Guest guest Posted May 13, 2006 Report Share Posted May 13, 2006 Dear Dr.Gulati: You can find the Narayana Kavacham at the following website http://sanskrit.gde.to/ You can either search for " Narayan Kavacham " on the website or you could click on " Map " ...then under stotra click on " Vishnu/Krishna " and you will find the stotra there, one with just the sanskrit shlokas and another one with the an english translation. wish you all the best, Chandraprakash sohamsa , " Dr.Anamika Gulati " <anamikagulati wrote: > > Respected Pundit PV R Narasimha Rao Ji > Many thanks for the remedies suggested for my daughter. I had earlier also posted a mail but could not find it. So thought of sending it again. > > I am extremely grateful to you for having helped us with the remedies. I have already started the Durga Sapta shati but could not find Narayan Kavacham, my search continues....Thanks once again for showing us the path. > > Quote Link to comment Share on other sites More sharing options...
Guest guest Posted May 16, 2006 Report Share Posted May 16, 2006 Dear Dr. Gulati: Hare Rama Krsna this is the prayers of the Sri Narayana KAvacam; any cuestion your can write with the procedures ok. Your´s in the Lord Service: Ambujaksa das ---------- SRI NARAYANA KAVACAM Srimad Bhagavatam 6th chant 8th chapter, text 4-36 VERSOS 4-6 sri-visvarupa uvaca dhautanghri-panir acamya sapavitra udan-mukhah krta-svanga-kara-nyaso mantrabhyam vag-yatah sucih narayana-param varma sannahyed bhaya agate padayor janunor urvor udare hrdy athorasi mukhe sirasy anupurvyad omkaradini vinyaset om namo narayanayeti viparyayam athapi va VERSO 7 kara-nyasam tatah kuryad dvadasaksara-vidyaya pranavadi-ya-karantam anguly-angustha-parvasu VERSOS 8-10 nyased dhrdaya omkaram vi-karam anu murdhani sa-karam tu bhruvor madhye na-karam sikhaya nyaset ve-karam netrayor yunjyan na-karam sarva-sandhisu ma-karam astram uddisya mantra-murtir bhaved budhah savisargam phad-antam tat sarva-diksu vinirdiset om visnave nama iti VERSO 11 atmanam paramam dhyayed dhyeyam sat-saktibhir yutam vidya-tejas-tapo-murtim imam mantram udaharet VERSO 12 om harir vidadhyan mama sarva-raksam nyastanghri-padmah patagendra-prsthe darari-carmasi-gadesu-capa- pasan dadhano 'sta-guno 'sta-bahuh VERSO 13 jalesu mam raksatu matsya-murtir yado-ganebhyo varunasya pasat sthalesu mayavatu-vamano 'vyat trivikramah khe 'vatu visvarupah VERSO 14 durgesv atavy-aji-mukhadisu prabhuh payan nrsimho 'sura-yuthaparih vimuncato yasya mahatta-hasam diso vinedur nyapatams ca garbhah VERSO 15 raksatv asau madhvani yajna-kalpah sva-damstrayonnita-dharo varahah ramo 'dri-kutesv atha vipravase salaksmano 'vyad bharatagrajo 'sman VERSO 16 mam ugra-dharmad akhilat pramadan narayanah patu naras ca hasat dattas tv ayogad atha yoga-nathah payad gunesah kapilah karma-bandhat VERSO 17 sanat-kumaro 'vatu kamadevad dhayasirsa mam pathi deva-helanat devarsi-varyah purusarcanantarat kurmo harir mam nirayad asesat VERSO 18 dhanvantarir bhagavan patv apathyad dvandvad bhayad rsabho nirjitatma yajnas ca lokad avataj janantad balo ganat krodha-vasad ahindrah VERSO 19 dvaipayano bhagavan aprabodhad buddhas tu pasanda-gana-pramadat kalkih kaleh kala-malat prapatu