Jump to content
IndiaDivine.org
Sign in to follow this  
Guest guest

Kali Hridaya Stotra

Rate this topic

Recommended Posts

Guest guest

Jai Durge To all beloved members;

 

Would someone please kindly forward me a "Kali Hridaya Stotra" ..this I

think is fromKali Rahasya.

 

I would appreciate a Sanskrit version.

 

Jai Maa

 

Kind regards

 

Jay Dayal

 

 

Fiji Islands

 

>

> Grace Green [gmgreen108]

> Sunday, March 27, 2005 3:50 PM

>

>

>

>

>

> Dear Ardis,

> I have to agree with Muktimaa. Your descriptions of your times at the

> ashram are vivid and thus allow all to participate in the experence.

> Jai Maa and Jai Swamiji

> Grace

>

------------------------ Sponsor

>

>

> Links

>

>

>

>

>

>

Share this post


Link to post
Share on other sites

In translit is

atha h.rdayam

 

"sriimahaakaala uvaaca

 

mahaakautuuhalastotra.m h.rdayaakhyammahottamam |

"s.r.nu priye mahaagopyandak.si.naayaa.h sugopitam || 1 ||

 

avaacyamapi vak.syaami tava priityaa prakaa"sitam |

anyebhya.h kuru gopya~nca satya.m satya~nca "sailaje || 2 ||

 

"sriidevyuvaaca

 

kasminyuge samutpanna"nkena stotra"nk.rtampuraa |

tatsarva"nkathyataa.m "sambho mahe"svara dayaanidhe || 3 ||

 

"sriimahaakaala uvaaca

 

puraa prajaapate.h "siir.sa"schedana"nk.rtavaanaham |

brahmahatyaak.rtai.h paapairbhairavatvammamaagatam || 4 ||

 

brahmahatyaavinaa"saaya k.rta.m stotrammayaa priye |

k.rtyaavinaa"saka.m stotrambrahmahatyaapahaarakam || 5 ||

 

'.o asya "sriidak.si.nakaalyaa h.rdayastotramantrasya

"sriimahaakaala.r.siru.s.nikchanda.h || "sriidak.si.nakaalikaadevataa krii.mbiija.m,

hrii.m"sakti.h, nama.h kiilakam || sarvatra sarvadaa jape viniyoga.h ||

 

.okraa.mh.rdayaayanama.h |

.okrii.m"sirasesvaahaa |

.okruu.m"sikhaayaiva.sa.t |

.okrai.mkavacaayahuum |

.okrau.mnetratrayaayavau.sa.t |

.okra.h-astraayapha.t |

 

atha dhyaanam

 

dhyaayetkaaliimmahaamaayaantrinetraambahuruupi.niim |

caturbhujaa/ llalajjihvaampuur.nacandranibhaananaam || 1 ||

 

niilotpaladalaprakhyaa.m "satru"sa"nghavidaari.niim |

naramu.n.dantathaa kha.dga"nkamala/ vvaradantathaa || 2 ||

 

bibhraa.naa.m raktavadanaanda.m.s.traalii"nghoraruupi.niim |

a.t.taa.t.tahaasanirataa.m sarvadaa ca digambaraam || 3 ||

 

"savaasanasthitaandeviimmu.n.damaalaavibhuu.sitaam |

iti dhyaatvaa mahaadeviintatastu h.rdayampa.thet || 4 ||

 

