदिदं न चित्रम्. माया वशेन मकरादि शरीरिणम् त्वां तावेन पश्यति करीश यदेष लोकः.. 11 ब्रह्मेति शङ्कर इतीन्द्र इति स्वराढिति आत्मेति सर्वमिति सर्व चराचरात्मन्. हस्तीश सर्व वचसाम् अवसान सीमां त्वां सर्व कारणम् उशन्ति अनपाय वाचः.. 12 आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि अव्याहता विधि निषेध मयी तवाज्ञा. हस्तीश नित्यम् अनुपालन लङ्घ नाभ्यां पुंसां शुभाशुभ मयानि फलानि सूते.. 13 त्राताऽऽपदि स्थिति पदं भरणं प्ररोहः छाया करीश सरसानि फलानि च त्वम्. शाखागत त्रिदश बृन्द शकुन्तकानां किं नाम नासि महतां निगम द्रुमाणाम्.. 14 सामान्य बुध्दि जनकाश्च सदादि शब्दाः तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः. नारायणे त्वयि करीश वहन्ति अनन्यम् अन्वर्थ वृत्ति परिकल्पित मैक कण्ठ्यम्.. 15 सञ्चिन्तयन्ति अखिल हेय विपक्ष भूतं शान्तोदितं शमवता हृत्दयेन धन्याः. नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्द नन्दथु मयं भवतः स्वरूपम्.. 16 विश्वातिशायि सुखरूप यदात्मकस् त्वं व्यक्तिं करीश कथयन्ति तदात्मिकां ते. येनाधि रोहति मतिस् त्वदु पासकानां सा किं त्वमेव तव वेति वितर्क डोलाम्.. 17 मोहान्धकार विनिवर्तन जागरूके दोषा दिवाऽपि निरवग्रह मेधमाने त्वत् तेजसि द्विरद शैलपते विमृष्टे श्लाध्येत सन्तमस पर्व सहस्र भानोः.. 18 रूढस्य चिन्मयतया हृदये करीश स्तम्बानुकारि परिणाम विशेष भाजः. स्थानेषु जाग्रति चतुर्ष्वपि सत् त्वन्तः शाखा विभाग चतुरे तव चातुरात्म्ये.. 19 नागचलेश निखिलोपनिषन् मनीषा- मञ्जूषिका मरकतं परिचिन्वतां त्वाम्. तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां सौदामनीव निभृता नव मेघ गर्भा.. 20 औदन्वते महति सद्मनि भासमाने श्लाघ्ये च दिव्य सदने तमसः परस्तात्. अन्तः कलेबरम् इदं सुषिरं सुसूक्षमं जातं करीश कथ मादरणास्पदं ते.. 21 बालाकृतेर् वट पलाश मितस्य यस्य बृह्माण्ड मण्डलम् अभूद् उदरैक देशे. तस्यैव तद् वरद हन्त कथं प्रभूतं वाराहम् आस्थितवतो वपुर् अद्भुतं ते.. 22 भक्तस्य दानव शिशोः परिपालनाय भद्रां नृसिंह कुहना मधि जग्मुषस् ते. स्तम्भैक वर्ज मधुनाऽपि करीश नूनम् त्रैलोक्यम् एतद् अखिलं नरसिंह गर्भम्. 23 क्रामन् जगत् कपट वामनताम् उपेतः त्रेधा करीश स भवान् निदधे पदानि. अद्यापि जन्तव इमे विमलेन यस्य पदोदकेन विधृतेन शिवा भवन्ति.. 24 येनाचल प्रकृतिना रिपु संक्षयार्थी वारां निधिं वरद पूर्वम् अलङ्घयस् त्वम्. तं वीक्ष्य सेतु मधुनाऽपि शरीर वन्तः सर्वे षडूर्मि बहुलं ललधिं तरन्ति.. 25 इत्थं करीश दुरपह्नव दिव्य भव्य- रूपान् वितस्य विबुधादि विभूति साम्यात् केचिद् विचित्र चरितन् भवतोऽवतारान् सन्यान् दया परवशस्य वदन्ति सन्तः.. 26 सौशील्य भावित धिया भवता कथञ्चित् सञ्छादितानपि गुणान् वरद त्वदीयान्. प्रत्यक्षयन्ति अविकलं तव सन्निकृष्टाः पत्युस् त्वषाम् इव पयोद वृतान् मयूखान् 27 नित्यं करीश तिमिराविल दृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षाः. पश्यन्ति उपर्युपरि सञ्चरता मदृश्यं माया निगूढम् अनपाय महानिधिं त्वाम्.. 