Jump to content
IndiaDivine.org

SHRI DHAN LAXMI PUJA

Rate this topic


Guest guest

Recommended Posts

Guest guest

SRI DHANA LAKSHMI PUJA

1 AT THE REGULAR ALTAR

Om Sarvebhyo Gurubhyo namah

Om Sarvebhyo Devebhyo namah

Om Sarvebhyo Braahmanebhyo namah

 

Praarambha kaaryam nirvigna-masthu, Shubham shobhanamasthu, Ishta

devathaa kuladevathaa suprasannaa varadaa bhavathu.

 

AT THE DHANA LAKSHMI ALTAR

2 ACHAMANAA:

Om Keshavaaya swaahaa, Om Naaraayaanaya swaahaa, Om Maadhavaya

Swaahaa, Om Govindaaya namah, Vishnave namah, Madhusoodanaaya namah,

Tivikramaaya namah, Vaamanaaya namah, Sridharaaya namah,

Hrishikeshaaya namah, Padmanaabhaya namah, Damodaraaya namah,

Sankarshanaaya namah, Vasudevaaya namah, Pradyumnaaya namah,

Anirudhdhaaya namah, Purushothamaaya namah, Adhokshajaaya namah,

Naarasimhaaya namah, Achyuthaaya namah, Janaardanaaya namah,

Upendraaya namah, Haraye namah, Shri Krishnaaya namah

 

Om pranavasya parabhrahma rishih paramaatmaa devathaa daivi gaayathri

chandah, praanaayaame viniyogah. Om bhuh, Om bhuvah, Om swahah, Om

maahah, Om janah, Om tapah, Om satyam, Om tatsaithur-varenyam bhargo-

devasya dhimahi, dhiyo-yonah prachodayaath

 

(Repeat Aachamana )

 

Om apojyothi rasomritam, brahma bhur- bhuva-swarom

 

3 SAMKALPAH

Om Srimaan Maha-Ganaa-dhipathaye namah, Sri Gurubhyo namah, Sri

Saraswathyey namah, Sri Vedaaya namah, Sri Veda-purushaaya namah,

Ishta devathaa-bhyo namah, Kula-devathaa-bhyo namah, Sthana-devathaa-

bhyo namah, Grama-devathaa-bhyo namah, Vaasthu-devathaa-bhyo namah,

Sachi Purandaraa-bhyam namah, Umaa maheshwaraa-bhyaam namah, maathaa

pitrubhyaam namah, Lakshmi- Naarayanaabhyaam namah, Sarvebhyo

devebhyo namo namah, Sarvebhyo-braahmanebhyo namo namah, Yetad-karma-

pradhaana-devathaabhyo namah Dhana-Maha Laksmei namah

 

Avignamasthu, Sumukhasch Ekdantascha, Kapilo Gajakarnakah,

Lambodarascha, Vikato, Vigna naasho Ganaadhipah

Dhumra-kethur-Ganaadhyaksho, Baala-chandro Gajaananah

Dwaadash-aithani naamaani,, yah pateth shrunu-yaad-api

Vidyaa-rambhe vivaahe-cha, praveshe nirgame thatha

Sangraame sankate-schaiva, vignas thasya na jaayathe

 

Shukl-aambara-dharam devam, shashi-varnam chatur-bhujam

Prasanna-vadanam dhyayeth, sarva vignopa-shaanthaye

 

Sarva-mangala maangalye, Shive sarva-artha saadhike

Sharanye tryambake devi, Naaraayani namosthuthe

 

Sarvadaa sarva kaaryeshu, naasthi teshaam amangalam

Yesham hridisto Bhagavaan, mangalaayathano Harih

 

Tadeva lagnam sudinam tadeva, taara-balam chandra-balam tadeva

Vidyaa balam daiva-balam tadeva, Lakshmi-pateh tenghri yugam smaraami

 

Labhas-tesham jayastesham kutasthesham parajayah

Yesham indivara shyamo Hridayasto janardanah

 

Vinaayakam, Gurum Bhaanum, Brahma-Vishnu-Maheshwaraan

Saraswatim pranamy-aadau sarva karyartha siddhaye

 

Srimad Bhagavatho mahaapurushasya Vishnoraajnaya pravarthamaanasya,

adya Brahmano-dwitiya paraardhe Vishnupade, Sri swetavaraaha kalpe,

vaivaswatha manwanthare (Bhaaratha varshe, Bharatha kande,

Jambhudwipe dandakaaranya deshe, Godaavaryaa dkshine teere,

Krishnavenyo uttare teere, Parashuraama kshetre), Bahreenu deshe

Shaalivaahana shake vartamaane vyavaaharike Dhaatu naama samvatsare

uttaraa/dakshina-ayane amuka rithua, amuka maase, shukla/krishna

pakshe, amuka tithau, amuka nakshatre, amuka vaasare, sarva graheshu

yathaa rashi sthaana stitheshu satsu, yevam guna-visheshena

vishishtaayaam shubha punya thithau mama aathmana shruthi-smrithi-

puraanoktha phala-praapyartham, mama sa-kutumbhasya kshema stherya

Ayur-arogya, chaturvidha purushaartha sidyartham, angikrita Sri Dhana

Maha Lakshmi vratham- karishye.

 

Idam phalam mayaa-Devi staapitam purata-stava, tena may safalaa-

vaaptir-bhaveth janmani-janmani. (keep fruits in front of the Lord)

 

4 SHADANGA NYAASA (touching various parts of the body)

Om yat-purusham vyada-dhuh kathidhaa-vyakalpayan , mukham kimasya kau

bahu ka-ooru pada-uchyethe. Angushtaa-bhyaam namah - Hridayaaya namah

Om braahmanosya mukham-aaseed-baahu-raajanya kritah, ooru tadasya yad-

vaischah padbhyaam shudro-ajaayatha. Tarjaneebhyaam namah - Shirase

swaahaa

Om chandramaa manaso jaatas-chaksoh suryo-ajaayatha, mukhaad-

indrascha-agnischa praanaad-yaayur-ajaayatha. Madhyamaa-bhyaam namah -

Shikhayey vaushat

Om naabyaa aaseed-anthariksham Teershno-dau sama-varthatha, padbhaam

bhumir-dishah shrothraa-thathaa lokaa-akalpayan. Anaamikaa-bhyaam

namah - Kavachaaya hum

Om sapthaasyaa-san parida-yasthrih saptha samidha krithah, deva

yadajnam tanvanaa abadnan purusham pashum. Kanishtakaa-bhyaam namah -

Netra-trayaaya vaushat

Om yajnena yajna-maya-jantha devaasthani dharmani prathamaa-nyaasan,

teha-naakam mahimaanah sachant yatra purve saadya santhi devah. Kara-

tala kara-prashtaabhyaam namah.

