Jump to content
IndiaDivine.org
Sign in to follow this  
vanamali

Goda Stuti of Swamy Vedanta Desika

Rate this topic

Recommended Posts

Godaa Stutih

 

Posted Image

 

 

 

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।

वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

 

श्रीविष्णुचित्त कुल नन्दन कल्पवल्लीं

श्रीरङ्गराज हरिचन्दन योग दृश्याम् ।

साक्षात् क्षमां करुणया कमलामिवान्यां

गोदामनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥

 

वैदेशिकः श्रुति गिरामपि भूयसीनां

वर्णेषु माति महिमा न हि मादृशां ते ।

इत्थं विदन्तमपि मां सहसैव गोदे

मौन द्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ 2 ॥

 

त्वत्प्रेयसः श्रवणयोरमृतायमानां

तुल्यां त्वदीय मणि नूपुर शिञ्जितानाम् ।

गोदे त्वमेव जननि त्वदभिष्टवार्हां

वाचं प्रसन्न मधुरां मम संविधेहि ॥ 3 ॥

 

कृष्णान्वयेन दधतीं यमुनानुभावं

तीर्थैर्यथावदवगाह्य सरस्वतीं ते ।

गोदे विकस्वर धियां भवती कटाक्षात्

वाचः स्फुरन्ति मकरन्द मुचः कवीनाम् ॥ 4 ॥

 

अस्मादृशामपकृतौ चिर दीक्षितानां

अह्नाय देवि दयते यदसौ मुकुन्दः ।

तन्निश्चितं नियमितस्तव मौलि दाम्ना

तन्त्री निनादमधुरैश्च गिरां निगुम्भैः ॥ 5 ॥

 

शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा

वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् ।

अप्राकृतैरपि रसैर्विरजा स्वभावात्

गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ 6 ॥

 

वल्मीकतः श्रवणतो वसुधात्मनस्ते

जातो बभूव स मुनिः कवि सार्वभौमः ।

गोदे किमद्भुतमिदं यदमी स्वदन्ते

वक्त्रारविन्द मकरन्द निभाः प्रबन्धाः ॥ 7 ॥

 

भोक्तुं तव प्रियतमं भवतीव गोदे

भक्तिं निजां प्रणय भावनया गृणन्तः ।

उच्चावचैर्विरह संगमजैरुदन्तैः

शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ 8 ॥

 

मातः समुत्थितवतीमधि विष्णुचित्तं

विश्वोपजीव्यममृतं वचसा दुहानाम् ।

तापच्छिदं हिम रुचेरिव मूर्तिमन्यां

सन्तः पयोधि दुहितुः सहजां विदुस्त्वाम् ॥ 9 ॥

 

तातस्तु ते मधुभिदः स्तुति लेश वश्यात्

कर्णामृतैः स्तुति शतैरनवाप्त पूर्वम् ।

त्वन्मौलि गन्ध सुभगामुपहृत्य मालां

लेभे महत्तर पदानुगुणं प्रसादम् ॥ 10 ॥

 

दिक् दक्षिणाऽपि परि पक्त्रिम पुण्य लभ्यात्

सर्वोत्तरा भवति देवि तवावतारात् ।

यत्रैव रङ्गपतिना बहुमान पूर्वं

निद्रालुनापि नियतं निहिताः कटाक्षाः ॥ 11 ॥

 

प्रायेण देवि भवती व्यपदेश योगात्

गोदावरी जगदिदं पयसा पुनीते ।

यस्यां समेत्य समयेषु चिरं निवासात्

भागीरथी प्रभृतयोऽपि भवन्ति पुण्याः ॥ 12 ॥

 

नागे शयः सुतनु पक्षिरथः कथं ते

जातः स्वयंवर पतिः पुरुषः पुराणः ।

एवं विधाः समुचितं प्रणयं भवत्याः

संदर्शयन्ति परिहास गिरः सखीनाम् ॥ 13 ॥

 

त्वद्भुक्त माल्य सुरभीकृत चारु मौलेः

हित्वा भुजान्तर गतामपि वैजयन्तीम् ।

पत्युस्तवेश्वरि मिथः प्रतिघात लोलाः

बर्हातपत्र रुचिमारचयन्ति भृङ्गाः ॥ 14 ॥

 

