Jump to content
IndiaDivine.org
Sign in to follow this  
Guest guest

Vishnu sahasaranama with audio

Rate this topic

Recommended Posts

Guest guest

OM SAI RAM!

Here is the link of the audio which will help one with the pronounciation of

Vishnu Sahasranama..Just listen to it and follow the words for a few days until

you get the hang of it and then try to recite it ..

http://www.svtemple.org/temple/vs.shtml

Sree Vishnu Sahasranama Sthotram

ATHA DHYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam | Prasanna vadanam dhyayet

sarva vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham | Parasha-raatmajam vande

shukatatam taponidhim || Vyasaya vishnuroopaya vyasaroopaya vishnave |

Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane | Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat | Vimuchyate namasta-smai

vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah | Yudhishthirah shantanavam

punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam | Stuvantah kam ka marchantah

prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah | Kim japanmuchyate janthuh

janma samsara-bandhanat ||

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam | Sthuva nnama-sahasrena

purushah satatottitah || Tameva charcha-yannityam bhaktya purusha mavyayam

| Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram | Lokadhyaksham sthuva nnityam

sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam | Lokanatham

maha.-dbhootam sarvabhuta-bhavod-bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah | Yadbhaktya pundaree-kaksham

stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha | Paramam yo mahad-bramha paramam

yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam | Daivatam devatanam cha

bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame | Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate | Vishnor nama-sahasram me shrunu

papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah | Rishibhih parigeetani tani vakshyami bhootaye ||

Vishno-ranam sahasrasya vedavyaso maha munih | Chandho nusthup tatha devah

bhagavan devakee-sutah ||

Amrutham-shubdavo beejam shaktir-devaki nandanah | Trisama hrudayam tasya

shantya-rdhe viniyu-jyate ||

Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram | Anekarupam

daithyantham namami purushottamam ||

Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso

bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree

mannarayanoo devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana

srasthetih shakthi udbavah kshobha-noo-deva iti paramo mantrah,

shankha-bhru-nnadakee chakreeti keelakam, sharnga-dhanva gadadhara itiastram

rathanga-pani rakshobhya iti netram, trisama samaga ssamete kavacham,

Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree

vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya

sahasra-nama jape viniyogah.

Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam

Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah |

Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh Aanande nah

puniyat arenalina gadha shankha-panhi mukundaha ||

Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |

Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |

Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh ! Chitram

ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!

Om namo bhagavate vasudevaya

Shantha-karam bhujaga-shayanam padma-naabham suresham | Vishva-khaaram gagana

sadrusham megevarnam shubhangam ||

Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam | Vande vishnum

bava-bhaya-haram sarva-lokaika-natham ||

Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam !

Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham ||

Namah samasta bhutanam-adi-bhutaya bhubrite Aneka-ruparupaya vishnave prabha-vishnave

Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam |

Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam ||

Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh | Bhoota-krut

bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.||

“1”

Pootatma paramatma cha muktanam parama-gatih | Avyayah purusha sakshee

kshetragno-kshara eva cha.||

“2”

Yogo yoga-vidam neta pradhana puru-sheshvarah | Narasimhavapu shreeman keshavah

puru-shottamah.|| “3”

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah | Sambhavo bhavano

bharta pradhavah prabhu reeshvarah ||.

“4”

Swayambhoo shambhu radityah pushka raksho maha-svanah | Anadi nidhano dhata

vidhata dhatu ruttamah ||

“5”

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh | Vishva-karma manu-stvastha

sthavishtah sthaviro dhruvah ||

“6”

Agrahyah shashvatah krishno lohi-takshah pratrdanah | Prabhoota strikakubdhama

pavitram mangalam param ||

“7”

Ishanah pranadah prano jyeshthah shreshthah prajpatih | Hiranya-garbho

bhoo-garbho madhavo madhu-soodanah ||

“8”

Ishvaro vikramee dhanve medhavee vikramah kramah | Anuttamo dura-dharshah

krutagnah kruti-ratmavan || “9”

Suresha sharanam sharma vishva-retah praja-bhavah | Ahah samvatsaro vyalah

pratyaya sarva-darshanah || “10”

Aja sarve-shvara siddhah siddhi sarvadi rachyutah | Vrishakapi rame-yatma

sarva-yoga vinih-srutah || “11”

Vasu rvasumana satyah samatma sammita samah | Amoghah pundaree-kaksho

vrusha-karama vrusha-krutih || “12”

