Jump to content
IndiaDivine.org

thotasri12

Members
  • Posts

    1
  • Joined

  • Last visited

Everything posted by thotasri12

  1. [h=3]श्रीमदप्पय्य दीक्षित विरचिता आत्मार्पणस्तुतिः[/h] कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावंयस्मादित्थं विविधरचना सृष्टिरेषा बभूव |भक्तिग्राह्यस्त्वमिह तदपि त्वामहं भक्तिमात्रात्स्तोतुं vA~jChAmyatimahadidaM साहसं मे सहस्व ॥ 1 ॥क्षित्यादिनामवयववतां निश्चितं जन्म तावत्तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् |नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भावःतस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥ 2 ॥इन्द्रं मित्रं वरुणमनिलं पद्मजं विष्णुमीशंप्राहुस्ते ते परमशिव ते मायया मोहितास्त्वाम् |एतैः सार्धं सकलमपि यच्छक्तिलेशे समाप्तंस त्वं देवः श्रुतिषु विदितः शम्भुरित्यादिदेवः ॥ 3 ॥आनन्दाब्धेः किमपि च घनीभावमास्थाय रूपंशक्त्या सार्धं परममुमया शाश्वतं भोगमिच्छन् |अध्वातीते शुचिदिवसकृत्कोटिदीप्रे कपर्दिनाद्ये स्थाने विहरसि सदा सेव्यमानो गणेशैः ॥ 4 ॥त्वं वेदान्तैर्विविधमहिमा गीयसे विश्वनेतःत्वं विप्राद्यैर्वरद निखिलैरिज्यसे कर्मभिः स्वैः |त्वं दृष्टानुश्रविकविषयानन्दमात्रावितृष्णैःअन्तर्ग्रन्थिप्रविलयकृते चिन्त्यसे योगिबृन्दैः ॥ 5 ॥ध्यायन्तस्त्वां कतिचन भवं दुस्तरं निस्तरन्तित्वत्पादाब्जं विधिवदितरे नित्यमाराधयन्तः |अन्ये वर्णाश्रमविधिरताः pAlayantastvadAj~jAMsarvam हित्वा भवजलनिधावेष मज्जामि घोरे ॥ 6 ॥उत्पद्यापि स्मरहर महत्युत्तमानां कुले&स्मिनास्वाद्य त्वन्महिमजलधेरप्यहं शीकराणून् |त्वत्पादार्चाविमुखहृदयश्चापलादिन्द्रियाणांव्यग्रस्तुच्छेष्वहह जननं व्यर्थयाम्येष पापः ॥ 7 ॥अर्कद्रोणप्रभृतिकुसुमैरर्चनं ते विधेयंप्राप्यं तेन स्मरहर फलं मोक्षसाम्राज्यलक्ष्मीः |एतज्जानन्नपि शिव शिव व्यर्थयन्कालमात्मनात्मद्रोही करणविवशो भूयसाधः पतामि ॥ 8 ॥किं वा कुर्वे विषमविषयस्वैरिणा वैरिणाहंबद्धः स्वामिन् वपुषि हृदयग्रन्थिना सार्धमस्मिन् |उक्ष्णा दर्पज्वरभरजुषा साकमेकत्र बद्धःश्राम्यन्वत्सः स्मरहर युगे धावता किं करोतु ॥ 9 ॥नाहं रोद्धुं करणनिचयं दुर्नयं पारयामिस्मारं स्मारं जनिपथरुजं नाथ सीदामि भीत्या |किं वा कुर्वे किमुचितमिह क्वाद्य गच्छामि हन्तत्वत्पादाब्जप्रपदनमृते नैव पश्याम्युपायम् ॥ 10 ॥ulla~gghyAj~jAmuDupatikalAchUDa ते विश्ववन्द्यत्यक्ताचारः पशुवदधुना मुक्तलज्जश्चरामि |एवं नानाविधभवततिप्राप्तदीर्घापराधःक्लेशाम्भोधिं कथमहमृते त्वत्प्रसदात्तरेयम् ॥ 11 ॥