Jump to content
IndiaDivine.org

VISHNU SAHASRANAMA STHOTRAM [Sanskrit verses in English]

Rate this topic


Guest guest

Recommended Posts

VISHNU SAHASRANAMA STHOTRAM [sanskrit verses in English]

 

ATHA DHYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam | Prasanna vadanam dhyayet sarva vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham | Parasha-raatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave | Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane | Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat | Vimuchyate namasta-smai vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah | Yudhishthirah shantanavam punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam | Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah | Kim japanmuchyate janthuh janma samsara-bandhanat ||

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam | Sthuva nnama-sahasrena purushah satatottitah ||

Tameva charcha-yannityam bhaktya purusha mavyayam | Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram | Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam | Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah | Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha | Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam | Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame | Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate | Vishnor nama-sahasram me shrunu papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah | Rishibhih parigeetani tani vakshyami bhootaye ||

Vishno-ranam sahasrasya vedavyaso maha munih | Chandho nusthup tatha devah bhagavan devakee-sutah ||

Amrutham-shubdavo beejam shaktir-devaki nandanah | Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||

Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram | Anekarupam daithyantham namami purushottamam ||

Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti keelakam, sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti netram, trisama samaga ssamete kavacham, Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama jape viniyogah.

DHYANAM

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah |

Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||

Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra | Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |

Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh ! Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!

Om namo bhagavate vasudevaya

Shantha-karam bhujaga-shayanam padma-naabham suresham | Vishva-khaaram gagana sadrusham megevarnam shubhangam ||

Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam | Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||

Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam ! Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham ||

Namah samasta bhutanam-adi-bhutaya bhubrite Aneka-ruparupaya vishnave prabha-vishnave

Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam | Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam ||

SAHASRANAMA STHOTRAM

Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh | Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| [1]

Pootatma paramatma cha muktanam parama-gatih | Avyayah purusha sakshee kshetragno-kshara eva cha.|| [2]

Yogo yoga-vidam neta pradhana puru-sheshvarah | Narasimhavapu shreeman keshavah puru-shottamah.|| [3]

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah | Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||. [4]

Swayambhoo shambhu radityah pushka raksho maha-svanah |

Anadi nidhano dhata vidhata dhatu ruttamah || [5]

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh | Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah || [6]

Agrahyah shashvatah krishno lohi-takshah pratrdanah | Prabhoota strikakubdhama pavitram mangalam param || [7]

Ishanah pranadah prano jyeshthah shreshthah prajpatih | Hiranya-garbho bhoo-garbho madhavo madhu-soodanah || [9]

Ishvaro vikramee dhanve medhavee vikramah kramah | Anuttamo dura-dharshah krutagnah kruti-ratmavan || [9]

Suresha sharanam sharma vishva-retah praja-bhavah | Ahah samvatsaro vyalah pratyaya sarva-darshanah || [10]

Aja sarve-shvara siddhah siddhi sarvadi rachyutah | Vrishakapi rame-yatma sarva-yoga vinih-srutah || [11]

Vasu rvasumana satyah samatma sammita samah | Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || [12]

Rudro bahushira babhruh vishva-yoni shuchi-shravah | Amrita shashvatah stanuh vararoho maha-tapah || [13]

Sarvaga sarva-vidbhanuh vishva-kseno janardanah | Vedo veda-vidha-vyango vedango veda-vit-kavih || [14]

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah | Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || [15]

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah | Anagho vijayo jeta vishva-yonih punar-vasuh || [16]

Upendro vamanah pramshuh amogha shuchi roorjitah | Ateendra sangrahah sargo dhrutatma niyamo yamah || [17]

Vedyo vaidya sada yogee veeraha madhavo madhuh | Ateendriyo maha-mayo mahotsaho maha-balah || [18]

Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih | Anirdeshyavapu-shreeman ameyatma maha dridhrut || [19]

Mahe-shvaso mahee-bharta shreeniva satamgatih | Aniruddha sura-nando govindo govidam patih || [20]

Mareechi rdamano hamsah suparno bhuja-gottamah | Hiranya-nabhah sutapah padma-nabhah praja-patih || [21]

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah | Ajo durma-rshana shastha vishru-tatma sura-riha || [22]

Guru rguru-tamo dhama satya satya para-kramah | Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || [23]

Agranee-rgramanee shreeman nyayo neta samee-ranah | Sahasra-moordha vishvatma saha-srakshah saha-srapat || [24]

Avartano nivru-ttatma sam-vruta sampra-mardanah | Aha-ssama-vartako vahnih anilo dharanee-dharah || [25]