Rudro bahushira babhruh vishva-yoni shuchi-shravah | Amrita shashvatah stanuh

vararoho maha-tapah || “13”

Sarvaga sarva-vidbhanuh vishva-kseno janardanah | Vedo veda-vidha-vyango

vedango veda-vit-kavih || “14”

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah | Chatu-ratma

chatu-rvyooha chatur-damshtrah chatur-bhujah || “15”

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah | Anagho vijayo jeta

vishva-yonih punar-vasuh || “16”

Upendro vamanah pramshuh amogha shuchi roorjitah | Ateendra sangrahah sargo

dhrutatma niyamo yamah || “17”

Vedyo vaidya sada yogee veeraha madhavo madhuh | Ateendriyo maha-mayo mahotsaho

maha-balah || “18”

Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih | Anirdeshyavapu-shreeman

ameyatma maha dridhrut || “19”

Mahe-shvaso mahee-bharta shreeniva satamgatih | Aniruddha sura-nando govindo

govidam patih || “20”

Mareechi rdamano hamsah suparno bhuja-gottamah | Hiranya-nabhah sutapah

padma-nabhah praja-patih || “21”

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah | Ajo durma-rshana

shastha vishru-tatma sura-riha || “22”

Guru rguru-tamo dhama satya satya para-kramah | Nimisho-nimiisha srugvee

vacha-spati ruda-radheeh || “23”

Agranee-rgramanee shreeman nyayo neta samee-ranah | Sahasra-moordha vishvatma

saha-srakshah saha-srapat || “24”

Avartano nivru-ttatma sam-vruta sampra-mardanah | Aha-ssama-vartako vahnih

anilo dharanee-dharah || “25”

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh | Satkarta

satkruta-sadhuh jahnur-narayano narah || “26”

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih | Siddhar-thah

siddha-sankalpah siddhida siddhi-sadhanah || “27”

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah | Vardhano

vardha-manascha vivikta shruti-sagarah || “28”

Subhujo durdharo vagmee mahendro-vasudho vasuh | Naika-roopo bruha-droopah

shipi-vishtah praka-shanah || “29”

Oja-hstejo dyuti-dharah praka-shatma prata-panah | Bhuddhah-spashta-khsharo

mantrah chandramshu-rbhaskara-dyutih || “30”

Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah | Ausha-dham jagata setuh

satya-dharma para-kramah || “31”

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah | Kamaha-kama-krutkantah kamah

kama-pradah prabhuh || “32”

Yugadi-krudyu-gavarto naika-mayo maha-shanah | Adrushyo vyakta-roopaschha

sahasra-jidanantajit || “33”

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah | Krodhaha

krodha-krutkarta vishva-bahurma-heedharah || “34”

Achyutah-prathithah pranah pranado vasa-vanujah | Apamnidhi radishta-nam

apra-mattah prati-shtitah || “35”

Skandah sanda-dharo dhuryo varado vayu-vahanah | Vasudevo bruha-dbhanuh

adidevah pura-ndarah || “36”

Ashoka starana starah shoora-showri rjane-shvarah | Anu-koola shata-vartah

padmee padma-nibhe-kshanah || “37”

Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut | Mahardhi bhooddho

vruddha-tma maha-ksho garuda-dhvajah || “38”

Atula-sharabho bheemah sama-yagno havir-harih | Sarva lakshana lakshanyo

lakshmeevan samiti-njayah || “39”

Veksharo rohito margo hethur-damodara sahah | Mahee-dharo maha-bhago

vegavana-mitashanah || “40”

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah | Karanam karanam karta

vikarta gahano guhah || “41”

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah | Para-rdhih

parama-spashta stushtah pushtah-shubhe-kshanah || “42”

Ramo viramo virajo margo neyo nayo-nayah | Veera-shakti-matam shreshto dharmo

dharma-vidu-ttamah || “43”

Vaikunthah purushah pranah pranadah pranavah pruthuh | Hiranya-garbha

shatru-ghno vyapto vayu-radho-kshajah || “44”

Rutu-sudar-shanah-kalah para-meshthi pari-grahah | Ugra-samva-tsaro daksho

vishramo vishva-dakshinah || “45”

Vistarah sthavara ssthanuh pramanam beeja-mavyayam | Artho-nartho maha-kosho

maha-bhogo maha-dhanah || “46”