Ashtraaya ff-t

 

5 DIGBANDHANA -

Om bhur-bhuva-swaromiti digbandhah - Disho badnaami (show mudra)

 

7 DEEPA STHAPANA

Athah Devi vaama bhaaghe, deepa sthaapanam karishye. Agni-naagni

samidhythe kavir-grahapathir-yuvaa, havyavaat juvaasyah (light the

lamps)

 

8 BHOOMI PRARTHANA

Mahidyau prathveechana imam yajnam mimikshataam, piprataanno

bhareemabhih

 

9 DHAANYA RAASHI

Om aushadhaya samvadanthe somena saharaajna, yasmai krineti

braahmanastham raajan paarayaamasi (Touch the grains/rice/wheet)

 

10 KALASHA STHAAPANA

Om aa kalasheshu dhaavathi pavitre parishichyathe, ukthair-yajneshu

vardhathe

(keep kalasha on top of rice pile)

 

Om imam me Gange Yamune Saraswathi shuthudri-sthomam sachatha

parishnya, asiknya marud-vradhe, vitastha-yaarjireye shrunuhyaa

sushomaya

(fill kalasha with water)

 

Om gandha-dwaaraam dhura-darshaam nitya pushpam karishinim, Ishwarim

sarva bhutaanaam taami hopa-hvaye-shriyam

(sprinkle in/apply gandha to, kalasha)

 

Om yaa phalineeryaa aphalaa apushpaa-yaascha pushpaani, brahaspathi

prasothaasthaano manchatwam hasah

(put beetle nut in kalasha)

 

Om sahiratnaani daashushu-suvaathi savitaa bhagah, tambhaagam chitra

mimahe

(put jewels/washed coin in kalasha)

 

Om hiranya-rupah hiranya sandrig-paanna paatsyedu hiranya varnah,

hiranya-yaathari-payoner-nishadyaa hiranyadaa-dadatthyan-namasmaiy

(put gold/dakshina in kalasha)

 

Om kaandaath-kaandaath-parohanthi parushah parushya pari evano dhurve

pratanu sahasrena shatena-cha

(put dhurva/karika )

 

Om ashwatthevo nishadanam parnivo vasathishkrita, go-bhaaja itkila

sad yatsa navadha poorusham

(put five leaves in kalasha)

 

Om yuvaasu vaasah pariveeth aagathsa ushreyaan bhavathi jaayamaanah,

tam dhi-raasa kavaya unnayanthi swaddhyo swaddhyo manasaa devayanthah.

(tie cloth for kalasha)

 

Om poornadarvi paraapatha supoornaa punaraapatha, vasneva vikrinaava

hra-isha-moorjam shatakrito

(copper plate and ashtadala with kumkum)

 

Iti kalasham pratishtapayami

(Sakala poojarthe akshataaan samarpayaami - SPAS)

 

12 KALASHA PUJANA

(continue with second kalasha )

Kalashasya mukhe Vishnuh, kante Rudrah samaasritah

 

Moole tatra sthito Brahma, madhye Maatraganaah smratah

 

Kukshaatu Saagaraah sarve, sapta dweepa Vasundhara

 

Rigvedatho Yajurvedah Samavedo-hyatharvanah

 

Angeischa salathah sarve, kalashaanthu samaashritaah

 

Atra Gaayathri, Saavithri shaanthi pushtikari thathaa

 

Aayanthu deva pujartham-abhishekaartha siddhaye

 

Om sitaa-site sarite yatra samgadhe tatr-aaplutaaso divam-utpatanthi

 

Ye vai-tanvam visrajanti dhiraaste janaso amritatwam bhajante

 

Kalashah Prarthana:

Kalashah kirthim-aayushyam prajnaam, medhaam, shriyam, balam

 

Yogyathaam paapahaanim cha, punyam vraddhim cha saadhayeth

 

Sarva thirthamayo yasmaath, sarva devamayo yathah

 

Athah haripriyosi twam, Poorna-kumbham namosthuthe.

 

Kalasha-devathabhyo namah - SPAS

 

Mudras:

(Show mudras as you chant )

 

Nir-veeshi-karanaartham Taarksha mudraa, Amrathi karanaartham dhenu

mudra

 

Pavatri-karanaartham Shankha mudra - samrakshnaartham Chakra mudra

 

Vipula-maaya karanaartham meru mudra

 

13 SHANKHA PUJAN

(pour water from kalasha to shankha, add gandha, flower)

 

Shankham chandrarka daivatham, madhye varuna devatham

 

Prashte prajapathim Vindyaad, agre Ganga saraswatim

 

Twam puraa saagarotpanna, vishnunaa vidhrathah kare

 

Namithah sarva devai-scha, Paanchajanyam namosthu-the

 

Paanchajanyaaya vidmahe, paavamaanaaya dhimahi, tanno shankhah

prachodayaath

 

Shankha devathabhyo namah - SPAS

 

14 GANTAARCHANA

(A drop of water from shankha, apply gandha, flower)

 

Aagamaa-rthanthu devaanaam, gamanaa-rthaanthu rakshasaam

 

Kuru gantaaravam tatra, devataa-vvaahana laanchanam

 

Jnaanatho-ajnaanathovaapi, kansya gantaan navaadayeth

 

Raakshasaanaam pisaachanaam, taddeshe vasathir bhaveth

 

Tasmaath sarva prayathnena gantaanaadam prakaarayeth

 

Ganta devathabhyo namah - SPAS (Ring the Ganta)

 

15 AATMA-SHUDDHI

(Sprinkle water from shankha on things/on devotees)

 

Apavitro pavitro vaa, sarva avasthangatopi vaa

 

Yah smareth Pundrikaaksham, sah bhahyaam-bhyantharah suchih

 

17 SHAT-PAATHRA PUJA

( put tulasi leaves or akshataas in empty vessels)

 

Vaayuvye arghyam, Neirutye paadyam, Ishaanye aachamaniyam, Aagneye

madhuparkam

 

Purve snaniyam, paschime punarachamanam

 

18 PANCHAMRITHA PUJAA

( put tulasi leaves or akshataas in vessels)

 

Kshire Govindaaya namah - (keep milk in the centre)

 

Dadhini Vaamanaaya namah - (curd facing east )

 

Grithe Vishnave namah - (Ghee to the south)

 

Madhuni Madhusoodhanaayaa namah ( Honey to west )

 

Sharkaraayaam Achyuthaaya namah ( Sugar to north)

 

19 DWARA-PAALAKA PUJA

Aadau dwaarapaalaka poojam karishey

 

Poorva-dwaare dwaarashriyey namah Dhatrey namah, Vidhatrey namah

 

Dakshina-dwaare dwaarashriyey namah. Chandaaya namah, Prachandaaya

namah

 

Paschima-dwaare dwaarashriyey namah Jayaaya namah, Vijayaaya namah

 

Uttara-dwaare dwaarashriyey namah Gangaayey namah, Yamunaayey namah

 

Dwaara-paalaka pujaam samarpayaami

 

20 PEETA PUJA

Peetasya adhobhage, aadhara shaktyey namah, Aadi-koormaaya namah

 

Ananathaaya namah, Varaahaaya namah

 

Swarna vedikaaya namah, Ratna manttapaaya namah

 

Simhaasanaaya namah, Tan-madhye Dhana Maha Lakshmyey namah

 

Peeta poojaam samarpayaami

 

(For Vara-Maha Lakhmi puja, add)

Ksheymam navam Maha Devya kumkumaaktham sudorakam

 

Dwaadasha-granthi samyuktham, upa kalpya prapoojayeth

 

Nava dora sThapanam karishye

 

23 DHYAANA

Padmaasaney padma-karey, sarva lokaika pujithey

 

Naaraayani priye devi, supreetha bhava sarvadaa

 

Om Hiranya-varnaam harineem, suvarna rajatha-srajaam

 

Chandraam hiranmayeem lakshmeem, jaathavedo ma-maavaha

 

Om Dhana Lakhmyey namah, Dhyaanaath dhyaanam samarpayaami

 

24 AAWAAHANA

(hold flowers in hand)

 

Sarva mangaLa maangaLyey, Vishnu vaksha sthithaalaye

 

Aahwaahayaami devi twaam, supreetha varadaa bhava

 

Taam ma aavaha jaathavedo, lakshmi manapagaaminim, yasyaam hiranyam

vindeyam gaamashwam purushaanaham

 

Om Dhana Lakhmyey namah, Aahwaahanam samarpayaami (offer flowers)

 

