Jump to content
IndiaDivine.org

Arslan

Members
  • Content Count

    19
  • Joined

  • Last visited

Posts posted by Arslan


  1.  

    Hi

    Kindly send your mail id. I will send one seed mantra which is recorded. Just play it in the rooms of coma person.

    It will heal him definitely with out doubt.

    Thanks

    K. Selvakumar

    Namaskar!
    I'm glad to see hope. 19 year old daughter of my good friend is in coma. Had spent a lot of money and appealed to doctors but could not do anything ...... 
    Please share this with me too.

  2. In translit is

    atha h.rdayam

     

    "sriimahaakaala uvaaca

     

    mahaakautuuhalastotra.m h.rdayaakhyammahottamam |

    "s.r.nu priye mahaagopyandak.si.naayaa.h sugopitam || 1 ||

     

    avaacyamapi vak.syaami tava priityaa prakaa"sitam |

    anyebhya.h kuru gopya~nca satya.m satya~nca "sailaje || 2 ||

     

    "sriidevyuvaaca

     

    kasminyuge samutpanna"nkena stotra"nk.rtampuraa |

    tatsarva"nkathyataa.m "sambho mahe"svara dayaanidhe || 3 ||

     

    "sriimahaakaala uvaaca

     

    puraa prajaapate.h "siir.sa"schedana"nk.rtavaanaham |

    brahmahatyaak.rtai.h paapairbhairavatvammamaagatam || 4 ||

     

    brahmahatyaavinaa"saaya k.rta.m stotrammayaa priye |

    k.rtyaavinaa"saka.m stotrambrahmahatyaapahaarakam || 5 ||

     

    '.o asya "sriidak.si.nakaalyaa h.rdayastotramantrasya

    "sriimahaakaala.r.siru.s.nikchanda.h || "sriidak.si.nakaalikaadevataa krii.mbiija.m,

    hrii.m"sakti.h, nama.h kiilakam || sarvatra sarvadaa jape viniyoga.h ||

     

    .okraa.mh.rdayaayanama.h |

    .okrii.m"sirasesvaahaa |

    .okruu.m"sikhaayaiva.sa.t |

    .okrai.mkavacaayahuum |

    .okrau.mnetratrayaayavau.sa.t |

    .okra.h-astraayapha.t |

     

    atha dhyaanam

     

    dhyaayetkaaliimmahaamaayaantrinetraambahuruupi.niim |

    caturbhujaa/ llalajjihvaampuur.nacandranibhaananaam || 1 ||

     

    niilotpaladalaprakhyaa.m "satru"sa"nghavidaari.niim |

    naramu.n.dantathaa kha.dga"nkamala/ vvaradantathaa || 2 ||

     

    bibhraa.naa.m raktavadanaanda.m.s.traalii"nghoraruupi.niim |

    a.t.taa.t.tahaasanirataa.m sarvadaa ca digambaraam || 3 ||

     

    "savaasanasthitaandeviimmu.n.damaalaavibhuu.sitaam |

    iti dhyaatvaa mahaadeviintatastu h.rdayampa.thet || 4 ||

     

    .o kaalikaa ghoraruupaadyaa sarvakaamaphalapradaa |

    sarvadevastutaa devii "satrunaa"sa"nkarotu me || 5 ||

     

    hrii.mhrii.msvaruupi.nii "sre.s.thaa tri.su loke.su durlabhaa |

    tava snehaanmayaakhyaatanna deya/ yasya kasyacit || 6 ||

     

    atha dhyaanampravak.syaami ni"saamaya paraatmike |

    yasya vij~naanamaatre.na jiivanmukto bhavi.syati || 7 ||

     

    naagayaj~nopaviitaa~nca candraarddhak.rta"sekharaam |

    ja.taajuu.taa~nca sa~ncintya mahaakaalasamiipagaam || 8 ||

     

    evannyaasaadayassarve ye prakurvanti maanavaa.h |

    praapnuvanti ca te mok.sa satya.m satya/ vvaraanane || 9 ||

     