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |

Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || “47”

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih | Sarva-darshee nivru-tatma

sarva-gno gnana muttamam || “48”

Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut | Mano-haro jita-krodho

veerba-burvi-daranah || “49”

Swapanah svavasho vyapee naika-tma naika-karmakrut Vatsaro vatsalo vatsee

ratnagarbho dhaneshvarah “50”

Dharmagubdharmakrutdharmee sadasatksharamaksharam | Avignata saha-sramshuh

vidhata kruta-lakshanah || “51”

Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah| Adidevo mahadevo devesho

deva-bhrudguruh || “52”

Uttaro gopatir-gopta gnana-gamyah pura-tanah | Shareera-bhoota-bhrud-bhokta

kapee-ndro bhoori-dakshinah || “53”

Somapo mrutapa-somah purujit-puru-sattamah | Vinayo-jaya-satya-sandho

dasha-rhah satva-tampatih || “54”

Jeevo vina-yita sakshee mukundo mita vikramah | Ambho-nidhi rana-ntatma

maho-dadhi-shayo-ntakah || “55”

Ajo maharhah svadhavyo jita-mitrah pramo-danah | Anando nandano nandah

satya-dharma trivi-kramah || “56”

Maharshih kapila-charyah krutagno medi-neepatih | Tripada-strida-shadh-yakshah

maha-shringah krutan-takrut || “57”

Maha-varaho govindah sushenah kana-kangadee | Guhyo gabheero gahano

gupta-shchakra gadadharah || “58”

Vedhah-svango jitah-krishno dridha-sankarshano chyutah | Varuno varuno vrukshah

pushka-raksho maha-manah || “59”

Bhaga-van bhagaha-nandee vana-malee hala-yudhah | Adityo jyoti-radityah

shishnur-gati-sattamah || “60”

Sudhanva khana-parashuh daruno dravinah pradah | Divi-spru-ksarva drugvyaso

vacha-spati rayonijah || “61”

Trisama samaga-samah nirvanam bheshajam bhishak | Sanya-sakrutchha-mashanto

nishtha-shantih para-yanam || “62”

Shubhanga-shanti-dasrushta kumudah kuva-leshayah | Gohito gopati-rgopta

vrusha-bhaksho vrusha-priyah || “63”

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah | Shree-vatsa-vakshah

shree-vasah shree-pathih shree-matam varaah || “64”

Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah |

Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || “65”

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah | Viji-tatma vidhe-yatma

satkeerti-shchhinna samshayah || “66”

Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah | Bhooshayo bhooshano

bhooti vishoka shoka-nashanah || “67”

Archishma narchitah kumbho vishu-ddhatma visho-dhanah | Aniriddho pratirathah

pradyumno mita-vikramah || “68”

Kala-neminiha shourih shoora shoora-jane-shvarah | Tilo-katma trilo-keshah

keshavah keshiha harih || “69”

Kama-devah kama-palah kamee kantah kruta-gamah | Anirde-shyavapuh vishnuh veero

nantho dhananjayah || “70”

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah | Bramha-vitbramahno

bramhee bramhagno bramhana-ptiyah || “71”

Maha-kramo maha-karma maha-teja mahoragah | Maha-kritu rmahayajva maha-yagno

maha-havih || “72”

Stavya-stava-priya stotram stuta stotaa rana priyah | Poornah poorayita punyah

punya-keerti rana-mayah || “73”

Mano-java steertha-karo vasu-reta vasu-pradah | Vasu-prado vasu-devo

vasur-vasu-mana havih || “74”

Sadgati satkruti-satta sadbhooti satpa-rayanah | Shoora-seno yadu-shreshthah

sanni-vasa suya-munah || “75”

Bhoota-vaso vasu-devah sarva-sunilayo nalah | Darpaha darpado drupto durdharo

thapa-rajitah || “76”

Vishva-moortir-maha-moortih deepta-moorti ramoortiman | Aneka-moorti-ravyaktah

shata-moorti shata-nanah || “77”

Eko-naika savah kah kim yatta-tpada manu-ttamam | Loka-bandhu rlokanatho

madhavo bhakta-vatsalah || “78”

Suvarna varno hemango varanga shchhanda-nangadee | Veeraha vishama shoonyo

khritashee rachala shchalah || “79”