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh | Satkarta satkruta-sadhuh jahnur-narayano narah || [26]

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih | Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || [27]

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah | Vardhano vardha-manascha vivikta shruti-sagarah || [28]

Subhujo durdharo vagmee mahendro-vasudho vasuh | Naika-roopo bruha-droopah shipi-vishtah praka-shanah || [29]

Oja-hstejo dyuti-dharah praka-shatma prata-panah | Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih || [30]

Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah | Ausha-dham jagata setuh satya-dharma para-kramah || [31]

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah | Kamaha-kama-krutkantah kamah kama-pradah prabhuh || [32]

Yugadi-krudyu-gavarto naika-mayo maha-shanah | Adrushyo vyakta-roopaschha sahasra-jidanantajit || [33]

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah | Krodhaha krodha-krutkarta vishva-bahurma-heedharah || [34]

Achyutah-prathithah pranah pranado vasa-vanujah | Apamnidhi radishta-nam apra-mattah prati-shtitah || [35]

Skandah sanda-dharo dhuryo varado vayu-vahanah | Vasudevo bruha-dbhanuh adidevah pura-ndarah || [36]

Ashoka starana starah shoora-showri rjane-shvarah | Anu-koola shata-vartah padmee padma-nibhe-kshanah || [37]

Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut | Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || [38]

Atula-sharabho bheemah sama-yagno havir-harih | Sarva lakshana lakshanyo lakshmeevan samiti-njayah || [39]

Veksharo rohito margo hethur-damodara sahah | Mahee-dharo maha-bhago vegavana-mitashanah || [40]

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah | Karanam karanam karta vikarta gahano guhah || [41]

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah | Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah || [42]

Ramo viramo virajo margo neyo nayo-nayah | Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah || [43]

Vaikunthah purushah pranah pranadah pranavah pruthuh | Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || [44]

Rutu-sudar-shanah-kalah para-meshthi pari-grahah | Ugra-samva-tsaro daksho vishramo vishva-dakshinah || [45]

Vistarah sthavara ssthanuh pramanam beeja-mavyayam | Artho-nartho maha-kosho maha-bhogo maha-dhanah || [46]

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah | Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || [47]

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih | Sarva-darshee nivru-tatma sarva-gno gnana muttamam || [48]

Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut | Mano-haro jita-krodho veerba-burvi-daranah || [49]

Swapanah svavasho vyapee naika-tma naika-karmakrut Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah [50]

Dharmagubdharmakrutdharmee sadasatksharamaksharam | Avignata saha-sramshuh vidhata kruta-lakshanah || [51]

Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah| Adidevo mahadevo devesho deva-bhrudguruh || [52]

Uttaro gopatir-gopta gnana-gamyah pura-tanah | Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || [53]

Somapo mrutapa-somah purujit-puru-sattamah | Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || [54]

Jeevo vina-yita sakshee mukundo mita vikramah | Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || [55]

Ajo maharhah svadhavyo jita-mitrah pramo-danah | Anando nandano nandah satya-dharma trivi-kramah || [56]

Maharshih kapila-charyah krutagno medi-neepatih | Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || [57]

Maha-varaho govindah sushenah kana-kangadee | Guhyo gabheero gahano gupta-shchakra gadadharah || [58]

Vedhah-svango jitah-krishno dridha-sankarshano chyutah | Varuno varuno vrukshah pushka-raksho maha-manah || [59]

Bhaga-van bhagaha-nandee vana-malee hala-yudhah | Adityo jyoti-radityah shishnur-gati-sattamah || [60]

Sudhanva khana-parashuh daruno dravinah pradah | Divi-spru-ksarva drugvyaso vacha-spati rayonijah || [61]

Trisama samaga-samah nirvanam bheshajam bhishak | Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || [62]

Shubhanga-shanti-dasrushta kumudah kuva-leshayah | Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || [63]

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah | Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah || [64]

Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah | Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || [65]

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah | Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || [66]

Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah | Bhooshayo bhooshano bhooti vishoka shoka-nashanah || [6]”

Archishma narchitah kumbho vishu-ddhatma visho-dhanah | Aniriddho pratirathah pradyumno mita-vikramah || [6]”

Kala-neminiha shourih shoora shoora-jane-shvarah | Tilo-katma trilo-keshah keshavah keshiha harih || [69]

Kama-devah kama-palah kamee kantah kruta-gamah | Anirde-shyavapuh vishnuh veero nantho dhananjayah || [70]