क्षाम्यस्येव त्वमिह करुणासागरः कृत्स्नमागः संसारोत्थं गिरिश सभयप्रार्थनादैन्यमात्रात् |यद्यप्येवं प्रतिकलमहं व्यक्तमागःसहस्रंकुर्वन् मूर्खः कथमिव तथा निस्त्रपः प्रार्थयेयम् ॥ 12 ॥सर्वं क्षेप्तुं प्रभवति जनः संसृतिप्राप्तमागःचेतः श्वासप्रशमसमये त्वत्पादाब्जे निधाय |तस्मिन्काले यदि मम मनो नाथ doShatrayArtaMpraj~jAhInaM पुरहर भवेत् तत्कथं मे घटेत ॥ 13 ॥प्राणोत्क्रान्तिव्यतिकरदलत्सन्धिबन्धे शरीरेप्रेमावेशप्रसरदमिताक्रन्दिते बन्धुवर्गे |अन्तः praj~jAmapi शिव भजन्नन्तरायैरनन्तैःआविद्धो&हं त्वयि कथमिमामर्पयिष्यामि बुद्धिम् ॥ 14 ॥अद्यैव त्वत्पदनलिनयोरर्पयाम्यन्तरात्मनात्मानं मे सह परिकरैरद्रिकन्याधिनाथ |नाहं बोद्धुं शिव तव पदं नक्रिया योगचर्याःकर्तुं शक्नोम्यनितरगतिः केवलं त्वां प्रपद्ये ॥ 15 ॥यः स्रष्टारं निखिलजगतां निर्ममे पूर्वमीशःतस्मै वेदानदित सकलान्यश्च साकं पुराणैः |तं त्वामाद्यं गुरुमहमसावात्मबुद्धिप्रकाशंसंसारार्तः शरणमधुना पार्वतीशं प्रपद्ये ॥ 16 ॥ब्रह्मादीन् यः स्मरहर पशून्मोहपाशेन बद्ध्वासर्वानेकश्चिदचिदधिकः कारयित्वा&&त्मकृत्यम् |यश्चैतेषु स्वपदशरणान्विद्यया मोचयित्वासान्द्रानन्दं गमयति परं धाम तं त्वाम् प्रपद्ये ॥ 17 ॥भक्ताग्र्याणां कथमपि परैर्यो&चिकित्स्याममर्त्यैः संसाराख्यां शमयति रुजं स्वात्मबोधौषधेन |तं सर्वाधीश्वर भवमहादीर्घतीव्रामयेनक्लिष्टो&हं त्वां वरद शरणं यामि संसारवैद्यम् ॥ 18 ॥ध्यातो यत्नाद्विजितकरणैर्योगिभिर्यो विमुक्त्यै (विमृग्यः)तेभ्यः प्राणोत्क्रमणसमये संनिधायात्मनैव |तद्व्याचष्टे भवभयहरं तारकं ब्रह्म देवःतं सेवे&हं गिरिश सततं ब्रह्मविद्यागुरुं त्वाम् ॥ 19 ॥दासो&स्मीति त्वयी शिव मया नित्यसिद्धं निवेद्यंजानास्येतत् त्वमपि यदहं निर्गतिः संभ्रमामि |नास्त्येवान्यन्मम किमपि ते नाथ vij~jApanIyaM कारुण्यान्मे शरणवरणं दीनवृत्तेर्गृहाण ॥ 20 ॥ब्रह्मोपेन्द्रप्रभृतिभिरपि स्वेप्सितप्रार्थनायस्वामिन्नग्रे चिरमवसरस्तोषयद्भिः प्रतीक्ष्यः |द्रागेव त्वां यदिह शरणं प्रार्थये कीटकल्पःतद्विश्वाधीश्वर तव कृपामेव विश्वस्य दीने ॥ 21 ॥karmaj~jAnaprachayamakhilaM दुष्करं नाथ पश्यन्पापासक्तं हृदयमपि चापारयन्सन्निरोद्धुम् |संसाराख्ये पुरहर महत्यन्धकूपे विषीदन्हस्तालम्ब प्रपतनमिदं प्राप्यते निर्भयोस्मि ॥ 22 ॥त्वामेवैकं हतजनिपथे pAnthamasminprapa~jchematvA जन्मप्रचयजलधेः बिभ्यतः पारशून्यात् |यत्ते धन्याः सुरवर मुखं दक्षिणं संश्रयन्तिक्लिष्टम् घोरे चिरमिह भवे तेन मां पाहि नित्यम् ॥ 23 ॥एको&सि त्वं शिव जनिमतामीश्वरो bandhamuktyoHkleshA~ggArAvaliShu लुठतः का गतिस्त्वां विना मे |तस्मादस्मिन्निह पशुपते घोरजन्मप्रवाहेखिन्नं दैन्याकरमतिभयं माम् भजस्व प्रपन्नम् ॥ 