28 सद्यस् त्यजन्ति वरद त्वयि बध्द भावाः पैतामहादिषु पदेष्वपि भाव बन्धम्. कस्मै स्वदेत सुख सञ्चरणोत् सुकाय कारागृहे कनक शृङ्खलयाऽपि बन्धः.. 29 हस्तीश दुःख विष दिग्ध फलानु बन्धिनि आब्रह्म कीटं अपराहत संप्रयोगे. दुष्कर्म सञ्चय वशाद् दुरतिक्रमे नः प्रत्यस्त्रम् अञ्जलिर् असौ तव निग्रहास्त्रे.. 30 त्वद् भक्ति पोतम् अवलम्बितुम् अक्षमाणां पारं परं वरद गन्तु मनीश्वराणाम्. स्वैरं लिलङ्घयिषतां भव वारि राशिं त्वामेव गन्तुमसि सेतु रभङ्गुरस् त्वम्.. 31 अश्रान्त संसरण घर्म निपीडितस्य भ्रान्तस्य मे वरद भोग मरीचिकासु. जीवातु रस्तु निरवग्रहम् एधमानो देव त्वदीय करुणामृत दृष्ट पातः.. 32 अन्तः प्रविश्य भगवन् अखिलस्य जन्तोः आसेदुषस् तव करीश भृशं दवीयान् सत्यं भवेय मधुनाऽपि स एव भूयः स्वाभाविकी तव दया यदि नान्तरायः.. 33 अज्ञात निर्गमम् अनागम वेदिनं माम् अन्धं न किञ्चिद् अवलम्बनम् अश्नुवानम्. एतावतीं गमयितः पदवीं दयलोः शेषाध्व लेश नयने क इवातिभारः.. 34 भूयोऽपि हन्त वसतिर् यदि मे भवित्री याम्यासु दुर्विषह वृत्तिषु यातनासु. सम्यग् भविष्यति ततः शरणा गतानां संरक्षितेति बिरुदं वरद त्वदीयम्.. 35 पर्याकुलं महति दुःखः पयोनिधौ मां पश्यन् करीश यदि जोषं अवस्थितस् त्वम्. स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं पारे करिष्यति दया तव दुर्निवारा.. 36 किं वा करीश कृपणे मयि रक्षणीये धर्मादि बाह्य सहकारि गवेषणेन. नन्वस्ति विश्व परिपालन जागरूकः सङ्कल्प एव भवतो निपुणः सहायः.. 37 निर्यन्त्रणं परिणमन्ति न यावदेते. नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः. तावन्न चेत् त्वम् उपगच्छसि शार्ङ्ग धन्वा शक्यं त्वयापि न हि वारयितुं करीश.. 38 यावन्न पश्यति निकामम् अमर्षणो मां भ्रू भङ्ग भीषण कराल मुखः कृतान्तः. तावत् पनन्तु मयि ते भगवन् दयालोः उन्निद्र पद्म कलिका मधुराः कटाक्षाः.. 39 स त्वम् स एव रभसो भवदौ पवाह्यः चक्रं तदेव शित धार महं च पाल्यः. साधारणे त्वयि करीश समस्त जन्तोः मातङ्ग मानुष भिदा न विशेष हेतुः.. 40 निर्वा पयिष्यति कदा करिशैल धामन् दुर्वार कर्म परिपाक महा दवाग्निम्. प्राचीन दुःखम् अपि मे सुखयन्निव त्वत्- पादारविन्द परिचार रस प्रवाहः.. 41 मुक्तः स्वयं सुकृत दुष्कृत शृङ्ख लाभ्याम् अर्चिर् मुखैर् अधिकृतैर् अतिवाहिताध्वा. स्वच्छन्द किङ्करतया भवतः करीश स्वाभाविकं प्रतिलभेय महाधि कारम्.. 42 त्वम् चेत् प्रसीदसि तवाम्सि समीपतश्चेत् त्वय्यस्ति भक्ति रनघा करिशैल नाथ. संसृज्यते यदि च दास जनस् त्वदीयः. संसार एष भगवन् अपवर्ग एव.. 43 आहूयमानम् अनपाय विभूति कामैः आलोक लुप्त जगदान्ध्यम् अनुस्मरेयम्. आलोहितां शुकम् अनाकुल हेति जालं हैरण्य गर्भ हयमेध हविर्भुजं त्वाम्.. 44 भूयो भूयः पुलक निचितै रङ्गकैर् एधमानाः स्थूल स्थूलान् नयन मुकुलैर् बिभ्रतो बाष्प बिन्दून्. धन्याः केचिद् वरद भवतः संसदं भूषयन्तः स्वान्तैर् अन्तर् विनय निभृतैः स्वादयन्ते पदम् ते.. 