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah | Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || [71]

Maha-kramo maha-karma maha-teja mahoragah | Maha-kritu rmahayajva maha-yagno maha-havih || [72]

Stavya-stava-priya stotram stuta stotaa rana priyah | Poornah poorayita punyah punya-keerti rana-mayah || [73]

Mano-java steertha-karo vasu-reta vasu-pradah | Vasu-prado vasu-devo vasur-vasu-mana havih || [74]

Sadgati satkruti-satta sadbhooti satpa-rayanah | Shoora-seno yadu-shreshthah sanni-vasa suya-munah || [75]

Bhoota-vaso vasu-devah sarva-sunilayo nalah | Darpaha darpado drupto durdharo thapa-rajitah || [76]

Vishva-moortir-maha-moortih deepta-moorti ramoortiman | Aneka-moorti-ravyaktah shata-moorti shata-nanah || [77]

Eko-naika savah kah kim yatta-tpada manu-ttamam | Loka-bandhu rlokanatho madhavo bhakta-vatsalah || [78]

Suvarna varno hemango varanga shchhanda-nangadee | Veeraha vishama shoonyo khritashee rachala shchalah || [79]

Amanee manado manyo loka-swamee trilo-kadhrut | Sumedha medhajo dhanyah satya-medha dhara-dharah || [80]

Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah | Pragraho nigraho vyagro naika-shrungo gada-grajah || [81]

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih | Chatu-ratma chatur-bhavah chatur-veda-videkapat || [82]

Sama-varto nivru-ttatma durjayo durati-kramah | Durlabho durgamo durgo dura-vaso dura-riha || [83]

Shubhango loka-sarangah sutantu stantu-vardhanah| Indra-karma maha-karma kruta-karma kruta-gamah || [84]

Udbhava sundara sundo ratana-nabha sulo-chanah | Arko vaja-sani shrungi jayantah sarva-vijjay || [85]

Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah | Maha-hrado maha-garto maha-bhooto maha-nidhih || [86]

Kumudah kundarah kundah parjnyah pavano nilah | Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || [87]

Sulabha suvratah siddhah shatruji chhatru-tapanah | Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || [88]

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah | Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || [89]

Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan | Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || [90]

Bhara-bhrut kathito yogee yogeeshah sarva kamdah | Ashrama shramanah kshamah suparno vayu-vahanah || [91]

Dhanur-dharo dhanur-vedo dando damayita damah | Apara-jita sarva-saho niyanta niyamo yamah || [92]

Satvavan satvika satyah satya-dharma para-yanah | Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || [93]

Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh | Ravi rvirochana sooryah savita ravi lochanah || [94]

Ananta huta-bhugbhokta sukhado naikado grajah | Anirvinna sada-marshee lokadhi-shthana madbhutah || [95]

Sanaa tsana-tana-tamah kapilah kapi-ravyayah | Svastida svasti-krut svasti svastibhuk svasti-dakshinah || [96]

Aroudrah kundalee chakree vikra-myoorjita shasanah | Shabdatiga shabda-sahah shishira sharva-reekarah || [97]

Akroorah peshalo daksho dakshinah kshaminam varah | Vidvattamo veeta-bhayah punya-shravana keertanah || [98]

Uttarano dushkrutiha punyo dussvapna nashanah | Veeraha rakshana santo jeevanah parya-vasthitah || [99]

Anantha roopo nantha shreeh jitamanyur-bhayapahah | Chatu-rasro gabhee-ratma vidisho vyadisho dishah || [100]

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah | Janano jana janmadih bheemo bheema-para-kramah || [101]

Adhara nilayo dhata pushpa-hasah praja-garah | Urdhvaga satpa-thacharah pranadah pranavah panah || [102]

Pramanam prana nilayah prana-bhrut prana jeevanah | Tattvam tattva videkatma janma mrutyu jaratigah || [103]

Bhoorbhuva svasta-rustarah savita prapi-tamahah | Yagno yagna-patir-yajva yagnango yagna-vahanah || [104]

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah | Yajna-ntakrut yagna guhyam anna mannada eva-cha || [105]

Atma-yoni svayam jaato vaikhana sama-gayanah | Devakee nandana srashta kshiteeshah papa-nashanah || [106]

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah | Rathanga-pani rakshobhyah sarva praha-rana-yudhah || [107]

Sree sarva-praha-rana-yudha om naman ithi

Vanmalee gadee sharngi shankhee chakree cha nandakee | Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || [108] (repeat the above two lines)