Aawwaahito bhava, sthaapitho bhava, sannihitho bhava, sanniruddho

bhava, avakuntitho bhava, supreetho bhava,, suprasanno bhava, sumukho

bhava, varado bhava, praseeda praseeda (show mudras)

 

25 AASANAM

Sooryaayutha Nibhah spoorthey, spuradratna vibhooshitham

 

Mandaasanam idam devi, steeyathaam sura pujithey

 

Ashwa-poornaam ratha-madhyaam hasthi-naada prabhodineem,

 

Shriyam deveem-upahvvaye shreer-maadevi jushathaam

 

Dhana Maha Lakshmyey namah, aasanam samarpayaami (offer

flowers/akshathaas)

 

26 PAADYAM

(offer water)

 

Shuddhodakam paatrastwam, gandha pushpaadi mishritam

 

Paadyam daasyaamithi devi, grahaana surapujithey

 

Kaam so-smithaam, hiranya-praakaaraa- maardraam, jwallantheem

tripthaam tarpayanthim

 

Padme-sthithaam padmavarnaan-thaami hopa-hvaye shriyam

 

Dhana Maha Lakshmyey namah, Paadoyo paadyam samarpayaami

 

27 ARGHYAM

(offer water)

 

Suvaasitha-jalam ramyam, sarva thirtha samudbhavam

 

Arghyam grahaaNa devi-thwam, sarva-deva namaskrithey

 

Chandraam prabhaasaam yashasa jweentheem shriyam loka deva juushtaa-

mudaraam

 

Taam padma-nemeem shranamaham prapadye, alakshmeer-may-nashyathaam

twaam vranomi.

 

Dhana Maha Lakshmyey namah, Arghyam samarpayaami

 

28 AACHAMANEEYAM

(offer water, or akshathaa/ leave/flower )

 

SuvarNa kalashaanwitham, chandanaa garu samyutham

 

GrahaaNaachamanam devi, mayaadaththam shubhapradey

 

Aadithya-varne tapasodhi-jaatho vanaspathi-sthava vrakshodha-bilvah

 

Tasya phalaani tapasaanudanthu maaya-antharaa-yaascha bahyaa-lakshmeeh

 

Dhana Maha Lakshmyey namah, aachamaneeyam samarpayaami

 

29 SNAANAM

29 a) Pachaamritha Snanam:

29 a.1 Paya snaanam (milk bath)

Om aapyaaya swa swa-sa-methuthe vishwathah soma-vrashnam, bhavaa-

vaajasya sanghade

 

Surabhe-sthu samu-thpannam, devaanaam-api durlabham

 

Payo dadhaami devi twam, snaana-artham prathi-grihyathaam

 

Dhana Maha Lakshmyey namah, payah snaanam samarpayaami.

 

Payah snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

 

29 a. 2 Dadhi snaanaam (curd bath)

Om dadhi-kraavno akaari-sham jishno-rashwasya-vaajinah, surabhino

mukhaa-karath prana aayunshitaarishat

 

Chandra-mandala samkaasham, sarva-deva-priyam hi yath,

 

Dhadhi dadaami devesha, snaana-artham prathi-grihyathaam

 

Dhana Maha Lakshmyey namah, dadhi snaanam samarpayaami.

 

Dadhi snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

 

29 a. 3 Ghratha snaanam (Ghee bath)

Om gratham mimikshey ghratha-masya yonir-grathe shritho ghrathamasya-

dhaama

 

Anushta-dhamaavaha maadayaswa swaahaa-kratham vrashabha vakshi-havyam

 

Aajyam suraanaam aahaaram-aajyam yajney-prathishti-tham

 

Aajyam pavithram paramam snaana-arthaam prathigrahya-thaam

 

Dhana Maha Lakshmyey namah, gratha snaanam samarpayaami.

 

Gratha snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

 

29 a 4 Madhu snaanam (Honey bath)

Om madhu-vaatha rithaayathe madhu-ksharanthi sindhavah, Maadhvinah

santhoshvadheeh

 

Madhunaktha muthoshaso madhu-mathwa-arthivam rajah, madhu-dyau

rasthunah pitha,

 

Madhumaanno vanaspathir-madhumaam asthu sooryah, maadhweergaavo

bhavanthunah

 

Sarvaushadhi samuth-pannam piyusha sadrasham madhu,

 

Snaanarthanthe mayaa-dattham grrahaana Parameshwari

 

Dhana Maha Lakshmyey namah, madhu snaanam samarpayaami.

 

Madhu snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

 

29 a) 5 Sharkaraa snaanam (Sugar bath)

Om swaadhuh pavasya divyaaya swaadhu-darindraaya suhaveethu naamne

 

Swadur-mitraaya varunaaya brihaspathaye madhumaa adaabhyah

 

Ikshu-dandaath samuthpanna, rasya-snigdha-taraa shubhaa

 

Sharkareyam mayaa-datthaa, snaanaartham prathigrihyathaam

 

Dhana Maha Lakshmyey namah, sharkara snaanam samarpayaami.

 

Sharkara snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

 

29 b). Gandhodaka snaana (Sandlewood water bath)

Om gandha-dwaaraam duraadarshaa, nithya pushpaam kareeshineem

 

Ishwareem sarva bhoothanaam, taami hopa hvaye-shriyam

 

Hari chandana sambhootham, Hari preethescha gauravaath

 

Surabhi priaya Ishwareem, gandha snaanaaya grihyathaam

 

Dhana Maha Lakshmyey namah, gandodaka snaanam samarpayaami.

 

Gandodaka snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

 

29 c) Abhyanga snaanam (Perfumed Oil bath)

Om kanikra-dajwa-nusham, prabhru-vaana. iyathir-vaachamariteva naavam

 

Sumangalascha shakune bhavaasi- maatwaa kaachid-abhi-bhavishwyaa

vidatha

 

Abhyanga-artham Bhuvaneshwari, tailam pushpaadi sambhavam

 

Sugandha dravya sammishram sangra-haana jagadeeshwari

 

Dhana Maha Lakshmyey namah, abhyanga snaanam samarpayaami.

 

29 d) Angwodharthana (To clean the body)

Ango-dhwarthana-kam devi, kastooryade vimishritham

 

Lepana-artham grihaanedam, haridra kumkumair-yutham

 

Dhana Maha Lakshmyey namah, ango-dwartha-nam samarpayaami.

 

29 e) Ushnodaka snaanam (Hot water bath)

Naanaa theerthaa-daa-hrtham cha, toya-mushnam mayaa-kratam

 

Snaanaar-tham cha prayaschaami, sweekurushwa Bhavathariney

 

Dhana Maha Lakshmyey namah, ushnodaka snaanam samarpayaami.

 

29 f) Shuddhodaka snaanam (Pure water bath )

(sprinkle water all around)

 

Om aapo-hishta maya bhuvah, Taana oorje dadaathana, Maheranaaya

chaksase,

 

Yovah shiva-tamorasah tasya-bhajayathe hanah, ushateeriva maatarah,

 

Tasmaa aranga-maamavo, yasya kshayaaya jinvadha, apo jana yathaa-

chanah

 

Om Sri Sathya Naaraayanaaya Dhana Maha Lakshmyey namah, shuddhodaka

snaanam samarpayaami.

