Guest guest Posted December 7, 2005 Report Share Posted December 7, 2005 गणपत्यथर्वशीर्षोपनिषत् AUM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः . भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः . स्थि\`रैरङ्गै\'ऽस्तुष्टु\`वा {\m+} स\'स्त\`नूभि\'H . व्यशे\'म दे\`वहि\'तं\` यदायु\'H . स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः . स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः . स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः . स्व\`स्ति नो\` बृह\`स्पति{}\'र्दधातु .. AUM शान्ति\`H शान्ति\`H शान्ति\'H .. AUM नम\'स्ते ग\`णप\'तये . त्वमे\`व प्र\`त्यक्षं\` तत्त्व\'मसि . त्वमे\`व के\`वलं\` कर्ता\'सि . त्वमे\`व के\`वलं\` धर्ता\'सि . त्वमे\`व के\`वलं\` हर्ता\'सि . त्वमेव सर्वं खल्विदं\' ब्रह्मा\`सि . त्वं साक्षादात्मा\'सि नि\`त्यम् .. 1.. ऋ\`तं व\'च्मि . स\`त्यं व\'च्मि .. 2.. अव\' त्वं\` माम् . अव\' व\`क्तारम्\'' . अव\' श्रो\`तारम्\'' . अव\' दा\`तारम्\'' . अव\' धा\`तारम्\'' . अवानूचानम\'व शि\`ष्यम् . अव\' प\`श्चात्ता\'ऽत् . अव\' पु\`रस्ता\'ऽत् . अवोत्त\`रात्ता\'ऽत् . अव\' दक्षि\`णात्ता\'ऽत् . अव\' चो\`र्ध्वात्ता\'ऽत् . अवाध\`रात्ता\'ऽत् . सर्वतो मां पाहि पाहि\' सम\`न्तात् .. 3.. त्वं वाङ्मयस्त्वं\' चिन्म\`यः . त्वमानन्दमयस्त्वं\' ब्रह्म\`मयः . त्वं सच्चिदानन्दाद्वि\'तीयो\`.असि . त्वं प्र\`त्यक्षं\` ब्रह्मा\'सि . त्वं ज्ञानमयो विज्ञान\'मयो\`.असि .. 4.. सर्वं जगदिदं त्व\'त्तो जा\`यते . सर्वं जगदिदं त्व\'त्तस्ति\`ष्ठति . सर्वं जगदिदं त्वयि ल\'यमे\`ष्यति . सर्वं जगदिदं त्वयि\' प्रत्ये\`ति . त्वं भूमिरापोऽनलोऽनि\'लो न\`भः . त्वं चत्वारि वा\'ऽक्पदा\`नि .. 5.. त्वं गुणत्र\'याती\`तः . त्वं अवस्थात्र\'याती\`तः . त्वं देहत्र\'याती\`तः . त्वं कालत्र\'याती\`तः . त्वं मूलाधारस्थितो\'.असि नि\`त्यम् . त्वं शक्तित्र\'यात्म\`कः . त्वां योगिनो ध्याय\'न्ति नि\`त्यम् . त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म\` भूर्भु\'वः स्व\`रोम् .. 6.. ग\`णादिं\'' पूर्व\'मुच्चा\`र्य\` व\`र्णादिं\'ऽस्तद\`नन्त\'रम् . अनुस्वारः प\'रत\`रः . अर्धेन्दु\'लसि\`तम् . तारे\'ण ऋ\`द्धम् . एतत्तव मनु\'स्वरू\`पम् . गकारः पू{}\'ऽर्वरू\`पम् . अकारो मध्य\'मरू\`पम् . अनुस्वारश्चा\'ऽन्त्यरू\`पम् . बिन्दुरुत्त\'ररू\`पम् . नाद\'H सन्धा\`नम् . संहि\'ता स\`न्धिः . सैषा गणे\'शवि\`द्या . गण\'क ऋ\`षिः . निचृद्गाय\'त्री छ\`न्दः . श्रीमहागणपति{}\'र्देव\`ता . AUM गं गणप\'तये\` नम\'H .. 7.. e\`क\`द\`न्ताय\' वि\`द्महे\' वक्रतु\`ण्डाय\' धीमहि . तन्नो\' दन्तिः प्रचो\`दया\'ऽत् .. 8.. e\`क\`द\`न्तं च\'तुर्ह\`स्तं\` पा\`शम\'ङ्कुश\`धारि\'णम् . रदं\' च\` वर\'दं ह\`स्तै\`र्बि\`भ्राणं\' मूष\`कध्व\'जम् . रक्तं\' ल\`म्बोद\'रं शू\`र्प\`क\`र्णकं\' रक्त\`वास\'सम् . रक्त\'ग\`न्धानु\'लिप्ता\`ङ्गं\` र\`क्तपु\'ष्पैः सु\`पूजि\'तम् . भक्ता\'नु\`कम्पि\'नं दे\`वं\` ज\`गत्का\'रण\`मच्यु\'तम् . आ\`विर्भू\`तं च\' सृ\`ष्ट्या\`दौ\` प्र\`कृते\'ऽः पुरु\`षात्प\'रम् . एवं\' ध्या\`यति\' यो नि\`त्यं\` स\` योगी\' योगि\`नां व\'रः .. 9.. नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमू {}\'ऽर्तये\` नम\'H .. 