Iteedam keerta-neeyasya kesha-vasya maha-tmanah | Namnam sahasram divya-nam ashe-shena prakeer-titam || [1]

Ya edam shrunuyat nityam yaschhapi parikeertayet | Nashubham-prapnuyat-kinchit so mutreha-cha-manavah || [2]

Vedan-tago bramhana-syat kshatriyo vijayee bavet | Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat || [3]

Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat| Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam || [4]

Bhakt-imanya sadotthaya shuchi-stadgata manasah | Sahasram vasu-devasya namna metat prakee-rtayet || [5]

Yashah prapnoti vipulam ynati praadhanya meva-cha | Achalam shriya mapnothi shreyah prapnotya-nuttamam || [6]

Na bhayam kvachi dapnoti veeryam tejachha vindati | Bhava tyarogo dhyu-timan bala-roopa gunan-vitah || [7]

Rogarto muchyate rogat baddho muchyeta bandhanat | Bhaya nmuchyeta bheetastu muchye tapanna apadha || [8]

Durganya-titara tyashu purushah purusho-ttamam | Stuva nnama-saha-srena nityam bhakti saman-vitah || [9]

Vasu-deva-shrayo marthyo vasu-deva para-yanah | Sarva-papa vishu-ddhatma yati bramha sana-tanam || [10]

Na vasu-deva bhakta-nam ashubham vidyate kvachit | Janma mrithyu jara vyadhi bhayam naivapa jayate || [11]

Emam stava madhee-yanah shraddha-bhakti sama-nvitah | Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih || [12]

Na krodho na matsaryam na lobho na shubha-matih | Bhavanti kruta punyanam bhakta-nam puru-shottame || [13]

Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih | Vasu-devasya veeryena vidhrutani mahat-manah || [14]

Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam | Jaga-dvashe varta-tedam krishnasya sachara-charam || [15]

Indri-yani mano-buddhih satvam tejo-balam dhrutih | Vasu-devatma kanyahuh kshetram-kshetragyna eva cha || [16]

Sarva-gamana macharah prathamam pari-kalpate | Aachara prabhavo dharmo dharmasya pradhu-rachyutah || “17”

Rushayah pitaro devah maha-bhootani dhatavah | Jangama-jangamam chedam jagannaraya-nodbhavam || [18]

Yogo gynanam tatha sankhyam vidya shilpadi karma-cha | Vedah shasthrani vigynana etat-sarvam janar-danat || [19]

Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah | Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah || [20]

Emam stavam bhagavato vishnor-vyasena keertitam | Pathedya echhet purushah shreyah praptum sukhani-cha || [21]

Vishve-shvara majam devam jagatah prabhu mavyam | Bhajanti ye pushka-raksham nate yanti para-bhavam || [22]

Na te yanti para-bhavam om nama iti

ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama | Bhaktana manu-raktanam trata bhava janar-dana || [23]

SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava | Sho ha mekena shlokena stuta eva na samshayah || [“24]

Stita eva na samshaya om nama iti

VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam | Sarva-butha nivaso si vaasu-deva namo stute || [25]

Vasu-deva namostute om nama iti

PARVATI UYVACHV

Keno-paayena laghunaa vishnur-nama saha-skrakam | Patyate pamditeh nityam shortu michha myaham prabho || [26]

ESHWARA UVACHA

Shree-rama ram rameti rame raame mano-rame | Saha-sranaama tattulyam raama-naama varaa-nane || [27] Raama-naama varaa-nana om nama iti (The above 2 lines read 2 times)

BRAMHO UVACHA

Namo stvana-ntaya saha-sramurtaye Saha-srapaa-dakshi shiroru-bahave | Saha-sranaamne puru-shaya shashvate Saha-srakoti-yuga-dharine namah || [28] Saha-srakoti yuga-dharina om nama iti

SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah | Tatra-shreeh vijayo bhutih dhruva neetih mati rmama || [29]

SHREE BHAGAVAAN UVACHA

Ananya-schanta-yanto mam ye janaah paryu-panate | Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham || [30]

Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam | Dharam samstha-panardhaya sambha-vami yuge yuge || [31]

Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah | Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti || [32]

Kayena vaachha mana-sendhriyerva Buddhyatma-naavaa prakrute-svabha-vaat | Karomi yadyat sakalam parasmai Naaraa-yanayeti samarpa-yame || Sarvam shree-krishnar-panamastu

 

Jai Sai Ram

Swamy Mahadevan

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...