45 वरद तव विलोकयन्ति धन्याः मरकत भूधर मातृकाय माणाम् व्यपगत परिक्रम वारवाणं मृगमद पङ्क विशेष नीलमङ्गम्.. 46 अनिभृत परिरम्भैर् आहिताम् इन्दिरायाः कनक वलय मुद्राम् कण्ठ देशे दधानः. फणिपति शयनीया दुत्थितस् त्वं प्रभाते वरद सततम् अन्तर् मानसम् सन्निधेयाः.. 47 तुरग विहग राज स्यन्दनान् दोलिकादिषु अधिकम् अधिकम् अन्याम् आत्म शोभां दधानम्. अनवधिक विभूतिम् हस्ति शैलेश्वरम् त्वाम् अनुदिनम् अनिमेषैर् लोचनैर् निर्विशेयम्.. 48 निरन्तरं निर्विशतस् त्वदीयम् अस्पृष्ट चिन्ता पदम् आभिरूप्यम् सत्यं शपे वारण शैलनाथ वैकुण्ठ वासेऽपि न मेऽभिलाषः.. 49 व्यातन्वाना तरुण तुलसी दामभिः स्वामभिख्यां मातङ्गाद्रौ मरकत रुचिं पुष्णती मानसे नः. भोगैश्वर्य प्रिय सहचरैः काऽपि लक्ष्मी कटाक्षैः भूयः श्यामा भुवन जननी देवता सन्निधत्ताम्.. 50 इति विहितम् उदारं वेङ्कटेशेन भक्त्या शृति सुभगमिदम् यः स्तोत्रं अङ्गी करोति करि शिखरि विटङ्क स्थायिनः कल्प वृक्षात् भवति फलं अशेषं तस्य हस्तापचेयम्.. 51 कवितार्किक सिंहाय कल्याण गुणशालिने . श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः
  12. SRI VENKATESHWARA KARAVALAMBA STOTRA http://www.scribd.com/doc/4051883/Sri-venkateswara-karavalamba-stotram
  13. SRI VENKATESHWARA KARAVALAMBA STOTRA http://www.scribd.com/doc/4051883/Sri-venkateswara-karavalamba-stotram
  14. SRI VENKATESHWARA KARAVALAMBA STOTRA http://www.scribd.com/doc/4051883/Sri-venkateswara-karavalamba-stotram
  15. SRI SRINIVASA GADHYAM http://mannaram.tripod.com/ramanuja/pdfs/srinivas.pdf
  16. SRI SRINIVASA GADHYAM http://mannaram.tripod.com/ramanuja/pdfs/srinivas.pdf
  17. SRI SRINIVASA GADHYAM http://mannaram.tripod.com/ramanuja/pdfs/srinivas.pdf
  18. SRI SRINIVASA GADHYAM http://mannaram.tripod.com/ramanuja/pdfs/srinivas.pdf
  19. Padithaanda pathini The thaayar of Thirukkundanthai Divya desam is Komalavalli Naachiyaar. She does not comes out of the temple during the Veedhi purappadu as she always doesn't want to leave the Perumal and wanted to dedicate her seva to the Perumal. And because of this, she is called as "Padithaanda pathini".
  20. Padithaanda pathini The thaayar of Thirukkundanthai Divya desam is Komalavalli Naachiyaar. She does not comes out of the temple during the Veedhi purappadu as she always doesn't want to leave the Perumal and wanted to dedicate her seva to the Perumal. And because of this, she is called as "Padithaanda pathini".
  21. Padithaanda pathini The thaayar of Thirukkundanthai Divya desam is Komalavalli Naachiyaar. She does not comes out of the temple during the Veedhi purappadu as she always doesn't want to leave the Perumal and wanted to dedicate her seva to the Perumal. And because of this, she is called as "Padithaanda pathini".