10.. एतदथर्वशीर्षं\' योऽधी\`ते . स ब्रह्मभूया\'य क\`ल्पते . स सर्वविघ्नै{}\'ऽर्न बा\`ध्यते . स सर्वतः सुख\'मेध\`ते . स पञ्चमहापापा\'ऽत् प्रमु\`च्यते . सा\`यम\'धीया\`नो\` दि\`वस\'कृतं पा\`पं ना\'शयति . प्रा\`तर\'धीया\`नो\` रात्रि\'कृतं पा\`पं ना\'शयति . सा\`यं प्रा\`तः प्र\'युञ्जा\`न\`H पा\`पोऽपा\'पो भ\`वति . धर्मार्थकाममोक्षं\' च वि\`न्दति . इदमथर्वशीर्षमशिष्याय\' न दे\`यम् . यो यदि मोहा\'ऽद् दास्य\`ति . स पापी\'यान् भ\`वति . सहस्रावर्तनाद्यं यं काम\'मधी\`ते . तं तमने\'न सा\`धयेत् .. 11.. अनेन गणपतिमभि\'षिञ्च\`ति . स वा\'ऽग्मी भ\`वति . चतुर्थ्यामन\'श्नन् ज\`पति . स विद्या\'वान् भ\`वति . इत्यथर्व\'णवा\`क्यम् . ब्रह्माद्याचर\'णं वि\`द्यान्न बिभेति कदा\'चने\`ति .. 12.. यो दूर्वाङ्कु\'रैर्य\`जति . स वैश्रवणोप\'मो भ\`वति . यो ला\'जैर्य\`जति . स यशो\'वान् भ\`वति . स मेधा\'वान् भ\`वति . यो मोदकसहस्रे\'ण य\`जति . स वाञ्छितफलम\'वाप्नो\`ति . यः साज्य समि\'द्भिर्य\`जति . स सर्वं लभते स स{}\'र्वं ल\`भते .. 13.. अष्टौ ब्राह्मणान् सम्यग् ग्रा\'हयि\`त्वा . सूर्यवर्च\'स्वी भ\`वति . सू\`र्य\`ग्र\`हे म\'हान\`द्यां\` प्र\`तिमासन्निधौ\' वा ज\`प्त्वा . सिद्धम\'न्त्रो भ\`वति . म\`हा\`वि\`घ्ना\'ऽत् प्रमु\`च्यते . म\`हा\`दो\`षा\'ऽत् प्रमु\`च्यते . म\`हा\`पा\`पा\'ऽत् प्रमु\`च्यते . म\`हा\`प्र\`त्यवाया\'ऽत् प्रमु\`च्यते . स सर्वविद्भवति स सर्व\'विद्भ\`वति . य e\`वं वेद\' . इत्यु\'प\`निष\'t .. 14.. OM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः . भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः . स्थि\`रैरङ्गै\'ऽस्तुष्टु\`वा {\m+} स\'स्त\`नूभि\'H . व्यशे\'म दे\`वहि\'तं\` यदायु\'H . स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः . स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः . स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः . स्व\`स्ति नो\` बृह\`spati{}\'rdadhaatu ... AUM shaanti\`H shaanti\`H shaanti\'H AUM Hello, Namaaste to all, Lord gaNapati asked me to join this group. I do not know exactly why, but he told me to mention that i practice jyotishh and aayurveda and various pujas, as a spiritual practice, for the benefit of the world. He told me to mention that i never charge or accept any sort of donation for this work. I suspect he is trying to help someone here through me. It is good to be here and may there be peace to all the world. AUM लोखः समस्थः सूखिनो भवन्तू OM शान्तिः शान्तिः शान्तिः OM स्रीगुरूभ्यो नमः हरिः OM With Love, Brahmacari Patrick Coyle Quote Link to comment Share on other sites More sharing options...
Guest guest Posted December 8, 2005 Report Share Posted December 8, 2005 Namaskar welcome to our group site.................. and thank you for posting this Lord Ganesha Puja on our group site.....we have many here who will not be able to read this in this printed format.......is there some way you could either print this phoneticly or in Devanagari without the fonts and and the symbol replacements for letters and the slashes so that all might enjoy this