Guest guest Posted January 22, 2010 Report Share Posted January 22, 2010 http://www.youtube.com/watch?v=De-VJhtnjXEAditya HrudayamA hymn associated with the Sun or Surya and was recited by the great sage Agastya to Rama on the battlefield before fighting with Ravana. This historic hymn starts at the beginning of the duel between Shri Rama with Ravana himself. Sage Agastya teaches Lord Rama, who is fatigued after the long battle with various fighters of Lanka, this procedure of worshiping Surya for strength to defeat the enemy.By the repetition of this holy hymn daily, one attains imperishableness, the highest good, all blissfulness, the end of all sins, troubles and sorrows, and a long life. Thus one should worship the rising Sun of divine rays who is hailed as the brilliant Lord of the universe by all devas and asuras, by all man and gods. The Sun God is Universal.Further Sage Agastya has stated that success is assured for all those who recite these Sloka thrice a day1.Tato yuddha pari srantam samare cintayasthitamRavanam Cagrato drustva yuddhaya Samupasthitam 2.Daiva taisca Samagamya drastu mabhyaga toranamUpagamyabra Veedrama magastyo Bhagavan Rshih3.Rama Rama Mahabaho Srunu guhyam SanatanamYeno Sarva nareenvatsai Samare Vijayisyasi4.Aditya hrudam punyam Sarva Satru Vinasanam Jaya vaham japetnityam Akshayam paramam Sivam5.Sarva mangala mangalyam sarva papa pranasanamCintasoka prasamanam Ayurvardhana muttamam6.Rasmi mantam Samudyantam Devasura namaskrutamPujayasva vivasvantam Bhaskaram Bhuvanesvaram 7.Sarva devatmako hyesa Tejasvi, rasmi bhavanahEsa devasura ganan lokan pati gabhasthibhih8.Esa Brahmaca Visnusca sivah skandah prajapatihMahendro dhanadah Kaloyamah somo pampatih9.Pitaro vasavah sadhyahya svino maruto manuh Vayurvahnih praja pranah rutukarta prabhakarah10.Adityah savita Suryah khagah pusa gabhastimanSuvarna Sadruso bhanuh hiranya reta divakarah11. Haridasvah saha sracih saptasapti mareecimanTimironmadhana Sambhusvasta martanda Amsuman 12.Hiranya garbhah sisirastapano bhaskaro RavihAgni garbho diteh putrah Sankha sisira na sanah13.Vyomanatha stamo bhedi Rigyajuhsama paragahGhana vrusti rapam mitro Vindhya Vidhiplavangamah14.Atapi mandali mrutyuh pingalah sarva tapanah Kavirvisvo mahateja raktah sarva bhavodbhavah15.Nakshatra grahatarana madhipo VisvabhavanahTejasamapi Tejasvi dvadasatman Namo stute16.Namah poorvaya giraye pascimayaye namahJyotir gananam pataye dinadhipataye Namah 17.Jayaya Jaya bhadraya haryasvaya Namo NamahNamo namah sahasramso Adityaya Namo Namah18.Nama ugraya Viraya Sarangaya Namo NamahNamah padma prabodhaya martandaya Namo Namah19.Brahme sanacyute saya Suryayaditya Varcase Bhasvate sarva bhakshaya roudraya Vapusenamah20.Tamoghnaya himaghnaya satru ghnaya mitatmineKrutaghna ghnaya devaya Jyotisam pataye Namah21.Tapta Cami Kara bhaya vanaye Visva KarmaneNamastamo bhinighnaya rucaye Loka sakshine 22.Nasayatyesa Vai bhutam tadeva Srujati prabhuhPayastyesa tapatyesa varsatyesa gabha stibhih23.Esa Suptesu jagarti bhutesu parinistitahEsa Evagni hotramca phalam caivagni hotrinam24.Vedasca Kratavascaiva Kratunam phalamevaca Yanikrutyani lokesu sarva Esa Ravih prabhuh25.Ena mapatsu kruesehresu kantaresu bhayesu caKeertiyan purusah kascinna vaseedati Raghava26.Pujayasaina mekagro deva devam jagatpatimEtat gunitam Japatva yuddhesu vijayisyati 27.Asmin kshane maha baho Ravanam Tvam VadhisyasiEva muktva tadagastyo Jagamaca yathagatam28.Eta chrutva mahateja nastaso Ko bhavattadaDharaya masa supreeto Raghavah prayatatmavan29.Adityam prekshaya japtvatu param harsa mavapta van Triracamya Sucirbhutva dhanuradaya Veeryavan30.Ravanam prekshya hrustatma yuddhaya samupagamatSarva yatnena mahata Vadhetasya dhruto bhavet 31.Atha Ravi rava dannireekshya RamamMudita manah paramam prahrusya manah Nisicara pati Samkshayam ViditvaSuragana madhya gato vacastvareti -- OM Â GURU Â NATHASAI Â GURU Â NATHA Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.