  22. SRI VENKATESHA MANGALASANAM sriyah kantaya kalayana- nidhaye nidhaye'rthinam, sri venkata nivasaya srinivasaya mangalam May all auspiciousness be unto Srinivasa, who is the Lord of Lakshmi; resides in the abode of auspiciousness; is a treasure trove of supplicants and dwells on the Venkatachala! laksmi-savibhramaloka- subhru-vibhrama chaksuse, chaksuse sarvalokanam venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa whose charming eyes with beautiful eyebrows gaze at Lakshmi and who is the eye of all the worlds! sri-venkatadri-srngagra- mangalabharananghraye, mangalanam nivasaya srinivasaya mangalam. May all auspiciousness be unto Sri Srinivasa whose feet are an auspicious ornament for the crest of Venkatachala, and who is the abode of auspiciousness. sarvavayava-saundarya- sampada sarvachetasam, sada sammohanayastu venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesawhose wealth of bodily charm causes wonder in all living beings. nityaya niravadayaya satyananda-chidatmane, sarvantaratmane srimad-venkatesaya mangalam May all auspiciousness be unto Sriananda who is the Inner Soul of all, and to Venkatesa who is eternal, blemishless, and of the form of sat (existence) chit (consciousness) andanand (bliss). svatas sarva-vide sarva- saktaye sarva-sesine, sulabhaya susilaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who is self-omniscient, omnipotent, principal of all, easily attainable and of good character. parasmai brahmane purna- kamaya paramatmane, prayunje para-tattvaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who is the Supreme Brahman, whose desires are fulfilled, and who is the Supreme Soul. akala-tattvam asrantam atmanam anupasyatam, atrptyamrta-rupaya venkatesaya mangalam. May auspiciousness be unto Sri Venkatesa whose ever-charming form is like nectar to living beings who gaze upon Him incessantlyas long as Time lasts. prayah svacharanau pumsam saranyatvena panina, krpaya disate srimad- venkatesaya mangalam. May auspiciousness be unto Sri Venkatesa, whose right hand (called Varadahasta) points to His feet, which is the refuge for all human beings. dayamrta-taranginyas tarangair iva sitalaih, apangais sinchate visyam venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who cools the Universe with His glances, which are like the waves of the river of nectar of compassion. srag-bhusambara-hetinam susamavahamurtaye, sarvati-samanayastu venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa whose form lends splendour to the garlands, ornaments, garments and weapons which Hebears, and whose form subdues all afflictions. sri-vaikuntha-viraktaya svami-puskarini-tate, ramaya ramamanaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who, giving up His attachment to Sri Vaikunta, sports gracefully with Lakshmi on the banks of the Swamipushkarini. srimat-sundara jamatr- munimanasa-vasine, sarvaloka nivasaya srinivasaya mangalam. Mayall auspiciousness be unto Sri Srinivasa who dwells in the heart of the sage Manavala and all the worlds. mangalasasana-parair madacharya-purogamaih, sarvais cha purvair acharyaih satkrtayastu mangalam. May all auspiciousness be unto Sri Venkatesa who has been worshipped by my teachersand their predecessors, and all those devoted to reciting the Mangalasasanam.