Puja who are not familiar with this mode of printing the Sanskrit Language We all thank you for your good works and being able to read this Puja in more traditionaly printed manner would make many happy Wishing you and Family the Best Rudra Center America DharmaDev Arya In a message dated 12/8/2005 9:35:09 AM Pacific Standard Time, patrickwcoyle writes: गणपत्यथर्वशीर्षोपनिषत् AUM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः . भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः . स्थि\`रैरङ्गै\'ऽस्तुष्टु\`वा {\m+} स\'स्त\`नूभि\'H . व्यशे\'म दे\`वहि\'तं\` यदायु\'H . स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः . स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः . स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः . स्व\`स्ति नो\` बृह\`स्पति{}\'र्दधातु .. AUM शान्ति\`H शान्ति\`H शान्ति\'H .. AUM नम\'स्ते ग\`णप\'तये . त्वमे\`व प्र\`त्यक्षं\` तत्त्व\'मसि . त्वमे\`व के\`वलं\` कर्ता\'सि . त्वमे\`व के\`वलं\` धर्ता\'सि . त्वमे\`व के\`वलं\` हर्ता\'सि . त्वमेव सर्वं खल्विदं\' ब्रह्मा\`सि . त्वं साक्षादात्मा\'सि नि\`त्यम् .. 1.. ऋ\`तं व\'च्मि . स\`त्यं व\'च्मि .. 2.. अव\' त्वं\` माम् . अव\' व\`क्तारम्\'' . अव\' श्रो\`तारम्\'' . अव\' दा\`तारम्\'' . अव\' धा\`तारम्\'' . अवानूचानम\'व शि\`ष्यम् . अव\' प\`श्चात्ता\'ऽत् . अव\' पु\`रस्ता\'ऽत् . अवोत्त\`रात्ता\'ऽत् . अव\' दक्षि\`णात्ता\'ऽत् . अव\' चो\`र्ध्वात्ता\'ऽत् . अवाध\`रात्ता\'ऽत् . सर्वतो मां पाहि पाहि\' सम\`न्तात् .. 3.. त्वं वाङ्मयस्त्वं\' चिन्म\`यः . त्वमानन्दमयस्त्वं\' ब्रह्म\`मयः . त्वं सच्चिदानन्दाद्वि\'तीयो\`.असि . त्वं प्र\`त्यक्षं\` ब्रह्मा\'सि . त्वं ज्ञानमयो विज्ञान\'मयो\`.असि .. 4.. सर्वं जगदिदं त्व\'त्तो जा\`यते . सर्वं जगदिदं त्व\'त्तस्ति\`ष्ठति . सर्वं जगदिदं त्वयि ल\'यमे\`ष्यति . सर्वं जगदिदं त्वयि\' प्रत्ये\`ति . त्वं भूमिरापोऽनलोऽनि\'लो न\`भः . त्वं चत्वारि वा\'ऽक्पदा\`नि .. 5.. त्वं गुणत्र\'याती\`तः . त्वं अवस्थात्र\'याती\`तः . त्वं देहत्र\'याती\`तः . त्वं कालत्र\'याती\`तः . त्वं मूलाधारस्थितो\'.असि नि\`त्यम् . त्वं शक्तित्र\'यात्म\`कः . त्वां योगिनो ध्याय\'न्ति नि\`त्यम् . त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म\` भूर्भु\'वः स्व\`रोम् .. 6.. ग\`णादिं\'' पूर्व\'मुच्चा\`र्य\` व\`र्णादिं\'ऽस्तद\`नन्त\'रम् . अनुस्वारः प\'रत\`रः . अर्धेन्दु\'लसि\`तम् . तारे\'ण ऋ\`द्धम् . एतत्तव मनु\'स्वरू\`पम् . गकारः पू{}\'ऽर्वरू\`पम् . अकारो मध्य\'मरू\`पम् . अनुस्वारश्चा\'ऽन्त्यरू\`पम् . बिन्दुरुत्त\'ररू\`पम् . नाद\'H सन्धा\`नम् . संहि\'ता स\`न्धिः . सैषा गणे\'शवि\`द्या . गण\'क ऋ\`षिः . निचृद्गाय\'त्री छ\`न्दः . श्रीमहागणपति{}\'र्देव\`ता . AUM गं गणप\'तये\` नम\'H .. 7.. e\`क\`द\`न्ताय\' वि\`द्महे\' वक्रतु\`ण्डाय\' धीमहि . तन्नो\' दन्तिः प्रचो\`दया\'ऽत् .. 8.. e\`क\`द\`न्तं च\'तुर्ह\`स्तं\` पा\`शम\'ङ्कुश\`धारि\'णम् . रदं\' च\` वर\'दं ह\`स्तै\`र्बि\`भ्राणं\' मूष\`कध्व\'जम् . रक्तं\' ल\`म्बोद\'रं शू\`र्प\`क\`र्णकं\' रक्त\`वास\'सम् . रक्त\'ग\`न्धानु\'लिप्ता\`ङ्गं\` र\`क्तपु\'ष्पैः सु\`पूजि\'तम् . भक्ता\'नु\`कम्पि\'नं दे\`वं\` ज\`गत्का\'रण\`मच्यु\'तम् . आ\`विर्भू\`तं च\' सृ\`ष्ट्या\`दौ\` प्र\`कृते\'ऽः पुरु\`षात्प\'रम् . एवं\' ध्या\`यति\' यो नि\`त्यं\` स\` योगी\' योगि\`नां व\'रः .. 