आमोदवत्यपि सदा हृदयं गमाऽपि

रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि ।

मौलि स्रजा तव मुकुन्द किरीट भाजा

gode bhavatyadharitaa khalu vaijayantii || 15 ||

 

त्वन्मौलि दामनि विभोः शिरसा गृहीते

स्वच्छन्द कल्पित सपीति रस प्रमोदाः ।

मञ्जु स्वना मधु लिहो विदधुः स्वयं ते

स्वायंवरं कमपि मङ्गल तूर्य घोषम् ॥ 16 ॥

 

vishvaayamaana rajasaa kamalena naabhau

वक्षःस्थले च कमला स्तन चन्दनेन ।

आमोदितोऽपि निगमैर्विभुरङ्घ्रि युग्मे

धत्ते नतेन शिरसा तव मौलि मालाम् ॥ 17 ॥

 

चूडा पदेन परिगृह्य तवोत्तरीयं

मालामपि त्वदलकैरधिवास्य दत्ताम् ।

प्रायेण रङ्गपतिरेष बिभर्ति गोदे

सौभाग्य संपदभिषेक महाधिकारम् ॥ 18 ॥

 

तुङ्गैरकृत्रिम गिरः स्वयमुत्तमाङ्गैः

यं सर्वगन्ध इति सादरमुद्वहन्ति ।

आमोदमन्यमधिगच्छति मालिकाभिः

सोऽपि त्वदीय कुटिलालक वासिताभिः ॥ 19 ॥

 

धन्ये समस्त जगतां पितुरुत्तमाङ्गे

त्वन्मौलिमाल्य भर संभरणेन भूयः ।

इन्दीवर स्रजमिवादधति त्वदीयानि

आकेकराणि बहुमान विलोकितानि ॥ 20 ॥

 

रङ्गेश्वरस्य तव च प्रणयानुबन्धात्

अन्योन्य माल्य परिवृत्तिमभिष्टुवन्तः ।

वाचालयन्ति वसुधे रसिकास्त्रिलोकीं

न्यूनाधिकत्व समता विषयैर्विवादैः ॥ 21 ॥

 

duurvaa dala pratimayaa tava deha kaantyaa

गोरोचना रुचिरया च रुचेन्दिरायाः ।

आसीदनुज्झित शिखावल कण्ठ शोभं

माङ्गल्यदं प्रणमतां मधुवैरि गात्रम् ॥ 22 ॥

 

अर्च्यं समर्च्य नियमैर्निगम प्रसूनैः

नाथं त्वया कमलया च समेयिवांसम् ।

मातश्चिरं निरविशन् निजमाधिराज्यं

मान्या मनु प्रभृतयोऽपि महीक्षितस्ते ॥ 23 ॥

 

आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं

रङ्गेश्वरस्य रमया विनिवेद्यमाने ।

पार्श्वे परत्र भवती यदि तत्र नासीत्

प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ 24 ॥

 

गोदे गुणैरपनयन् प्रणतापराधान्

भ्रूक्षेप एव तव भोग रसानुकूलः ।

कर्मानुबन्धि फल दान रतस्य भर्तुः

स्वातन्त्र्य दुर्व्यसन मर्म भिदा निदानम् ॥ 25 ॥

 

रङ्गे तटिद्गुणवतो रमयैव गोदे

कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या ।

दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां

सन्तःप्रपद्य शमयन्त्यचिरेण तापान् ॥ 26 ॥

 

जातापराधमपि मामनुकम्प्य गोदे

गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः ।

वात्सल्य निर्भरतया जननी कुमारं

स्तन्येन वर्धयति दष्ट पयोधराऽपि ॥ 27 ॥

 

शतमख मणि नीला चारु कल्हार हस्ता

स्तन भर नमिताङ्गी सान्द्र वात्सल्य सिन्धुः ।

अलक विनिहिताभिः स्रग्भिराकृष्ट नाथा

विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ 28 ॥

 

इति विकसित भक्तेरुत्थितां वेङ्कटेशात्

बहुगुण रमणीयां वक्ति गोदास्तुतिं यः ।

स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः

चरण कमल सेवां शाश्वतीमभ्युपैष्यन् ॥ 29 ॥

 

कवितार्किकसिंहाय कल्याणगुणशालिने .

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..

 

 

Posted Image

Share this post


Link to post
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
Sign in to follow this  

×
×
  • Create New...