 

(after sprinkling water around, throw one tulsi leaf to the north)

 

30 MAHA ABHISHEKAH:

( Sound the bell, pour water from kalasha)

 

30 b) Sri Sooktha:

Om Hiranya-varnaam harineem, suvarna rajatha-srajaam

Chandraam hiranmayeem lakshmeem jaathavedo ma-maavaha

Taam ma aavaha jaathavedo, lakshmi manapagaaminim,

yasyaam hiranyam vindeyam, gaamashwam purushaanaham

Ashwa-poornaam ratha-madhyaam hasthi-naada prabhodineem,

Shriyam deveem-upahvvaye shreer-maadevi jushathaam

Kaam so-smithaam hiranya prakaaraa-mardraam jwalantheem tripthaam

tarpayantheem, padmesthithaam padmavarnaam taami-hopa-hvaye shriyam

Chandraam prabhaasaam yashasaa jwalantheem shriyam loke deva juushtaa-

mudaraam

Taam padma-nemeem shranamaham prapadye, alakshmeer-may-nashyathaam

twaam vranomi.

Aadithya-varne tapasodhi-jaatho, vanaspathi-sthava vrakshodha-bilvah

Tasya phalaani tapasaanuvanthu maay-aantharaa-yaascha baahyaa-

lakshmeeh

Upaithu maam deva sakhah keerthischa maninaa sah

Pradur-bhootho sura-stresh-min, keerthim vraddhim dadaathu mey

Kshuth-pipaasaa malaa jyeshtam-alakshmeem naashayaamya-ham

Abhootheem-asamriddhim cha, sarvaam nirnuda mey grahaath

Gandha-dwaaram duraadarshaam nithya pushpaam karishineem

Ishawreem sarvabhoothanaam taami hopa hvaya shriyam

Manasa kaamama koothim vaachah sathya-masheemahi

Pashoonaam roopamannasya, mayi shreeh shrayantha yashah

Kardamena prajabhootha mayi sambhava kardama

Sriyam vaasaya-mey kuley maatharam padma-maalineem

Aapah srajanthu snig-dhani chikleetha vasame grahe

Nicha deveem maatharam shriyam vaasaya mey kule

Aardhraam pushkarineem pushtim suvarnaam hema malineem

Sooryaam hiranmayeem lakshmeem jathavedo ma aavaha

Aardhram yah karineem yashtim pingalaam padma malineem

Chandraam hiranmayim lakshmim jaathavedo ma aavaha

Tam ma aavaha jaatha-vedo lakshmee manapa-gaamineem

Yasyam hiranyam prabhoothim gavo daasyoshaan vindeyam purushaanaham

Ya lakshmee sindhu sambhavaa bhuthi-dhenuh puroovasuh

Padma-vishwa vasurdevi sadaano-jyushathaam graham

Padmaanane padma-uruh padmaakshi padma sambhave

Tam me bhajaswa padmaakshee eva saukhyam labhamy-aham

Ashwadaayi godaayee dhanadayee dadaathu mey

Dhanam mey dadatham devee, divi deveem aneesheenaam.

Dhana Maha Lakshmyey namah, Sri sooktha snaanam samarpayaami.

 

31 PRATHISHTAAPANA

Om Dhana Maha Lakshmyey Namah (Repeat 12 times)

 

Om Tadusthu mitra varunaa tadagne sam-yorashma-bhya-midame

sthushastham,

 

Asheemahi gaadhamutha prathishtaam namo dive brahathe saadanaaya

 

Om grahaa-vai prathishtaa-sooktham thath prathishti-tha tamayaa

vaachaa sham sthavyam tasmaadya-dyapi-duura eva pashoon labhathe

graha-vai naanaa-jiga-mishathi grahaahi pashoonaam prathishtaa,

prathishtaa

 

Om Dhana Maha Lakshmyey Namah . Suprathista-masthu.

 

32 VASTHRA

(offer two pieces of cloth for Devi)

 

Om upaithu maam deva sakhah keerthischa maninaa sah

 

Pradur-bhootho sura-stresh-min, keerthim vraddhim dadaathu mey

 

Murarji-tanghri-yugaLe, Dukoola vasan-priye

 

Vastrayugmam pradaasyami, GrahaaNa Hari-vallabhey

 

Om Dhana Maha Lakshmyey Namah, vastra-yugmam samarpayaami

 

33.1 Kanchuki

Navarathnaabhirdadhaam sauvarneischaiva tanthubhih

 

nirmithaam kanchukeem bhakthyaa grahaana Parameshwari

 

Om Sri Maha Lakshmyey namah, kanchukeem samarpayaami

 

33.2 Kanta soothra

Maangalya thanthu-manibhih mukthaischaiva viraajitham

 

Saumangallya-abhi-vradhyartham kanta-soothram daddamithe

 

Om Sri Maha Lakshmyey namah, kanta-soothram samarpayaami

 

33.3 Taadapatraani

Taadapathraani divyaani, vichithraani shubhaani cha

 

Karaabharana-yukthani, maathas-thathprathi-grahyathaam

 

Om Sri Maha Lakshmyey namah taadapatraani samarpayaami

 

33.4 Haridraa

Haridra ranjithe devi, sukha saubhaagya daayini

 

haridraanthe pradaasyaami, grahaana parameshwari

 

Om Sri Maha Lakshmyey namah, haridraa samarpayaami

 

33.5 Kumkuma

Kumkumama kaamadam divyam, kaaminee kaam sambhavam

 

kumkumaarchithe devi saubhaagyaartham prathi-grahyathaam

 

Om Sri Maha Lakshmyey namah, kumkumam samarpayaami

 

33.6 Kajjala

Suneela bramaraabhasam kajjalam nethra mandanam

 

mayaa-daththam-idam bhakthyaa, kajjalam prathi-grahyathaam

 

Om Sri Maha Lakshmyey namah, kajjalam samarpayaami

 

33.7 Sindhoora

Vidyuth krashaanu samkaasham, japaa kusuma-sannibham

 

sindhooranthe pradaasyaami saubhaagyam dehi mey chiram

 

Om Sri Maha Lakshmyey namah, sindhooram samarpayaami

 

33.8 Naanaa Aabharana

Swabhaava sundaraangi twam, naana rathna yuthani cha

 

Bhooshanaani vichithrani prithyartham prathigrahyathaam

 

Om Sri Maha Lakshmyey namah, naana aabharanaani samarpayaami

 

33.9 Naanaa parimala dravya

Naana sugandhikam dravyam choornikrithya prayathnathah

 

dadaami the namasthubhyam, prithyartham prathigrahyathaam

 

Om Sri Maha Lakshmyey namah, naanaa parimala dravyam samarpayaami

 

34 YAJNOPAVEETHA

Kshuth-pipaasaa malaa jyeshtam-alakshmeem naashayaamya-ham

 

Abhootheem-asamriddhim cha, sarvaam nirnuda mey grahaath

 

Taptha-hema-kritham soothram, Muktha dhaama vibhooshithaam,

 

Upaveetham idam Devi, grahaanatwa shubha pradey

 

Om Sri Maha Lakshmyey namah, yajnopaveetham samarpayaami

 

35 GANDHA

Gandha-dwaaram duraadarshaam nithya pushpaam karishineem

 

Ishawreem sarvabhoothanaam taami hopa hvaya shriyam

 

Karpoor-aagaru kasturi, rochanaadibhiranwitham

 

Gandam daasyaa-myaham devi, prithartham pratigraihyathaam

 

Om Maha Lakshmyey namah, gandham samarpayaami

 

37 NANAA PARIMALA DRAVYA

Om ahireiva bhoghyeyh paryethi baahum, jaayaa hethim paribhaadamaanah

 

Hastagno vishwaa-vayunaani vidwaan-pumaaspra-maansam paripaathu

vishwathah..