9.. नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमू {}\'ऽर्तये\` नम\'H .. 10.. एतदथर्वशीर्षं\' योऽधी\`ते . स ब्रह्मभूया\'य क\`ल्पते . स सर्वविघ्नै{}\'ऽर्न बा\`ध्यते . स सर्वतः सुख\'मेध\`ते . स पञ्चमहापापा\'ऽत् प्रमु\`च्यते . सा\`यम\'धीया\`नो\` दि\`वस\'कृतं पा\`पं ना\'शयति . प्रा\`तर\'धीया\`नो\` रात्रि\'कृतं पा\`पं ना\'शयति . सा\`यं प्रा\`तः प्र\'युञ्जा\`न\`H पा\`पोऽपा\'पो भ\`वति . धर्मार्थकाममोक्षं\' च वि\`न्दति . इदमथर्वशीर्षमशिष्याय\' न दे\`यम् . यो यदि मोहा\'ऽद् दास्य\`ति . स पापी\'यान् भ\`वति . सहस्रावर्तनाद्यं यं काम\'मधी\`ते . तं तमने\'न सा\`धयेत् .. 11.. अनेन गणपतिमभि\'षिञ्च\`ति . स वा\'ऽग्मी भ\`वति . चतुर्थ्यामन\'श्नन् ज\`पति . स विद्या\'वान् भ\`वति . इत्यथर्व\'णवा\`क्यम् . ब्रह्माद्याचर\'णं वि\`द्यान्न बिभेति कदा\'चने\`ति .. 12.. यो दूर्वाङ्कु\'रैर्य\`जति . स वैश्रवणोप\'मो भ\`वति . यो ला\'जैर्य\`जति . स यशो\'वान् भ\`वति . स मेधा\'वान् भ\`वति . यो मोदकसहस्रे\'ण य\`जति . स वाञ्छितफलम\'वाप्नो\`ति . यः साज्य समि\'द्भिर्य\`जति . स सर्वं लभते स स{}\'र्वं ल\`भते .. 13.. अष्टौ ब्राह्मणान् सम्यग् ग्रा\'हयि\`त्वा . सूर्यवर्च\'स्वी भ\`वति . सू\`र्य\`ग्र\`हे म\'हान\`द्यां\` प्र\`तिमासन्निधौ\' वा ज\`प्त्वा . सिद्धम\'न्त्रो भ\`वति . म\`हा\`वि\`घ्ना\'ऽत् प्रमु\`च्यते . म\`हा\`दो\`षा\'ऽत् प्रमु\`च्यते . म\`हा\`पा\`पा\'ऽत् प्रमु\`च्यते . म\`हा\`प्र\`त्यवाया\'ऽत् प्रमु\`च्यते . स सर्वविद्भवति स सर्व\'विद्भ\`वति . य e\`वं वेद\' . इत्यु\'प\`निष\'t .. 14.. OM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः . भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः . स्थि\`रैरङ्गै\'ऽस्तुष्टु\`वा {\m+} स\'स्त\`नूभि\'H . व्यशे\'म दे\`वहि\'तं\` यदायु\'H . स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः . स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः . स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः . स्व\`स्ति नो\` बृह\`spati{}\'rdadhaatu ... AUM shaanti\`H shaanti\`H shaanti\'H AUM Hello, Namaaste to all, Lord gaNapati asked me to join this group. I do not know exactly why, but he told me to mention that i practice jyotishh and aayurveda and various pujas, as a spiritual practice, for the benefit of the world. He told me to mention that i never charge or accept any sort of donation for this work. I suspect he is trying to help someone here through me. It is good to be here and may there be peace to all the world. AUM लोखः समस्थः सूखिनो भवन्तू OM शान्तिः शान्तिः शान्तिः OM स्रीगुरूभ्यो नमः हरिः OM With Love, Brahmacari Patrick Coyle ------------------------ Sponsor --------------------~--> Join modern day disciples reach the disfigured and poor with hope and healing Click Here! --~-> To send an email to: <*> / <*> <*> Your Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.