Amanee manado manyo loka-swamee trilo-kadhrut | Sumedha medhajo dhanyah

satya-medha dhara-dharah || “80”

Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah | Pragraho nigraho vyagro

naika-shrungo gada-grajah || “81”

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih | Chatu-ratma

chatur-bhavah chatur-veda-videkapat || “82”

Sama-varto nivru-ttatma durjayo durati-kramah | Durlabho durgamo durgo

dura-vaso dura-riha || “83”

Shubhango loka-sarangah sutantu stantu-vardhanah| Indra-karma maha-karma

kruta-karma kruta-gamah || “84”

Udbhava sundara sundo ratana-nabha sulo-chanah | Arko vaja-sani shrungi

jayantah sarva-vijjay || “85”

Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah | Maha-hrado maha-garto

maha-bhooto maha-nidhih || “86”

Kumudah kundarah kundah parjnyah pavano nilah | Amrutamsho mruta-vapuh

sarvagnah sarva-tomukhah || “87”

Sulabha suvratah siddhah shatruji chhatru-tapanah | Nyagro-dhodumbaro shvatthah

chanoo-randhru nishoo-danah || “88”

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah | Amoorti ranagho chintyo

bhaya-krudbhaya-nashanah || “89”

Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan | Adhruta svadhruta

svastyah pragvamsho vamsha vardhanah || “90”

Bhara-bhrut kathito yogee yogeeshah sarva kamdah | Ashrama shramanah kshamah

suparno vayu-vahanah || “91”

Dhanur-dharo dhanur-vedo dando damayita damah | Apara-jita sarva-saho niyanta

niyamo yamah || “92”

Satvavan satvika satyah satya-dharma para-yanah | Abhi-prayah priyarhorhah

priyakrut preeti-vardhanah || “93”

Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh | Ravi rvirochana sooryah savita

ravi lochanah || “94”

Ananta huta-bhugbhokta sukhado naikado grajah | Anirvinna sada-marshee

lokadhi-shthana madbhutah || “95”

Sanaa tsana-tana-tamah kapilah kapi-ravyayah | Svastida svasti-krut svasti

svastibhuk svasti-dakshinah || ‘96”

Aroudrah kundalee chakree vikra-myoorjita shasanah | Shabdatiga shabda-sahah

shishira sharva-reekarah || “97”

Akroorah peshalo daksho dakshinah kshaminam varah | Vidvattamo veeta-bhayah

punya-shravana keertanah || “98”

Uttarano dushkrutiha punyo dussvapna nashanah | Veeraha rakshana santo jeevanah

parya-vasthitah || “99”

Anantha roopo nantha shreeh jitamanyur-bhayapahah | Chatu-rasro gabhee-ratma

vidisho vyadisho dishah || “100”

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah | Janano jana janmadih

bheemo bheema-para-kramah || “101”

Adhara nilayo dhata pushpa-hasah praja-garah | Urdhvaga satpa-thacharah

pranadah pranavah panah || “102”

Pramanam prana nilayah prana-bhrut prana jeevanah | Tattvam tattva videkatma

janma mrutyu jaratigah || “103”

Bhoorbhuva svasta-rustarah savita prapi-tamahah | Yagno yagna-patir-yajva

yagnango yagna-vahanah || “104”

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah | Yajna-ntakrut yagna

guhyam anna mannada eva-cha || “105”

Atma-yoni svayam jaato vaikhana sama-gayanah | Devakee nandana srashta

kshiteeshah papa-nashanah || “106”

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah | Rathanga-pani

rakshobhyah sarva praha-rana-yudhah || “107”

Sree sarva-praha-rana-yudha om naman ithi

Vanmalee gadee sharngi shankhee chakree cha nandakee | Shree-maannaraayano

vinshuh vaasu-devo dhira-kshatu || “108” (repeat the above two

lines)

Iteedam keerta-neeyasya kesha-vasya maha-tmanah | Namnam sahasram divya-nam

ashe-shena prakeer-titam || “1”

Ya edam shrunuyat nityam yaschhapi parikeertayet | Nashubham-prapnuyat-kinchit

so mutreha-cha-manavah || “2”

Vedan-tago bramhana-syat kshatriyo vijayee bavet | Vaisyo dhana-samru-ddhasyat

shhoodra sukha mavap-nuyat || “3”

Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat|

Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam || “4”