  23. SRI VENKATESHA MANGALASANAM sriyah kantaya kalayana- nidhaye nidhaye'rthinam, sri venkata nivasaya srinivasaya mangalam May all auspiciousness be unto Srinivasa, who is the Lord of Lakshmi; resides in the abode of auspiciousness; is a treasure trove of supplicants and dwells on the Venkatachala! laksmi-savibhramaloka- subhru-vibhrama chaksuse, chaksuse sarvalokanam venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa whose charming eyes with beautiful eyebrows gaze at Lakshmi and who is the eye of all the worlds! sri-venkatadri-srngagra- mangalabharananghraye, mangalanam nivasaya srinivasaya mangalam. May all auspiciousness be unto Sri Srinivasa whose feet are an auspicious ornament for the crest of Venkatachala, and who is the abode of auspiciousness. sarvavayava-saundarya- sampada sarvachetasam, sada sammohanayastu venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesawhose wealth of bodily charm causes wonder in all living beings. nityaya niravadayaya satyananda-chidatmane, sarvantaratmane srimad-venkatesaya mangalam May all auspiciousness be unto Sriananda who is the Inner Soul of all, and to Venkatesa who is eternal, blemishless, and of the form of sat (existence) chit (consciousness) andanand (bliss). svatas sarva-vide sarva- saktaye sarva-sesine, sulabhaya susilaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who is self-omniscient, omnipotent, principal of all, easily attainable and of good character. parasmai brahmane purna- kamaya paramatmane, prayunje para-tattvaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who is the Supreme Brahman, whose desires are fulfilled, and who is the Supreme Soul. akala-tattvam asrantam atmanam anupasyatam, atrptyamrta-rupaya venkatesaya mangalam. May auspiciousness be unto Sri Venkatesa whose ever-charming form is like nectar to living beings who gaze upon Him incessantlyas long as Time lasts. prayah svacharanau pumsam saranyatvena panina, krpaya disate srimad- venkatesaya mangalam. May auspiciousness be unto Sri Venkatesa, whose right hand (called Varadahasta) points to His feet, which is the refuge for all human beings. dayamrta-taranginyas tarangair iva sitalaih, apangais sinchate visyam venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who cools the Universe with His glances, which are like the waves of the river of nectar of compassion. srag-bhusambara-hetinam susamavahamurtaye, sarvati-samanayastu venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa whose form lends splendour to the garlands, ornaments, garments and weapons which Hebears, and whose form subdues all afflictions. sri-vaikuntha-viraktaya svami-puskarini-tate, ramaya ramamanaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who, giving up His attachment to Sri Vaikunta, sports gracefully with Lakshmi on the banks of the Swamipushkarini. srimat-sundara jamatr- munimanasa-vasine, sarvaloka nivasaya srinivasaya mangalam. Mayall auspiciousness be unto Sri Srinivasa who dwells in the heart of the sage Manavala and all the worlds. mangalasasana-parair madacharya-purogamaih, sarvais cha purvair acharyaih satkrtayastu mangalam. May all auspiciousness be unto Sri Venkatesa who has been worshipped by my teachersand their predecessors, and all those devoted to reciting the Mangalasasanam.
  24. SRI VENKATESHA MANGALASANAM sriyah kantaya kalayana- nidhaye nidhaye'rthinam, sri venkata nivasaya srinivasaya mangalam May all auspiciousness be unto Srinivasa, who is the Lord of Lakshmi; resides in the abode of auspiciousness; is a treasure trove of supplicants and dwells on the Venkatachala! laksmi-savibhramaloka- subhru-vibhrama chaksuse, chaksuse sarvalokanam venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa whose charming eyes with beautiful eyebrows gaze at Lakshmi and who is the eye of all the worlds! sri-venkatadri-srngagra- mangalabharananghraye, mangalanam nivasaya srinivasaya mangalam. May all auspiciousness be unto Sri Srinivasa whose feet are an auspicious ornament for the crest of Venkatachala, and who is the abode of auspiciousness. sarvavayava-saundarya- sampada sarvachetasam, sada sammohanayastu venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesawhose wealth of bodily charm causes wonder in all living beings. nityaya niravadayaya satyananda-chidatmane, sarvantaratmane srimad-venkatesaya mangalam May all auspiciousness be unto Sriananda who is the Inner Soul of all, and to Venkatesa who is eternal, blemishless, and of the form of sat (existence) chit (consciousness) andanand (bliss). svatas sarva-vide sarva- saktaye sarva-sesine, sulabhaya susilaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who is self-omniscient, omnipotent, principal of all, easily attainable and of good character. parasmai brahmane purna- kamaya paramatmane, prayunje para-tattvaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who is the Supreme Brahman, whose desires are fulfilled, and who is the Supreme Soul. akala-tattvam asrantam atmanam anupasyatam, atrptyamrta-rupaya venkatesaya mangalam. May auspiciousness be unto Sri Venkatesa whose ever-charming form is like nectar to living beings who gaze upon Him incessantlyas long as Time lasts. prayah svacharanau pumsam saranyatvena panina, krpaya disate srimad- venkatesaya mangalam. May auspiciousness be unto Sri Venkatesa, whose right hand (called Varadahasta) points to His feet, which is the refuge for all human beings. dayamrta-taranginyas tarangair iva sitalaih, apangais sinchate visyam venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who cools the Universe with His glances, which are like the waves of the river of nectar of compassion. srag-bhusambara-hetinam susamavahamurtaye, sarvati-samanayastu venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa whose form lends splendour to the garlands, ornaments, garments and weapons which Hebears, and whose form subdues all afflictions. sri-vaikuntha-viraktaya svami-puskarini-tate, ramaya ramamanaya venkatesaya mangalam. May all auspiciousness be unto Sri Venkatesa who, giving up His attachment to Sri Vaikunta, sports gracefully with Lakshmi on the banks of the Swamipushkarini. srimat-sundara jamatr- munimanasa-vasine, sarvaloka nivasaya srinivasaya mangalam. Mayall auspiciousness be unto Sri Srinivasa who dwells in the heart of the sage Manavala and all the worlds. mangalasasana-parair madacharya-purogamaih, sarvais cha purvair acharyaih satkrtayastu mangalam. May all auspiciousness be unto Sri Venkatesa who has been worshipped by my teachersand their predecessors, and all those devoted to reciting the Mangalasasanam.