    yantra.m "s.r.nu parandevyaassarvaarthasiddhidaayakam |

    gopyaadgopyatara.m gopya"ngopyaadgopyatarammahat || 10 ||

     

    triko.nampa~ncaka~ncaa.s.takamalambhuupuraanvitam |

    mu.n.dapa"nkti~nca jvaalaa~nca kaaliyantra.m susiddhidam || 11 ||

     

    mantrantu puurvakathitandhaarayasva sadaa priye |

    devyaa dak.si.nakaalyaastu naamamaalaanni"saamaya || 12 ||

     

    kaalii dak.si.nakaalii ca k.r.s.naruupaa paraatmikaa |

    mu.n.damaalii vi"saalaak.sii s.r.s.tisa.mhaarakaarikaa || 13 ||

     

    sthitiruupaa mahaamaayaa yoganidraa bhagaatmikaa |

    bhagasarpi.h paanarataa bhagodyotaa bhagaa"ngajaa || 14 ||

     

    aadyaa sadaa navaa ghoraa mahaatejaa.h karaalikaa |

    pretavaahaa siddhilak.smiiraniruddhaa sarasvatii || 15 ||

     

    etaani naamamaalyaani ye pa.thanti dine dine |

    te.saandaasasya daaso.aha.m satya.m satyammahe"svari || 16 ||

     

    kaalii"nkaalaharaandevii"nka"nkaalabiijaruupi.niim |

    kaakaruupaa"nkalaatiitaa"nkaalikaandak.si.naambhaje || 17 ||

     

    ku.n.dagolapriyaandevii.m svayambhuukusumerataam |

    ratipriyaammahaaraudrii"nkaalikaampra.namaamyaham || 18 ||

     

    duutiipriyaammahaaduutiinduutiiyoge"svariimparaam |

    duutiiyogodbhavarataanduutiiruupaannamaamyaham || 19 ||

     

    krii.mmantre.na jala~njaptvaa saptadhaa secanena tu |

    sarve rogaa vina"syanti naatra kaaryaa vicaara.naa || 20 ||

     

    krii.msvaahaantairmahaamantrai"scandana.m saadhayettatta.h |

    tilaka"nkriyate praaj~nairlloko va"syo bhavetsadaa || 21 ||

     

    krii.mhruu/hrii.mmantrajaptena caak.sata.m saptabhi.h priye |

    mahaabhayavinaa"sa"sca jaayate naatra sa.m"saya.h || 22 ||

     

    krii.mhrii.mhruu/svaahaamantre.na "sma"saanaagni~nca mantrayet |

    "satrorg.rhe pratik.siptvaa "satrorm.rtyurbbhavi.syati || 23 ||

     

    hruu/hrii.mkrii.m caiva uccaa.te pu.spa.m sa.m"sodhya saptadhaa |

    ripuu.naa~ncaiva coccaa.tannayatyeva na sa.m"saya.h || 24 ||

     

    aakar.sa.ne ca krii.mkrii.mkrii.m japtvaa.ak.satampratik.sipet |

    sahasrayojanasthaa ca "siighramaagacchati priye || 25 ||

     

    krii.mkrii.mkrii.mhruu/hruu/hrii.mhrii.m ca kajjala.m "sodhitantathaa |

    tilakena jaganmoha.m saptadhaa mantramaacaret || 26 ||

     

    h.rdayamparame"saani sarvapaapaharamparam |

    a"svamedhaadidaanaanaa"nko.tiko.tigu.nottaram || 27 ||

     

    kanyaadaanaadidaanaanaa"nko.tiko.tigu.namphalam |

    duutiiyaagaadiyaagaanaa"nko.tiko.tiphala.m sm.rtam || 28 ||

     

    ga"ngaadisarvatiirthaanaamphala"nko.tigu.na.m sm.rtam ||

    ekadhaa paa.thamaatre.na satya.m satyammayoditam || 29 ||

     