 

Om Maha Lakshmyey namah, naanaa parimala dravyam samarpayaami

 

38 AKSHATHA

Manasah kaamama koolem vaachah sathya-masheemahi

 

pashoonaam roopamannasya, mayi shreeh shrayantha yashah

 

Akshathaan dhavalaan Devi, Shaleeyaan sthandulaan shubhaan

 

Haridra kumkumopeythau, Grahyathaam abdhi-putrikey

 

Om Maha Lakshmyey namah, akshathaan samarpayaami

 

39 PUSHPA

Mallikaa jaaji kusumei, champakai-vakulai-shubhai

 

Shatha-patrei-scha kallaah-raih, poojayaami Haripriyey

 

Om Maha Lakshmyey namah, pushpaani samarpayaami

 

40 NANA ALANKAARA

Kati-suoothanguli-yecha kundale mukutam thatha

 

Vanamaalaam kausthubham cha grahaana parameshwari

 

Om Maha Lakshmyey namah, naanaa alankaaraan samarpayaami

 

41 ATHAH ANGAPUJAAH

Om Ramaayeiy namah paadau poojayaami

 

Om Kshiraabdi-tanayaayei namah gulfau poojayaami

 

Om Padmaayeiy namah jaanunee poojayaami

 

Om Kamalaayeiy namah janghey poojayaami

 

Sarva sampath-pradaayinyey namah ooroon poojayaami

 

Om Indiraayeiy namah katim poojayaami

 

Om Vishnu-vallabhaayeiy namah nabhim poojayaami

 

Om Kamala-vaasinyeiy namah Kukshim poojayaami

 

Om Sarvadaayinyeiy namah udharam poojayaami

 

Om Haripriyaayei namah hriDayam poojayaami

 

Om MangaLa-devathaayeiy namah vakshasthalam poojayaami

 

Om Shriyeiy namah sthanau poojayaami

 

Om Lokamaathrey namah baahum poojayaami

 

Om Kamala-hasthaayeiy namah hasthaan poojayaami

 

Om Varapradaayeiy namah bhujaan poojayaami

 

Om Kambhukantineiyey namah kanTam poojayaami

 

Om Shruthi-sthuthaayeiy namah shrothram poojayaami

 

Om Loka-jananyeiy namah NethraaNi poojayaami

 

Om prasanna-vadanaayeiy namah vadanam poojayaami

 

Om Indiraayeiy namah Lalaatam poojayaami

 

Om Kshira-saagara-kanyakayei namah Shirah poojayaami

 

Om Dhana Maha Lakshmyey namah, sarvaangaani poojayaami

 

42 ATHAH PUSHPA PUJAAH

Om Indiraayeiy namah pooga pushpam samarpa-yaami

 

Om Ramaayeiy namah jaajee pushpam samarpa-yaami

 

Om Padma-priyaayeiy namah punnagaa pushpam samarpa-yaami

 

Om Haripriyayeiy namah vakuLa pushpam samarpa-yaami

 

Om Loka-maathrey namah mallika pushpam samarpa-yaami

 

Om Padma-nilayaayeiy namah padma pushpam samarpa-yaami

 

Om Kamala-vaasinyeiy namah sevantikaa pushpam samarpa-yaami

 

Om Varalakshmeiy namah nilothpalla pushpam samarpa-yaami

 

Om Sarvei-shwarya kaarinyey namah naanaavidha pushpaani samarpa-yaami

 

Om Maha Lakshmyey namah, pushpapujaam samarpayaami

 

43 ATHA PATRA PUJAAH

Om Maha Lakshmyeiy namah maachi patram samarpayaami

 

Om Mayaa-yeiy namah maruga patram samarpayaami

 

Om Kshemankaryeiy namah sevanthikaa patram samarpayaami

 

Om Shubhha pradaayeiy namah bhilva patram samarpayaami

 

Om Tripura-sunderyeiy namah tulasi patram samarpayaami

 

Om Vishnupriyayeiy namah vishnukraanthi patram samarpayaami

 

Om Om Maha Lakshmyey namah, patrapujam samarpayaami

 

44 GRANTHI PUJAH

Om Ramaayeiy namah prathama granthim poojayaami

 

Om Sarva-mangaLaayeiy namah dwitheeya granthim poojayaami Om Kamala-

vaasinyeiy namah thritheeya granthim poojayaami

 

Om Manmatha-jananyeiy namah chathurtha granthim poojayaami

 

Om Vishnu-vallabhaayeiy namah panchama granthim poojayaami

 

Om Kshiraabdhi kanyakaayey namah shashti granthim poojayaami

 

Om Loka-maathrey namah sapthama granthim poojayaami

 

Om Bhargavyeiy namah ashTama granthim poojayaami

 

Om Padma-hasthaayeiy namah navama granthim poojayaami

 

Om Pushteyeiy namah dashama granthim poojayaami

 

Om Tushtyeiy namah ekaadasha granthim poojayaami

 

Om Dhanalakshmeiy namah dwaadasha granthim poojayaami

 

Om Om Maha Lakshmyey namah, granthi pujaam samarpayaami

 

48 ASHTOTHTHARA PUJA

(Chant dhyaana shloka - `Shaanthaakaaram ...)

 

Om Prakrithyey namah Om Vikrathyey namah Om Vidyaayey namah

 

Om Sarva Bhootha-hitha-pradaayey, Om Shraddhaayey Om Vibhoothyey namah

 

Om SuraBhyey namah Om Paramaathmikaayey Om Padmaayey namah

 

Om Vaachey namah Om Padma nilayaayey Om Suchaye namah

 

Om Swaahaayey namah Om Swadhaayey namah Om Sudhaayey namah

 

Om Dhanyaayey namah Om Hiranmayyey namah Om Lakshmyey namah

 

Om Nithya-pushTayey nmh Om Vibhaavaryey namah Om Aadithyey namah

 

Om Dithyey namah Om Deepaayey namah Om Vasudhaayey namah

 

Om VasudhariNyey namah Om Kamalaayey namah Om Kamaakshyey namah Om

Krodha-sambhavaayey Om Anugraha-pradaayey Om Buddhaye namah

 

Om AnaGhaayey namah Om Hari Vallabhaayey nmh Om Ahokaayey namah

 

Om Amrithaayey namah Om Deepthayey namah Loka-shoka-vinaashinyey

 

Om Dharma nilayaayey nmh Om Karunaayey namah Om Lokamaatrey namah

 

Om Padma priyayey namah Om Padma hasthaayey nmh Om Padmaakshmeyey nmh

 

Om Padma sunderyey nmh Om Padmodbhavaayey nmh Om Padma mukhyey nmh

 

Om Padmanaabha priyaayey Om Ramaayey namah Padma-maala-dharaa-yey

 

Om Doryey namah Om Padminyey namah Om Padma-gandhinyey

 

Om Punya gandhaayey nmh Om Suprasannayey namah Om Prasaadabhimukhyey

 

Om Prabhaayey namah Om Chandra-vadanaayey Om Chandrayey namah

 

Om Chandra sahodaryey Om Chatuur-bhujaayey Om Chandra roopayey nmh

 

Om Indirayey namah Om Indu-sheethalaayey Om Ahlaad-jananyey namah

 

Om Pushtyey namah Om Shivaayey namah Om Shiva-karyey namah

 

Om Satyey namah Om Vimalaayey namah Om Vishwa jananyey namah

 

Om Tushtyey namah Om Daridra-naashinyey Om Preetha-pushkarinyey

 

Om Shaanthaayey namah Om Shukla-maalyamberaayey Shriyey namah

 

Om Bhaskeryey namah Om Nalva nilayaayey nmh Om Vara Rohaayey namh

 

Om Yashaswinyey namah Om Vasundheraayey nmh Om HariNaayey namah

 

Om Hema-maalinyey nmh Om Dhana-dhaanya karyey Om Siddhaye namah

 

Om Sthrenya-soumyayey Om Shubha-pradaaye nmh Nripa-veshma gathaayey

 