  25. <table title="About 108 Divyadesams" border="0" cellpadding="0" cellspacing="0" width="619"> <tbody><tr height="25"><td valign="middle">Thiru Narayoor - Sri Thirunarayoor Nambi Perumal Temple, Kumbakonam </td> </tr> <tr><td colspan="2" border="0" background="/images/midhrline1.gif" height="3" valign="top" width="100%"></td></tr> </tbody> </table> Temple Location : About the Temple: This temple lies in the Tanjore district of Tamil Nadu. It's about 6 miles from Kumbakonam. The temple is populalry called as "Naachiyar Koil". Bus facilities are provided. Sthala Puranam: Once upon a time there lived a saint named Medhavi here in Naachiyar Koil. He wanted Mahalakshmi to be his daughter so he pleaded Mahavishnu and on an auspicious day under the tree called "Vanjula Maram", he found a very beautiful girl child. He named her "Vanjulavalli" after the tree from where he found her. He led a peaceful life then by teaching Gyana to his students. Gradually Vanjulavalli grew up and reached the marriage stage. One day Lord Narayanan split him into five of his forms: Shankarshanan, Prathyumnan, Anirudhan, Purushothaman and vasudevan and visited saint Medhavi's Ashram as a Guests. His students bore the guests a warm welcome and Vagulavalli prepared a delicious meal for them. AFter finishing their meal, all the five went to wash their hands. When Vagulavalli helped them by pouring water, suddenly Vasudevan caught her by hand and immedietely she shouted for help. Hearing her cries, her father came running for rescue. But before he could catch and curse Vasudevan, all the five guests disappeared to bring forth the original one (ie) Mahavishnu saint Medhavi was spellbound, when Mahavishnu asked his daughters hand for marriage. Happily, saint Medhavi accepted for marriage. But before that he asked 3 Boons from Mahavishnu 1. He should attain life beyond birth and death (ie) he should attain eternity. 2. All the living beings in Narayur which gave the Lord food and wife, should also attain salvation and 3. His daughter should be given the first place in all the aspects. Hence from that day, this place is called as Naachiyar kovil, (ie) temple of Mahavishnu's wife. As Madurai stands in the name of lordess Meenakshi, the wife of Lord Shiva, Naachiyar Kovil stands in the name of Lord Vishnu's wife. Here Lord Vishnu stands in a begging posture seeking Varulambika's hand from saint Medhavi in the Moolavar Sannadhi. In accordance to the saint's wish, Thaayar stands a step ahead to perumal. Shankarshnan, Prathyumnan, Anirudhan and purushothaman too bless us in the Moolavar sannathi by standing a step back to the Narayur Nambi. Here Stone idol of the bird Garuda, Stands as the Vahanam or Vehicle to Narayur Nambi whereas Annam or the Swan is the Vahanam of the Godess Vagulambika. Garuda has a seperate sannathi in this temple extending about 10 1/2 sq.ft's. He has beautiful big wings, broad chest and long hair. In tamil month Margazhi and Panguni the festival "Kal Garuda Sevai" (ie) the festival where the idol of Narayur Nambi placed on the stone idol of Garuda and taken out into vibrant procession is taken place every year. There is a unique speciality regarding the stone idol of Garuda. when taken out for a procession, until a step out fo his sannathi he can be easily carried by 4 persons. Then inside the temple his weight would increase as to be carried by 8 persons, then further outside the praharam he would weigh heavy so that 16 persons are required to carry him. Totally outside the temple not even 32 persons are enough to carry him, he would get heavier and heavier ahead. He would sweat a lot too so that his cloths get drenched in the sweat. But after the procession is over, while returning to his sannadhi he would start losing his weight (step by step) or (stage by stage). This is a remorkable wounder that takes place only at this place. This Garuda is treated in equivalence