24 ॥यो देवानां प्रथममशुभद्रावको भक्तिभाजांपूर्वं विश्वाधिक शतधृतिं जायमानं महर्षिः |दृष्ट्यापश्यत्सकलजगतीसृष्टिसामर्थ्यदात्र्यास त्वं ग्रन्थिप्रविलयकृथे विद्यया योजयास्मान् ॥ 25 ॥यद्याकाशं शुभद मनुजाश्चर्मवद्वेष्टयेयुःदुःखस्यान्तं तदपि puruShastvAmavij~jAya नैति |vij~jAnaM च त्वयि शिव ऋते त्वत्प्रसादान्न लभ्यंतद्दुःखार्तः कमिह शरणं यामि देवं त्वदन्यम् ॥ 26 ॥किं गूढार्थैरकृतकवचोगुम्भनैः किं पुराणैःतन्त्राद्यैर्वा पुरुषमतिभिर्दुर्निरूप्यैकमत्यैः |किं वा शास्त्रैरफलकलहोल्लासमात्रप्रधानैःविद्या विद्येश्वर कृतधियां केवलं त्वत्प्रसादात् ॥ 27 ॥पापिष्टो&हं विष्यचपलः सन्ततद्रोहशालीकार्पण्यैकस्थिरनिवसतिः puNyagandhAnabhij~jaH |यद्यप्येवं तदपि शरणं त्वत्पदाब्जं प्रपन्नंनैनं दीनं स्मरहर तवोपेक्षितुं नाथ युक्तम् ॥ 28 ॥आलोच्यैवं यदि मयि भवान् नाथ दोषाननन्तान् अस्मत्पादाश्रयणपदवीं नार्हतीति क्षिपेन्माम् |अद्यैवेमं शरणविरहाद्विद्धि भीत्यैव नष्टंग्रामो गृह्णात्यहिततनयं किं नु मात्रा निरस्तम् ॥ 29 ॥क्षन्तव्यं वा निखिलमपि मे भूतभावि व्यलीकं दुर्व्यापारप्रवणमथवा शिक्षणीयं मनो मे |न त्वेवार्त्त्या निरतिशयया त्वत्पदाब्जं प्रपन्नं त्वद्विन्यस्ताखिलभरममुं युक्तमीश प्रहातुम् ॥ 30 ॥sarvaj~jastvaM निरवधिकृपासागरः पूर्णशक्तिःकस्मादेनं न गणयसि मामापदब्धौ निमग्नम् |एकं पापात्मकमपि रुजा सर्वतो&त्यन्तदीनंजन्तुं यद्युद्धरसि शिव kastAvatAtiprasa~ggaH || 31 ||अत्यन्तार्तिव्यथितमगतिं देव मामुद्धरेतिक्षुण्णो मार्गस्त्व शिव पुरा केन वा&नाथनाथ |कामालम्बे बत तदधिकां प्रार्थनारीतिमन्यां त्रायस्वैनं सपदि कृपया वस्तुतत्त्वं विचिन्त्य ॥ 32 ॥एतावन्तं भ्रमणनिचयं प्रापितो&यं वराकःश्रान्तः स्वामिन्नगतिरधुना मोचनीयस्त्वयाहम् |कृत्याकृत्यव्यपगतमतिर्दीनशाखामृगो&यंसंताड्यैनं दशनविवृतिं पश्यतस्ते फलं किम् ॥ 33 |माता तातः सुत इति समाबध्य मां मोहपाशै-रापात्यैवं भवजलनिधौ हा किमीश त्वयाप्तम् |एतावन्तं समयमियतीमार्तिमापादिते&स्मिन्कल्याणि ते किमिति न कृपा कापि मे भाग्यरेखा ॥ 34 ॥bhu~gkShe गुप्तं बत सुखनिधिं तात साधारणं त्वंभिक्षावृत्तिं परमभिनयन्मायया मां विभज्य |मर्यादायाः सकलजगतां नायकः स्थापकस्त्वंयुक्तं किं तद्वद विभजनं योजयस्वात्मना माम् ॥ 35 ॥न त्वा जन्मप्रलयजलधेरुद्धरामीति चेद्धीःआस्तां तन्मे भवतु च जनिर्यत्र कुत्रापि जातौ |त्वद्भक्तानामनितरसुखैः पादधूलीकिशोरैःआरब्धं मे भवतु भगवन् भावि सर्वं शरीरम् ॥ 36 ॥