    kaumaarii sve.s.taruupe.na puujaa"nk.rtvaa vidhaanata.h |

    pa.thetstotrammahe"saani jiivanmuktassa ucyate || 30 ||

     

    rajasvalaabhagand.r.s.tvaa pa.thedekaagramaanasa.h |

    labhate parama.m sthaanandeviiloke varaanane || 31 ||

     

    mahaadu.hkhe mahaaroge mahaasa"nka.take dine |

    mahaabhaye mahaaghore pa.thetstotra.m mahottamam |

    satya.m satyampunassatya"ngopayenmaat.rjaaravat || 32 ||

     

    iti h.rdaya.m samaaptam ||

     

    Or

     

     

    atha hRdayam

     

    zrImahAkAla uvAca

     

    mahAkautUhalastotraM hRdayAkhyammahottamam |

    zRNu priye mahAgopyandakSiNAyAH sugopitam || 1 ||

     

    avAcyamapi vakSyAmi tava prItyA prakAzitam |

    anyebhyaH kuru gopyaJca satyaM satyaJca zailaje || 2 ||

     

    zrIdevyuvAca

     

    kasminyuge samutpannaGkena stotraGkRtampurA |

    tatsarvaGkathyatAM zambho mahezvara dayAnidhe || 3 ||

     

    zrImahAkAla uvAca

     

    purA prajApateH zIrSazchedanaGkRtavAnaham |

    brahmahatyAkRtaiH pApairbhairavatvammamAgatam || 4 ||

     

    brahmahatyAvinAzAya kRtaM stotrammayA priye |

    kRtyAvinAzakaM stotrambrahmahatyApahArakam || 5 ||

     

    'oM asya zrIdakSiNakAlyA hRdayastotramantrasya

    zrImahAkAlaRSiruSNikchandaH || zrIdakSiNakAlikAdevatA krIMbIjaM,

    hrIMzaktiH, namaH kIlakam || sarvatra sarvadA jape viniyogaH ||

     

    oMkrAMhRdayAyanamaH |

    oMkrIMzirasesvAhA |

    oMkrUMzikhAyaivaSaT |

    oMkraiMkavacAyahUm |

    oMkrauMnetratrayAyavauSaT |

    oMkraH-astrAyaphaT |

     

    atha dhyAnam

     

    dhyAyetkAlImmahAmAyAntrinetrAmbahurUpiNIm |

    caturbhujA/ llalajjihvAmpUrNacandranibhAnanAm || 1 ||

     

    nIlotpaladalaprakhyAM zatruzaGghavidAriNIm |

    naramuNDantathA khaDgaGkamala/ vvaradantathA || 2 ||

     

    bibhrANAM raktavadanAndaMSTrAlIGghorarUpiNIm |

    aTTATTahAsaniratAM sarvadA ca digambarAm || 3 ||

     

    zavAsanasthitAndevImmuNDamAlAvibhUSitAm |

    iti dhyAtvA mahAdevIntatastu hRdayampaThet || 4 ||

     

    oM kAlikA ghorarUpAdyA sarvakAmaphalapradA |

    sarvadevastutA devI zatrunAzaGkarotu me || 5 ||

     

    hrIMhrIMsvarUpiNI zreSThA triSu lokeSu durlabhA |

    tava snehAnmayAkhyAtanna deya/ yasya kasyacit || 6 ||

     

    atha dhyAnampravakSyAmi nizAmaya parAtmike |

    yasya vijJAnamAtreNa jIvanmukto bhaviSyati || 7 ||

     

    nAgayajJopavItAJca candrArddhakRtazekharAm |

    jaTAjUTAJca saJcintya mahAkAlasamIpagAm || 8 ||

     

    evannyAsAdayassarve ye prakurvanti mAnavAH |

    prApnuvanti ca te mokSa satyaM satya/ vvarAnane || 9 ||

     

    yantraM zRNu parandevyAssarvArthasiddhidAyakam |

    gopyAdgopyataraM gopyaGgopyAdgopyatarammahat || 10 ||

     