Om Nandaayey namah Om Vara Lakhmyey namah Om Vasu pradaayey namah

 

Om Shubhaayey namah Om Hiranya-praakaaraayey Om Samudra-thanayaayey

 

Om Jayaayey namah Om MangaLaayayey Om Devyey namah

 

Om Vishnu-vaksh-sthalaayey Sthiraayey namah Om Vishnu pathnyey

 

Om Prasannakshyey Om Naraayana-samaashrithaayey Daaridra-dhaunsinyey

 

Om Devyey namah Om Sarvopadrava-nivaarinyey Vana Durgaayey

 

Om Maha KaLyey namah Trikaala-jnaana sampannayey Bhavaneshwaryey

namah Om Uddaara-angyey namah

 

Shri Maha Lakshmi devathaayey namah, ashto-ththara poojaam samrpayaami

 

49 DHOOPAM

Dashaangam guggulopetham, sugandham cha manoharam

 

Doopam daasyami deveshi, Maha Lakshmi grahaaNatham

 

Aapah srajanthu snig-dhani chikleetha vasame grahe

 

Nicha deveem maatharam shriyam vaasaya mey kule

 

Om Maha Lakshmyey namah, Dhoopam aaghraa-payaami

 

50 DEEPAM

Grithaakravarthi samyuktham, andhakaara-avanaashitham

 

Deepam daasyaamithe devi, grahaaNa-mudithaa bhava

 

Om Maha Lakshmyey namah, deepam darsha-yaami

 

51 NEIVEDYAM

(dip finger in water and write a square and `sri' mark inside

the

square. Place neivedya on `sri'. ; remove lid and sprinkle

water

around the vessel; place in each food item one washed

leaf/flower/akshatha)

 

Om Maha Lakshmeicha vid-mahe, Vishnupathnee-cha dheemahi, thanno

Lakshmi prachodayaath

 

Om Maha Laksmyeiy namah (show mudras) ;

 

Nir-veeshi-karanaartham Taarksha mudraa, Amrathi karanaartham dhenu

mudra

 

Pavatri-karanaartham Shankha mudra - samrakshnaartham Chakra mudra

 

Vipula-maaya karanaartham meru mudra

 

(Touch neveidya and chant 9 times `Om')

 

Om sathyam-twarthena parishinchaami (sprinkle water around the

neveidya)

 

Bhoh! Parameshwari bhojanaartham aagaschaadi vijnaapya (request

Goddess to come for dinner)

 

Sauwarne sthaali-vairye mani-gana-kachithe, gograthaam

 

supakwaam bhakshyaam bhojyaamsha lehyaanapi,

 

sakalamaham joshyamnna needhaaya, naanaa shaakei roopetham

 

samadhu dhadhi gritham ksheera paaniya yuktham

 

Taambulam chaapi, Laksmim prathidivasa-maham manase chinthayaami

 

Adya thishtathi yath-kinchith kalpithas-chaaparam-grahe

 

pakwannam cha paneeyam, yathopaskara samyutham

 

yathaakaalam manushyarthe, mokshya-maanam shareeribhih

 

tath-sarvam Lakshmi-pujaasthu, prayathaam me janaardhani

 

Sudhaarasam,suviphulam, aaposhanam-idam

 

tava grahaana kalashaaneetham, yatheshtam-upa bhujjya-thaam

 

Om Maha Laksmyeiy namah

 

Amritho-pastharanam-asi swaha (drop water from shankhaa)

 

Om praan-aathmane

 

Om aapaan-aathmane

 

Om vyaan-aathmane

 

Om udaan-aathmane

 

Om samaan-aathmane

 

Om Maha Laksmyeiy namah

 

Nevedyam grahyathaam devi, bhakthi mey achalaam kuruh

 

Eepsitham me varam dehi, iha-thra cha paraam gathim

 

Sri Lakshmi namas-thubhyam, mahaa neivedyam uththamam

 

Sangrahaana parameshwari, bhakthi mukthi pradaayakam

 

Aardhraam pushkarineem pushtim suvarnaam hema malineem

 

Sooryaam hiranmayeem lakshmeem jathavedo ma aavaha

 

Om Maha Laksmyeiy namah , Neivedyam samarpayaami

 

(cover face with cloth, and chant Gayathri manthra five times or

repeat 12 times Om Maha Lakshmyeiy namah)

 

Sarvatra amrithopi-dhaanya-masi swaahaa

 

Om Maha Laksmyeiy namah, uttaraa-poshanam samarpayaami

 

(Let flow water from shankha)

 

PANEEYAM:

Ghana-saara sugandhena, mishritham pushpavaasitham

 

Paaneeyam grahyathaam Devi, sheethaLam sumanoharam

 

Om Maha Laksmyeiy namah, paaneeyam samarpayaami

 

52 MAHA PHALAM

(put tulsi/akshathaa on a big fruit)

 

Idam phalam mayaa-devi, staapitam purata-sthava,

 

tena may safalaa-vaapthir,-bhaveth janmani-janmani.

 

Om Maha Laksmyeiy namah, mahaa-phalam samarpayaami

 

53 PHALAASHTAKA

(put tulsi/akshathaa on fruits)

 

Kooshmaanda maathulingam cha karkatee daadimee phalam

 

rambhaa phalam jambeeram badaram thathaa

 

Om Maha Laksmyeiy namah, phalaashtakam samarpayaami

 

54 KARODWARTHANA

Karodwarthanakam deva-mayaa daththam hi bhakthi-thah

 

Charu chandra prabhaam divyam grahaana jagadeeshwaara

 

Om Maha Laksmyeiy namah, karo-dwartha-naarthe chandanam samarpayaami

 

55 TAAMBOOLAM

Poogiphalam sa-thaamboolam, naagavalli-dalair-yutham

 

Yela-lavanga-samyuktham thaamboolam pratigrahyathaam

 

Om Maha Laksmyeiy namah, poogi-phala thaamboolam samarpayaami

 

56 DAKSHINA

Hiranya garbha gharbhastha, hemabeeja vibhaavasoh

 

anantha punya phalada, athah shaanthim prayaschame

 

Om Maha Laksmyeiy namah, suvarna pushpa dakshinaam samarpayaami

 

57 MAHA NIRAJANA

Shreeyey jaathah shriya aniriyaaya shriyam vayo jarithrabhyo dadaathi

 

shriyam vasaanaa amrithathwa maayan bhavanthi satyaa samidhaa

mithadrau

 

shriya yevainam thacshriaa maadadhaathi santhatha mrichaa vashat-

krithyam

 

santhathmei sandheeyathe prajayaa pashubhir-ya yevam veda

 

Om Maha Laksmyeiy namah, mahaa-niraajanam deepam samarpayaami

 

58 KARPURA DEEPA

Archatha prarchatha, priyame daaso archatha

 

archanthu puthrakaa, vatha puranna drishna-varchatha

 

Karpoorakam mahaaraaja, rambhod-bhootham cha deepakam

 

mangalaartham Maaheshwari, samgrahaana Bhavathaarini

 

Om Maha Laksmyeiy namah, karpoora deepam samarpayaami

 

59 PRADAKSHINA

Aardhraam yah karineem yashtim pingalaam padma malineem

 

Chandraam hiranmayim lakshmim jaathavedo ma aavaha

 

Yaani kaani cha paapaani janmaanthara krithaani cha

 

Thaani thaani vinashyanthi, pradakshine padey padey

 

Anyathaa sharanam naasthi, twamev sharnam mama

 

Tasmaath kaarunya bhaavena raksha rakhsa Janaardani

 

Om Maha Laksmyeiy namah, pradakshinaan samarpayaami

 