to Lord Vinayaka and so a dish Mothakam named as "Amudha Kalasam" is offered to him. Also, the slow progress of Lord Narayur Nambi with Garuda reveals his commitments with saint Medhavi indirectly. As all know, the swan or Anna Patchi is a delicate bird which moves in a slow and delicate manner. But, Garuda is a huge bird which can fly swiftly. But when both the god and godess are taken out in a procession, the lord god should lead the procession as he is carried by the bird. But his promise that his wife would have the first place in every thing would be broken. Hence, Garuda becomes heavier and it becomes tough for the devotees to carry him faster than the light weight Annapatchi. So, in this way perumal fulfilles his world. This place is greatly associated in Thirumangai Alwar's life. He fell in love with a damcel named Kumudhavalli. She was a devotee of Lord Narayana. So, she ordered Alwar to become a devotee of Lord Narayana by rendering food for 1008 vaishnavities daily and transform himself as a devoted slave of Lord Narayana by performing the ritval "Panchasamskaranam", taking the 12 divine names of the Lord god to the depth of the soul and imprinting the images of Chakaram and Sangu (shell) in both the arms. As Thirumangaialwar could not find a suitable master to perform the above rituals. He came to Naachiyar kovil and mentally accepting Narayur Nambi as his teacher, he performed all the rites and finally led a happy married life with Kumudhavalli. So as a reward for the great help rendered by Narayur Nambi. Thirumangaialwar sang totally 118 Paasurams in his ravour of that 40 Paasuram's is of Siriya Thirumadal where alwar consideres himself as a girl in love of Lord Narayanan and the remaining 78 in the Periya Thirumadal group. The Narayur Nambi Sannadhi was once called as "Mani Mada kovil". The Chola King Koshenkannan rendered the money for Temple works. There after Sadavarma sundara pandiyan took over the work and donated lands to the temple. Then Ragunatha naicken of Thanjore constructed a Mandapam for Naachiyar. There is huge tank of 648 feet length and 225 feet breadth infront of the temple, It has a number of steps in the 3 sides. This tank is like a big pond and so it is called as "Mani Muthaaru". There is a beautiful tale behind the name of this pond. Once king of the birds Gauda, took a diamond head ornament to Narayur Nambi from Thiruparkadal. A diamond (Mani) accidentally fell from the ornaments into this pond. As the precious stone fell into the pond degrading it's status equivalent to ordinary pearl (Muthu) this tank is known as Mani + Muthi + Aaru (tank or pond). This temple extends its border for about 690x288 feets. As Narayur Nambi is also known as Srinivasan, the Vimaanam of this temple is known as "Srinivasa Vimaanam". This place is also called as "Suguntha giri". Utsavam: The very special Garuda seva Utsavam is conducted twice a year. One is during Margazhi month and another during Panguni month. Specials: The beautiful stone idol of the bird king Garuda, which gains weight stage when taken out for a procession and reduces back to its normal weight while coming towards the temple. The excellent collection of copper idols of Various gods. Alwars and other important kings. Moolavar: <!----> The Moolavar of this sthalam is Thirunarayur Nambi. Also called as Srinivasan and Vasudevan. The Moolavar is giving his seva in standing posture being ready to marry the Thaayar, facing east (Kalyana thirukkolam). Prathyaksham for Medavi Munivar and Brahma devan. Thayaar: The Thayaar found in this sthalam is Vanjulavalli Naachiyar. She is found next to the Moolavar in Garbhagriham ( Moolavar Sannadhi ). Mangalasasanam: Thirumangai - 110 Paasurams. Total - 110 Paasurams. Pushkarani: Mani mukthi Nadhi Theertham. Aniruddha Theertham. Pradhyumna Theertham. Samba Theertham. Sankarshana Theertham. Vimanam: Srinivasa Vimaanam.
×
×
  • Create New...