    trikoNampaJcakaJcASTakamalambhUpurAnvitam |

    muNDapaGktiJca jvAlAJca kAliyantraM susiddhidam || 11 ||

     

    mantrantu pUrvakathitandhArayasva sadA priye |

    devyA dakSiNakAlyAstu nAmamAlAnnizAmaya || 12 ||

     

    kAlI dakSiNakAlI ca kRSNarUpA parAtmikA |

    muNDamAlI vizAlAkSI sRSTisaMhArakArikA || 13 ||

     

    sthitirUpA mahAmAyA yoganidrA bhagAtmikA |

    bhagasarpiH pAnaratA bhagodyotA bhagAGgajA || 14 ||

     

    AdyA sadA navA ghorA mahAtejAH karAlikA |

    pretavAhA siddhilakSmIraniruddhA sarasvatI || 15 ||

     

    etAni nAmamAlyAni ye paThanti dine dine |

    teSAndAsasya dAso'haM satyaM satyammahezvari || 16 ||

     

    kAlIGkAlaharAndevIGkaGkAlabIjarUpiNIm |

    kAkarUpAGkalAtItAGkAlikAndakSiNAmbhaje || 17 ||

     

    kuNDagolapriyAndevIM svayambhUkusumeratAm |

    ratipriyAmmahAraudrIGkAlikAmpraNamAmyaham || 18 ||

     

    dUtIpriyAmmahAdUtIndUtIyogezvarImparAm |

    dUtIyogodbhavaratAndUtIrUpAnnamAmyaham || 19 ||

     

    krIMmantreNa jalaJjaptvA saptadhA secanena tu |

    sarve rogA vinazyanti nAtra kAryA vicAraNA || 20 ||

     

    krIMsvAhAntairmahAmantraizcandanaM sAdhayettattaH |

    tilakaGkriyate prAjJairlloko vazyo bhavetsadA || 21 ||

     

    krIMhrU/hrIMmantrajaptena cAkSataM saptabhiH priye |

    mahAbhayavinAzazca jAyate nAtra saMzayaH || 22 ||

     

    krIMhrIMhrU/svAhAmantreNa zmazAnAgniJca mantrayet |

    zatrorgRhe pratikSiptvA zatrormRtyurbbhaviSyati || 23 ||

     

    hrU/hrIMkrIM caiva uccATe puSpaM saMzodhya saptadhA |

    ripUNAJcaiva coccATannayatyeva na saMzayaH || 24 ||

     

    AkarSaNe ca krIMkrIMkrIM japtvA'kSatampratikSipet |

    sahasrayojanasthA ca zIghramAgacchati priye || 25 ||

     

    krIMkrIMkrIMhrU/hrU/hrIMhrIM ca kajjalaM zodhitantathA |

    tilakena jaganmohaM saptadhA mantramAcaret || 26 ||

     

    hRdayamparamezAni sarvapApaharamparam |

    azvamedhAdidAnAnAGkoTikoTiguNottaram || 27 ||

     

    kanyAdAnAdidAnAnAGkoTikoTiguNamphalam |

    dUtIyAgAdiyAgAnAGkoTikoTiphalaM smRtam || 28 ||

     

    gaGgAdisarvatIrthAnAmphalaGkoTiguNaM smRtam ||

    ekadhA pAThamAtreNa satyaM satyammayoditam || 29 ||

     

    kaumArI sveSTarUpeNa pUjAGkRtvA vidhAnataH |

    paThetstotrammahezAni jIvanmuktassa ucyate || 30 ||

     

    rajasvalAbhagandRSTvA paThedekAgramAnasaH |

    labhate paramaM sthAnandevIloke varAnane || 31 ||

     

    mahAduHkhe mahAroge mahAsaGkaTake dine |

    mahAbhaye mahAghore paThetstotraM mahottamam |

    satyaM satyampunassatyaGgopayenmAtRjAravat || 32 ||

     

    iti hRdayaM samAptam ||

×
×
  • Create New...