60 NAMASKAARA

Taam ma aavaha jaatha-vedo lakshmee manapa-gaamineem

 

yasyaam hiranyaam prabhoothim gavo daasyoshaan vindeyam purushaanaham

 

Namah sarva hithaarthaaya jagadaara hethave

 

Shraashtaangoyam pranaamasthe prayathnena maya krithah

 

urusaa shirasaa drishtwaa, manasaa vachasaa thathaa

 

padbhyaam karaabhyaam jaanubhyaam, pranaamoshtaanga muchyathe

 

Shaatyenaapi namaskaaraan, kurvathah Sumanohari

 

shatha janmaarchitham paapam, thath kshanadeva nashyathi

 

Om Maha Laksmyeiy namah, namaskaaraan samarpayaami

 

61 RAJOPACHAARA

Grahaana prameshaana, sarathne chchathra chaamare

 

darpanam vyajinam chaiva, raaja-bhogaaya yatnathah

 

Om Maha Laksmyeiy namah, chathram samarpayaami

 

Om Maha Laksmyeiy namah, chaamaram samarpayaami

 

Om Maha Laksmyeiy namah, geetham samarpayaami

 

Om Maha Laksmyeiy namah, nrithyam samarpayaami

 

Om Maha Laksmyeiy namah, vaadyam samarpayaami

 

Om Maha Laksmyeiy namah, samastha rajopachaararthe akshathaan

samarpayaamii

 

62 MANTRA PUSHPA

Yah shushih prayatho-bhoothwa juhuyaadaajya, manwaham

 

sooktham pancha dasharcham chaa shri kaamah sathatham japeth

 

vidyaa bhuddhi dhana-eishwarya, putra pauthraadi sampadah

 

pushpaanjali pradaanena, dehime eepsitham varam

 

Padamaasane padmakare, sarva lokaika pujithe

 

Naaraayana priye devi, suprithaa bava sarvadaa

 

Om Maha Laksmyeiy namah, manthrapushpam samarpayaami

 

 

 

63 SHANKHA BRAMANA

(make three rounds of shankha with water, like aarathi and pour down;

chant om 9 times, and show mudras)

 

Imaam aapa-shivathama, imam sarvasya bheshhaje

 

Imaam raashtrasya vardhini, imaam rashtra bhratho-matha

 

64 THIRTHA PRAASHANA

Labhas-tesham jayastesham kutasthesham parajayah

 

Yesham indivara sthitho, Hridayasthe Janardani

 

Akaala mrithyu haranam, sarva vydhi-upashamanam

 

Lakshmi paadodakam shubham

 

65 UPAAYANA DAANAM

(suhaasini pooja)

 

(wash feet, wipe, offer gandha, kumkum, flowers, sapaad, fruits and

gifts and make obeisances))

 

Ishta- kaamyaartha prayuktha, samyag-aacharitha, Dhana Maha Laksmi

vratha, saampoorna phala- vapyarthim, Dhana Maha Laksmi swaroopiNe

suvasinye vaayana daanam karishey

 

Dhana Maha Laksmi swaroopiNye suvaasinye aawaahana poorvaka aasan

gandha akshatha dhoop deepaadi sakalaaraadhanei-swarchitham.

 

Maha Lakshmi prathigrahnnaathu, Maha Lakshmi vai dadaathi cha

 

Maha Lakshmi tharako-bhyaam, Maha Lakshmeiy namah

 

Balaaya shriyey yasha-senna-dyaaya, Om Maha Laksmyeiy namah,

vaayanadaanam prathigrahnnathu (prathigrahnnaa vilaathi

prathivachanam)

 

66 VISARJANA PUJA

Aaraadhithaanaam devathaanaam punah poojasm karishey

 

Dhana Maha Lakshmi devathaabhyo namah

 

Poojaanthe chathram samarpayaami, chaamaram samarpayaami,

 

nrithyam samarpayaami, geetham samarpayaami, vaadyam samarpayaami,

aandolik--aarohanam samarpayaami, ashwaarohaman samarpayaami,

gajaarohanam samarpayaami.

 

Om Maha Laksmyeiy namah, samastha raajopachaara, devopachaara,

shakthyupachaara, bhakthyupachaara, poojaam samarpayaami

 

67 AATMA SAMARPANA

Yasya smrithyaa cha naamnokthya, tapah, pooja, kriyaadishu

 

Noonam sampoornathaam yaathi sadyo vandey tam-achyuthAAm

 

Manthraheenam, kriyaaheenam, bhakthiheenam JanaardhanI

 

Yath-poojitham mayaa-deva paripoornam thadasthu mey

 

Anena mayaa-krathena, Om Maha Laksmi devatha supreetha suprasanna

varadaa bhavathu. Madhye manthra, tanthra swara, varna

nyunaathiriktha, lopa, dosha, praayaschithth-aartham Achyuthaa-(A)

nantha Govinda naama-thriya mahaa-manthra japam karishey

 

Om Achyuthaaya namah, Ananthaaya namah, Govindaaya namah

 

Om Achyuthaaya namah, Ananthaaya namah, Govindaaya namah

 

Om Achyuthaaya namah, Ananthaaya namah, Govindaaya namah

 

Achyutha-nantha-Govindebhyo namah

 

Kaayena vaacha manasendriyervaa, bhuddhyaathmanaa vaa prakritheh

swabhaavaath

 

karomi yad yad sakalam parasmei Naaraayanaa yethi samarpayaami

 

Namasmaromi, Om Maha Laksmi Swamini devatha prassadam shirasa

grahnaami

 

68 KSHAMAAPANA

Aparaadha sahasraani kriyanthe aharnisham mayaa

 

thaani sarvaani me devi kshamaswa Tripureshwari

 

Yaanthu maatru gana sarve poojaam aadaaya parthiveem

 

Ishta kaamyartha sidyartham punar-aagamanaaya-cha

 

(Shake the kalasha)

 

Sri Krishnaarpanamasthu

Link to comment
Share on other sites

Guest guest

~ Om Namah Shivaya ~

 

To all members,

 

Perform the Pooja, only when you have "Sanskrit"

version of the following (from some book or web site)

as there can be wrong pronounciation in English.

 

Regards,

 

Neeraj

 

--- koi_hai76 <sonusharma28 wrote:

 

> SRI DHANA LAKSHMI PUJA

> 1 AT THE REGULAR ALTAR

> Om Sarvebhyo Gurubhyo namah

> Om Sarvebhyo Devebhyo namah

> Om Sarvebhyo Braahmanebhyo namah

>

> Praarambha kaaryam nirvigna-masthu, Shubham

> shobhanamasthu, Ishta

> devathaa kuladevathaa suprasannaa varadaa bhavathu.