कीटा नागास्तरव इति वा किं न सन्ति स्थलेषुत्वत्पादाम्भोरुहपरिमलोद्वाहिमन्दानिलेषु |तेष्वेकं वा सृज पुनरिमं नाथ दीनार्त्तिहारिनातोषान्मां मृड bhavamahA~ggaranadyAM लुठन्तम् ॥ 37 ॥काले कण्ठस्फुरदसुकलालेशसत्तावलोक-व्याग्रोदग्रव्यसनिसकलस्निग्घरुद्धोपकण्ठे |अन्तस्तोदैरवधिरहितामार्तिमापद्यमानो-&pya~gighradvandve तव निविशतामन्तरात्मन् ममात्मा ॥ 38 ॥antarbAShpAkulitanayanAnantara~ggAnapashyanagre घोषं रुदितबहुलं कातराणामशृण्वन् |अत्युत्क्रान्तिश्रममगणयन् अन्तकाले kapardina~gghridvandve तवनिविशतामन्तरात्मन् ममात्मा ॥ 39 ॥चारुस्मेराननसरसिजं चन्द्ररेखावतंसंफुल्लन्मल्लीकुसुमकलिकादामसौभाग्यचोरम् |अन्तःपश्याम्यचलसुतया रत्नपीठे निषण्णंलोकातीतं सततशिवदं रूपमप्राकृतं ते ॥ 40 ॥स्वप्ने वापि svarasavikasaddivyapa~gkeruhAbhaMpashyeyaM किं तव पशुपते पादयुग्मं कदाचित् |क्वाहं पापः क्व तव चरणालोकभाग्यं तथापिप्रत्याशां मे घटयति पुनर्विश्रुता ते&नुकम्पा ॥ 41 ॥भिक्षावृत्तिं चर पितृवने bhUtasa~gghairbhramedaMvij~jAtaM ते चरितमखिलं विप्रलिप्सोः कपालिन् |आवैकुण्ठद्रुहिणमखिलप्राणिनामीश्वरस्त्वंनाथ स्वप्ने&प्यहमिह न ते पादपद्मं त्यजामि ॥ 42 ॥आलेपनं भसितमावसथः श्मशानंअस्थीनि ते सततमाभरणानि सन्तु |निह्नोतुमीश सकलश्रुतिपारसिद्धंऐश्वर्यमम्बुजभवोπ च न क्षमस्ते ॥ 43 ॥विविधमपि गुणौघं वेदयन्त्यर्थवादाःपरिमितविभवानां पामराणां सुराणाम् |तनुहिमकरमौले तावता त्वत्परत्वेकति कति जगदीशाः कल्पिता नो भवेयुः ॥ 44 ॥विहर पितृवने वा विश्वपारे पुरे वारजतगिरितटे वा रत्नसानुस्थले वा |दिश भवदुपकण्ठं देहि मे भृत्यभावंपरमशिव तव श्रीपादुकावाहकानाम् ॥ 45 ॥बलमबलममीषां बल्बजानां विचिन्त्यंकथमपि शिव कालक्षेपमात्रप्रधानैः |निखिलमपि रहस्यं नाथ निष्कृष्य साक्षात्सरसिजभवमुख्यैः साधितं नः प्रमाणम् ॥ 46 ॥न किंचिन्मेने&तः समभिलषणीयं त्रिभुवनेसुखं वा दुःखं वा मम भवतु यद्भावि भगवन् |समुन्मीलत्पाथोरुहकुहरसौभाग्यमुषितेपदद्वन्द्वे चेतः परिचयमुपेयान्मम सदा ॥ 47 ॥उदरभरणमात्रं साध्यमुद्दिश्य नीचे-ष्वसकृदुपनिबद्धामाहितोच्छिष्टभावाम् |अहमिह nutibha~ggImarpayitvopahAraMtava चरणसरोजे तातजातो&पराधी ॥ 48 ॥सर्वं सदाशिव सहस्व ममापराधंमग्नं समुद्धर महत्यमुमापदब्धौ |सर्वात्मना तव पदाम्बुजमेव दीनःस्वामिन्ननन्यशरणः शरणं प्रपद्ये ॥ 49 ॥आत्मार्पणस्तुतिरियं भगवन्निबद्धायद्यप्यनन्यमनसा न मया तथापि |वाचापि केवलमयं शरणं वृणीतेदीनो वराक इति रक्ष कृपानिधे माम् ॥ 50 ॥इति श्रीमदप्पय्य दीक्षितेन्द्राणां कृतिश्वन्यतमा आत्मार्पणस्तुतिः सम्पूर्णा ।
×
×
  • Create New...