Jump to content
IndiaDivine.org
Sign in to follow this  
gokulkr

Gayatri Ramayana

Rate this topic

Recommended Posts

 

 

Gayatri Ramayana

 

 

ganapathipuram-ramar-5b.jpg

 

The Valmiki Ramayana contains 24,000 verses. Sage Valmiki has hidden the 24 Beejaaksharas (seed letters) of the sacred Gayatri Mantra in these 24000 verses (one Beejaakshara per thousand verses). The above collection of 24 verses which carry the 24 Beejaaksharas is called as Gayatri Ramayana. It is said that by chanting this everyday, one will acquire the same merit as one acquires by chanting the entire Ramayana.

Tapassvaadhyaaya niratam tapasvee vaagvidaam varam

Naaradam paripaprachcha vaalmeekir muni pungavam 1

Sa hatvaa raakshasaan sarvaan yajnaghnaan raghu nandana

Rishibhih poojitah samyak yathendro vijayaa puraa 2

Vishvaamitrah sa dharmaatmaa shrutvaa janaka bhaashitam

Vatsa raama dhanuh pashya iti raaghavamabraveet 3

Tushtaavaasya tadaa vamsham pravishya sa vishaam pateh

Shayaneeyam narendrasya tadaasaadya vyatishthata 4

Vana vaasam hi sanjaaya vaassamsi aabharanaani cha

Bhartaaram anugachchantyai seetayai shwashuro dadou 5

Raajaa satyam cha dharmashcha raajaa kulavataam kulam

Raajaa maataa pitaa chaiva raajaa hitakaro nrinaam 6

Nireekshya sa muhoortam tu dadarsha bharato gurum

Utaje raamam aaseenam jataa valkala dhaarinam 7

Yadi buddhih kritaa drashtum agastyam tam mahaa munim

Adyaiva gamane buddhim rochayasva mahaa yashah 8

Bharatasya aarya putrasya shwashroonaam mama cha prabho

Mriga roopam idam vyaktam vismayam janayishyati 9

Gachcha sheeghram ito rama sugreevam tam mahaa balam

Vayasyam tam kuru kshipramito gatvaadya raaghava 10

Desha kalou prateekshyasya kshama maamanah priyaa priye

Sukha duhkha sahah kaale sugreeva vashago bhava 11

Vandyaaste tu tapassidhaah tapanaa veeta kalmashaah

Prashtavyaah chaapi seetaayaah pravrittim vinayaanvitaih 12

Sa nirjitya pureem shreshthaam lankaam taam kaama roopineem

Vikramena mahaa tejaa hanoomaan maarutaatmajah 13

Dhanyaa devaah sa gandharvaah siddhaashcha paramarshayah

Mama pashyanti naatham raamam raajeeva lochanam 14

Mangaalaabhi mukhee tasya saa tadaaseen mahaa kapeh

Upatasthe vishaalaakshee prayataa havya vaahanam 15

Hitam mahaartham mritu poorva samhitam

Vyateeta kaalaayati sampratikshamama

Vishamya tadvaakyam upasthita jvarah

Prasangavaan uttaram etadabraveet 16

Dharmaatmaa rakshasaam shreshthah sampraaptoyam vibheeshanah

Lankaishvaryam dhruvam shreemaan ayam praapnotyakantakam 17

Yo vajrapaataashani sannipaataa-

Nna chukshubhe naapi chachaala raajaa

Sa raama baanaabhihato bhrishaartha-

Shchachaala chaapam muhocha veerah 18

Yasya vikramamaasaadya raakshasaa nidhanam gataah

Tam manye raaghavam veeram naaraayanam anaamayam 19

Na te dadrishire raamam dahantam ari vaahineem

Mohitaah paramaastrena gaandharvena mahaatmanaa 20

Pranamya devataabhyashcha braahmanebhyashcha maithilee

Baddhaanjali putaa chedam uvaachaagni sameepatah 21

Chalannat parvatendrasya ganaa devaashcha kampitaah

Chachaala paarvatee chaapi tadaashlishtaa maheshvaram 22

Daaraah putraah puram raashtram bhogaachchaadana bhojanam

Sarvamevaa vibhaktam no bhavishyati hareeshvara 23

Yaameva raatrim shatrughnah parnashaalaam samaavishat

Taameva raatreem seetaapi prasootaa daaraka dvayam 24

Idam raamaayanam kritsnam gaayatree beeja samyutam

Trishandhyam yah pathennityam sarva paapaih pramuchyate.

Share this post


Link to post
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
Sign in to follow this  

×
×
  • Create New...