>

> AT THE DHANA LAKSHMI ALTAR

> 2 ACHAMANAA:

> Om Keshavaaya swaahaa, Om Naaraayaanaya swaahaa, Om

> Maadhavaya

> Swaahaa, Om Govindaaya namah, Vishnave namah,

> Madhusoodanaaya namah,

> Tivikramaaya namah, Vaamanaaya namah, Sridharaaya

> namah,

> Hrishikeshaaya namah, Padmanaabhaya namah,

> Damodaraaya namah,

> Sankarshanaaya namah, Vasudevaaya namah,

> Pradyumnaaya namah,

> Anirudhdhaaya namah, Purushothamaaya namah,

> Adhokshajaaya namah,

> Naarasimhaaya namah, Achyuthaaya namah,

> Janaardanaaya namah,

> Upendraaya namah, Haraye namah, Shri Krishnaaya

> namah

>

> Om pranavasya parabhrahma rishih paramaatmaa

> devathaa daivi gaayathri

> chandah, praanaayaame viniyogah. Om bhuh, Om bhuvah,

> Om swahah, Om

> maahah, Om janah, Om tapah, Om satyam, Om

> tatsaithur-varenyam bhargo-

> devasya dhimahi, dhiyo-yonah prachodayaath

>

> (Repeat Aachamana )

>

> Om apojyothi rasomritam, brahma bhur- bhuva-swarom

>

> 3 SAMKALPAH

> Om Srimaan Maha-Ganaa-dhipathaye namah, Sri Gurubhyo

> namah, Sri

> Saraswathyey namah, Sri Vedaaya namah, Sri

> Veda-purushaaya namah,

> Ishta devathaa-bhyo namah, Kula-devathaa-bhyo namah,

> Sthana-devathaa-

> bhyo namah, Grama-devathaa-bhyo namah,

> Vaasthu-devathaa-bhyo namah,

> Sachi Purandaraa-bhyam namah, Umaa

> maheshwaraa-bhyaam namah, maathaa

> pitrubhyaam namah, Lakshmi- Naarayanaabhyaam namah,

> Sarvebhyo

> devebhyo namo namah, Sarvebhyo-braahmanebhyo namo

> namah, Yetad-karma-

> pradhaana-devathaabhyo namah Dhana-Maha Laksmei

> namah

>

> Avignamasthu, Sumukhasch Ekdantascha, Kapilo

> Gajakarnakah,

> Lambodarascha, Vikato, Vigna naasho Ganaadhipah

> Dhumra-kethur-Ganaadhyaksho, Baala-chandro

> Gajaananah

> Dwaadash-aithani naamaani,, yah pateth

> shrunu-yaad-api

> Vidyaa-rambhe vivaahe-cha, praveshe nirgame thatha

> Sangraame sankate-schaiva, vignas thasya na jaayathe

>

> Shukl-aambara-dharam devam, shashi-varnam

> chatur-bhujam

> Prasanna-vadanam dhyayeth, sarva vignopa-shaanthaye

>

> Sarva-mangala maangalye, Shive sarva-artha saadhike

> Sharanye tryambake devi, Naaraayani namosthuthe

>

> Sarvadaa sarva kaaryeshu, naasthi teshaam amangalam

> Yesham hridisto Bhagavaan, mangalaayathano Harih

>

> Tadeva lagnam sudinam tadeva, taara-balam

> chandra-balam tadeva

> Vidyaa balam daiva-balam tadeva, Lakshmi-pateh

> tenghri yugam smaraami

>

> Labhas-tesham jayastesham kutasthesham parajayah

> Yesham indivara shyamo Hridayasto janardanah

>

> Vinaayakam, Gurum Bhaanum,

> Brahma-Vishnu-Maheshwaraan

> Saraswatim pranamy-aadau sarva karyartha siddhaye

>

> Srimad Bhagavatho mahaapurushasya Vishnoraajnaya

> pravarthamaanasya,

> adya Brahmano-dwitiya paraardhe Vishnupade, Sri

> swetavaraaha kalpe,

> vaivaswatha manwanthare (Bhaaratha varshe, Bharatha

> kande,

> Jambhudwipe dandakaaranya deshe, Godaavaryaa dkshine

> teere,

> Krishnavenyo uttare teere, Parashuraama kshetre),

> Bahreenu deshe

> Shaalivaahana shake vartamaane vyavaaharike Dhaatu

> naama samvatsare

> uttaraa/dakshina-ayane amuka rithua, amuka maase,

> shukla/krishna

> pakshe, amuka tithau, amuka nakshatre, amuka

> vaasare, sarva graheshu

> yathaa rashi sthaana stitheshu satsu, yevam

> guna-visheshena

> vishishtaayaam shubha punya thithau mama aathmana

> shruthi-smrithi-

> puraanoktha phala-praapyartham, mama sa-kutumbhasya

> kshema stherya

> Ayur-arogya, chaturvidha purushaartha sidyartham,

> angikrita Sri Dhana

> Maha Lakshmi vratham- karishye.

>

> Idam phalam mayaa-Devi staapitam purata-stava, tena

> may safalaa-

> vaaptir-bhaveth janmani-janmani. (keep fruits in

> front of the Lord)

>

> 4 SHADANGA NYAASA (touching various parts of the

> body)

> Om yat-purusham vyada-dhuh kathidhaa-vyakalpayan ,

> mukham kimasya kau

> bahu ka-ooru pada-uchyethe. Angushtaa-bhyaam namah -

> Hridayaaya namah

> Om braahmanosya mukham-aaseed-baahu-raajanya kritah,

> ooru tadasya yad-

> vaischah padbhyaam shudro-ajaayatha. Tarjaneebhyaam

> namah - Shirase

> swaahaa

> Om chandramaa manaso jaatas-chaksoh suryo-ajaayatha,

> mukhaad-

> indrascha-agnischa praanaad-yaayur-ajaayatha.

> Madhyamaa-bhyaam namah -

> Shikhayey vaushat

> Om naabyaa aaseed-anthariksham Teershno-dau

> sama-varthatha, padbhaam

> bhumir-dishah shrothraa-thathaa lokaa-akalpayan.

> Anaamikaa-bhyaam

> namah - Kavachaaya hum

> Om sapthaasyaa-san parida-yasthrih saptha samidha

> krithah, deva

> yadajnam tanvanaa abadnan purusham pashum.

> Kanishtakaa-bhyaam namah -

> Netra-trayaaya vaushat

> Om yajnena yajna-maya-jantha devaasthani dharmani

> prathamaa-nyaasan,

> teha-naakam mahimaanah sachant yatra purve saadya

> santhi devah. Kara-

> tala kara-prashtaabhyaam namah.

> Ashtraaya ff-t

>

> 5 DIGBANDHANA -

> Om bhur-bhuva-swaromiti digbandhah - Disho badnaami

> (show mudra)

>

> 7 DEEPA STHAPANA

> Athah Devi vaama bhaaghe, deepa sthaapanam karishye.

> Agni-naagni

> samidhythe kavir-grahapathir-yuvaa, havyavaat

> juvaasyah (light the

> lamps)

>

> 8 BHOOMI PRARTHANA

> Mahidyau prathveechana imam yajnam mimikshataam,

> piprataanno

> bhareemabhih

>

> 9 DHAANYA RAASHI

> Om aushadhaya samvadanthe somena saharaajna, yasmai

> krineti

> braahmanastham raajan paarayaamasi (Touch the

> grains/rice/wheet)

>

> 10 KALASHA STHAAPANA

> Om aa kalasheshu dhaavathi pavitre parishichyathe,

> ukthair-yajneshu

> vardhathe

> (keep kalasha on top of rice pile)

>

> Om imam me Gange Yamune Saraswathi shuthudri-sthomam

> sachatha

> parishnya, asiknya marud-vradhe, vitastha-yaarjireye

> shrunuhyaa

> sushomaya

> (fill kalasha with water)

>

> Om gandha-dwaaraam dhura-darshaam nitya pushpam

> karishinim, Ishwarim

> sarva bhutaanaam taami hopa-hvaye-shriyam

> (sprinkle in/apply gandha to, kalasha)

>

> Om yaa phalineeryaa aphalaa apushpaa-yaascha

> pushpaani, brahaspathi

> prasothaasthaano manchatwam hasah

> (put beetle nut in kalasha)

>

> Om sahiratnaani daashushu-suvaathi savitaa bhagah,

> tambhaagam

=== message truncated ===

 

 

http://www.neerajgupta.com

 

 

 

__

Start your day with - make it your home page

http://www./r/hs

Link to comment
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
×
×
  • Create New...