Bhakt-imanya sadotthaya shuchi-stadgata manasah | Sahasram vasu-devasya namna

metat prakee-rtayet || “5”

Yashah prapnoti vipulam ynati praadhanya meva-cha | Achalam shriya mapnothi

shreyah prapnotya-nuttamam || “6”

Na bhayam kvachi dapnoti veeryam tejachha vindati | Bhava tyarogo dhyu-timan

bala-roopa gunan-vitah || “7”

Rogarto muchyate rogat baddho muchyeta bandhanat | Bhaya nmuchyeta bheetastu

muchye tapanna apadha || “8”

Durganya-titara tyashu purushah purusho-ttamam | Stuva nnama-saha-srena nityam

bhakti saman-vitah || “9”

Vasu-deva-shrayo marthyo vasu-deva para-yanah | Sarva-papa vishu-ddhatma yati

bramha sana-tanam || “10”

Na vasu-deva bhakta-nam ashubham vidyate kvachit | Janma mrithyu jara vyadhi

bhayam naivapa jayate || “11”

Emam stava madhee-yanah shraddha-bhakti sama-nvitah | Yujye tatam

sukha-kshantih shree-dhrati smruti keertibhih || “12”

Na krodho na matsaryam na lobho na shubha-matih | Bhavanti kruta punyanam

bhakta-nam puru-shottame || “13”

Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih | Vasu-devasya

veeryena vidhrutani mahat-manah || “14”

Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam | Jaga-dvashe varta-tedam

krishnasya sachara-charam || “15”

Indri-yani mano-buddhih satvam tejo-balam dhrutih | Vasu-devatma kanyahuh

kshetram-kshetragyna eva cha || “16”

Sarva-gamana macharah prathamam pari-kalpate | Aachara prabhavo dharmo

dharmasya pradhu-rachyutah || “17”

Rushayah pitaro devah maha-bhootani dhatavah | Jangama-jangamam chedam

jagannaraya-nodbhavam || “18”

Yogo gynanam tatha sankhyam vidya shilpadi karma-cha | Vedah shasthrani

vigynana etat-sarvam janar-danat || “19”

Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah |

Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah || “20”

Emam stavam bhagavato vishnor-vyasena keertitam | Pathedya echhet purushah

shreyah praptum sukhani-cha || “21”

Vishve-shvara majam devam jagatah prabhu mavyam | Bhajanti ye pushka-raksham

nate yanti para-bhavam || “22”

Na te yanti para-bhavam om nama iti

ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama | Bhaktana manu-raktanam trata

bhava janar-dana || “23”

SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava | Sho ha mekena shlokena stuta

eva na samshayah || “24”

Stita eva na samshaya om nama iti

VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam | Sarva-butha nivaso si

vaasu-deva namo stute || “25”

Vasu-deva namostute om nama iti

PARVATI UYVACHA

Keno-paayena laghunaa vishnur-nama saha-skrakam | Patyate pamditeh nityam

shortu michha myaham prabho || “26”

ESHWARA UVACHA

Shree-rama ram rameti rame raame mano-rame | Saha-sranaama tattulyam

raama-naama varaa-nane || “27” Raama-naama varaa-nana om nama iti (The

above 2 lines read 2 times)

BRAMHO UVACHA

Namo stvana-ntaya saha-sramurtaye Saha-srapaa-dakshi shiroru-bahave |

Saha-sranaamne puru-shaya shashvate Saha-srakoti-yuga-dharine namah ||

“28” Saha-srakoti yuga-dharina om nama iti

SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah | Tatra-shreeh vijayo

bhutih dhruva neetih mati rmama || “29”

SHREE BHAGA-VAANU-VACHA

Ananya-schanta-yanto mam ye janaah paryu-panate | Tesham nitya-bhiyuktanaam

yoga-kshemam vaha-myaham || “30”

Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam | Dharam samstha-panardhaya

sambha-vami yuge yuge || “31”

Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah |

Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti || “32”

Kayena vaachha mana-sendhriyerva Buddhyatma-naavaa prakrute-svabha-vaat |

Karomi yadyat sakalam parasmai Naaraa-yanayeti samarpa-yame ||

SREE MANNAARAA-YANAYETHI SAMARPA-YAMI

Sarvam shree-krishnar-panamastu

Discover Find restaurants, movies, travel &; more fun for the weekend. Check it out!

Share this post


Link to post
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
Sign in to follow this  

×
×
  • Create New...