dharmavanayoru-krtavatarah VERSO 20 mam kesavo gadaya pratar avyad govinda asangavam atta-venuh narayanah prahna udatta-saktir madhyan-dine visnur arindra-panih VERSO 21 devo 'parahne madhu-hogradhanva sayam tri-dhamavatu madhavo mam dose hrsikesa utardha-ratre nisitha eko 'vatu padmanabhah VERSO 22 srivatsa-dhamapara-ratra isah pratyusa iso 'si-dharo janardanah damodaro 'vyad anusandhyam prabhate visvesvaro bhagavan kala-murtih VERSO 23 cakram yugantanala-tigma-nemi bhramat samantad bhagavat-prayuktam dandagdhi dandagdhy ari-sainyam asu kaksam yatha vata-sakho hutasah VERSO 24 gade 'sani-sparsana-visphulinge nispindhi nispindhy ajita-priyasi kusmanda-vainayaka-yaksa-rakso- bhuta-grahams curnaya curnayarin VERSO 25 tvam yatudhana-pramatha-preta-matr- pisaca-vipragraha-ghora-drstin darendra vidravaya krsna-purito bhima-svano 'rer hrdayani kampayan VERSO 26 tvam tigma-dharasi-varari-sainyam isa-prayukto mama chindhi chindhi caksumsi carman chata-candra chadaya dvisam aghonam hara papa-caksusam VERSOS 27-28 yan no bhayam grahebhyo 'bhut ketubhyo nrbhya eva ca sarisrpebhyo damstribhyo bhutebhyo 'mhobhya eva ca sarvany etani bhagavan- nama-rupanukirtanat prayantu sanksayam sadyo ye nah sreyah-pratipakah VERSO 29 garudo bhagavan stotra- stobhas chandomayah prabhuh raksatv asesa-krcchrebhyo visvaksenah sva-namabhih VERSO 30 sarvapadbhyo harer nama- rupa-yanayudhani nah buddhindriya-manah-pranan pantu parsada-bhusanah VERSO 31 yatha hi bhagavan eva vastutah sad asac ca yat satyenanena nah sarve yantu nasam upadravah VERSOS 32-33 yathaikatmyanubhavanam vikalpa-rahitah svayam bhusanayudha-lingakhya dhatte saktih sva-mayaya tenaiva satya-manena sarva-jno bhagavan harih patu sarvaih svarupair nah sada sarvatra sarva-gah VERSO 34 vidiksu diksurdhvam adhah samantad antar bahir bhagavan narasimhah prahapayal loka-bhayam svanena sva-tejasa grasta-samasta-tejah VERSO 35 maghavann idam akhyatam varma narayanatmakam vijesyase 'njasa yena damsito 'sura-yuthapan VERSO 36 etad dharayamanas tu yam yam pasyati caksusa pada va samsprset sadyah sadhvasat sa vimucyate Quote Link to comment Share on other sites More sharing options...
Guest guest Posted May 16, 2006 Report Share Posted May 16, 2006 Dear Ambujaksa thank you very much Regards Anamika"Ambujaksa (das) GPS (Monterrey - MX)" <ambujaksa.gps wrote: Dear Dr. Gulati:Hare Rama Krsnathis is the prayers of the Sri Narayana KAvacam; any cuestion your can writewith the procedures ok.Your´s in the Lord Service:Ambujaksa das----------SRI NARAYANA KAVACAMSrimad Bhagavatam 6th chant 8th chapter, text 4-36VERSOS 4-6sri-visvarupa uvacadhautanghri-panir acamyasapavitra udan-mukhahkrta-svanga-kara-nyasomantrabhyam vag-yatah sucihnarayana-param varmasannahyed bhaya agatepadayor janunor urvorudare hrdy athorasimukhe sirasy anupurvyadomkaradini vinyasetom namo narayanayetiviparyayam athapi vaVERSO 7kara-nyasam tatah kuryaddvadasaksara-vidyayapranavadi-ya-karantamanguly-angustha-parvasuVERSOS 8-10nyased dhrdaya omkaramvi-karam anu murdhanisa-karam tu bhruvor madhyena-karam sikhaya nyasetve-karam netrayor yunjyanna-karam sarva-sandhisuma-karam astram uddisyamantra-murtir bhaved budhahsavisargam phad-antam tatsarva-diksu vinirdisetom visnave nama itiVERSO 11atmanam paramam dhyayeddhyeyam sat-saktibhir yutamvidya-tejas-tapo-murtimimam mantram udaharetVERSO 12om harir vidadhyan mama sarva-raksamnyastanghri-padmah patagendra-prsthedarari-carmasi-gadesu-capa-pasan dadhano 'sta-guno 'sta-bahuhVERSO 13jalesu mam raksatu matsya-murtiryado-ganebhyo varunasya pasatsthalesu mayavatu-vamano 'vyattrivikramah khe 'vatu visvarupahVERSO 14durgesv atavy-aji-mukhadisu prabhuhpayan nrsimho 'sura-yuthaparihvimuncato yasya mahatta-hasamdiso vinedur nyapatams ca garbhahVERSO 15raksatv asau madhvani yajna-kalpahsva-damstrayonnita-dharo varahahramo 'dri-kutesv atha vipravasesalaksmano 'vyad bharatagrajo 'smanVERSO 16mam ugra-dharmad akhilat pramadannarayanah patu naras ca hasatdattas tv ayogad atha yoga-nathahpayad gunesah kapilah karma-bandhatVERSO 17sanat-kumaro 'vatu kamadevaddhayasirsa mam pathi deva-helanatdevarsi-varyah purusarcanantaratkurmo harir mam nirayad asesatVERSO 18dhanvantarir bhagavan patv apathyaddvandvad bhayad rsabho nirjitatmayajnas ca lokad avataj janantadbalo ganat krodha-vasad ahindrahVERSO 19dvaipayano bhagavan aprabodhadbuddhas tu pasanda-gana-pramadatkalkih kaleh kala-malat prapatudharmavanayoru-krtavatarahVERSO 20mam kesavo gadaya pratar avyadgovinda asangavam atta-venuhnarayanah prahna udatta-saktirmadhyan-dine visnur arindra-panihVERSO 21devo 'parahne madhu-hogradhanvasayam tri-dhamavatu madhavo mamdose hrsikesa utardha-ratrenisitha eko 'vatu padmanabhahVERSO 22srivatsa-dhamapara-ratra isahpratyusa iso 'si-dharo janardanahdamodaro 'vyad anusandhyam prabhatevisvesvaro bhagavan kala-murtihVERSO 23cakram yugantanala-tigma-nemibhramat samantad bhagavat-prayuktamdandagdhi dandagdhy ari-sainyam asukaksam yatha vata-sakho hutasahVERSO 24gade 'sani-sparsana-visphulingenispindhi nispindhy ajita-priyasikusmanda-vainayaka-yaksa-rakso-bhuta-grahams curnaya curnayarinVERSO 25tvam yatudhana-pramatha-preta-matr-pisaca-vipragraha-ghora-drstindarendra vidravaya krsna-puritobhima-svano 'rer hrdayani kampayanVERSO 26tvam tigma-dharasi-varari-sainyamisa-prayukto mama chindhi chindhicaksumsi carman chata-candra chadayadvisam aghonam hara papa-caksusamVERSOS 27-28yan no bhayam grahebhyo 'bhutketubhyo nrbhya eva casarisrpebhyo damstribhyobhutebhyo 'mhobhya eva casarvany etani bhagavan-nama-rupanukirtanatprayantu sanksayam sadyoye nah sreyah-pratipakahVERSO 29garudo bhagavan stotra-stobhas chandomayah prabhuhraksatv asesa-krcchrebhyovisvaksenah sva-namabhihVERSO 30sarvapadbhyo harer nama-rupa-yanayudhani nahbuddhindriya-manah-prananpantu parsada-bhusanahVERSO 31yatha hi bhagavan evavastutah sad asac ca yatsatyenanena nah sarveyantu nasam upadravahVERSOS 32-33yathaikatmyanubhavanamvikalpa-rahitah svayambhusanayudha-lingakhyadhatte saktih sva-mayayatenaiva satya-manenasarva-jno bhagavan harihpatu sarvaih svarupair nahsada sarvatra sarva-gahVERSO 34vidiksu diksurdhvam adhah samantadantar bahir bhagavan narasimhahprahapayal loka-bhayam svanenasva-tejasa grasta-samasta-tejahVERSO 35maghavann idam akhyatamvarma narayanatmakamvijesyase 'njasa yenadamsito 'sura-yuthapanVERSO 36etad dharayamanas tuyam yam pasyati caksusapada va samsprset sadyahsadhvasat sa vimucyate Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.