.o kaalikaa ghoraruupaadyaa sarvakaamaphalapradaa |

sarvadevastutaa devii "satrunaa"sa"nkarotu me || 5 ||

 

hrii.mhrii.msvaruupi.nii "sre.s.thaa tri.su loke.su durlabhaa |

tava snehaanmayaakhyaatanna deya/ yasya kasyacit || 6 ||

 

atha dhyaanampravak.syaami ni"saamaya paraatmike |

yasya vij~naanamaatre.na jiivanmukto bhavi.syati || 7 ||

 

naagayaj~nopaviitaa~nca candraarddhak.rta"sekharaam |

ja.taajuu.taa~nca sa~ncintya mahaakaalasamiipagaam || 8 ||

 

evannyaasaadayassarve ye prakurvanti maanavaa.h |

praapnuvanti ca te mok.sa satya.m satya/ vvaraanane || 9 ||

 

yantra.m "s.r.nu parandevyaassarvaarthasiddhidaayakam |

gopyaadgopyatara.m gopya"ngopyaadgopyatarammahat || 10 ||

 

triko.nampa~ncaka~ncaa.s.takamalambhuupuraanvitam |

mu.n.dapa"nkti~nca jvaalaa~nca kaaliyantra.m susiddhidam || 11 ||

 

mantrantu puurvakathitandhaarayasva sadaa priye |

devyaa dak.si.nakaalyaastu naamamaalaanni"saamaya || 12 ||

 

kaalii dak.si.nakaalii ca k.r.s.naruupaa paraatmikaa |

mu.n.damaalii vi"saalaak.sii s.r.s.tisa.mhaarakaarikaa || 13 ||

 

sthitiruupaa mahaamaayaa yoganidraa bhagaatmikaa |

bhagasarpi.h paanarataa bhagodyotaa bhagaa"ngajaa || 14 ||

 

aadyaa sadaa navaa ghoraa mahaatejaa.h karaalikaa |

pretavaahaa siddhilak.smiiraniruddhaa sarasvatii || 15 ||

 

etaani naamamaalyaani ye pa.thanti dine dine |

te.saandaasasya daaso.aha.m satya.m satyammahe"svari || 16 ||

 

kaalii"nkaalaharaandevii"nka"nkaalabiijaruupi.niim |

kaakaruupaa"nkalaatiitaa"nkaalikaandak.si.naambhaje || 17 ||

 

ku.n.dagolapriyaandevii.m svayambhuukusumerataam |

ratipriyaammahaaraudrii"nkaalikaampra.namaamyaham || 18 ||

 

duutiipriyaammahaaduutiinduutiiyoge"svariimparaam |

duutiiyogodbhavarataanduutiiruupaannamaamyaham || 19 ||

 

krii.mmantre.na jala~njaptvaa saptadhaa secanena tu |

sarve rogaa vina"syanti naatra kaaryaa vicaara.naa || 20 ||

 

krii.msvaahaantairmahaamantrai"scandana.m saadhayettatta.h |

tilaka"nkriyate praaj~nairlloko va"syo bhavetsadaa || 21 ||

 

krii.mhruu/hrii.mmantrajaptena caak.sata.m saptabhi.h priye |

mahaabhayavinaa"sa"sca jaayate naatra sa.m"saya.h || 22 ||

 

krii.mhrii.mhruu/svaahaamantre.na "sma"saanaagni~nca mantrayet |

"satrorg.rhe pratik.siptvaa "satrorm.rtyurbbhavi.syati || 23 ||

 

hruu/hrii.mkrii.m caiva uccaa.te pu.spa.m sa.m"sodhya saptadhaa |

ripuu.naa~ncaiva coccaa.tannayatyeva na sa.m"saya.h || 24 ||

 

aakar.sa.ne ca krii.mkrii.mkrii.m japtvaa.ak.satampratik.sipet |

sahasrayojanasthaa ca "siighramaagacchati priye || 25 ||

 

krii.mkrii.mkrii.mhruu/hruu/hrii.mhrii.m ca kajjala.m "sodhitantathaa |

tilakena jaganmoha.m saptadhaa mantramaacaret || 26 ||

 

h.rdayamparame"saani sarvapaapaharamparam |

a"svamedhaadidaanaanaa"nko.tiko.tigu.nottaram || 27 ||

 

kanyaadaanaadidaanaanaa"nko.tiko.tigu.namphalam |

duutiiyaagaadiyaagaanaa"nko.tiko.tiphala.m sm.rtam || 28 ||

 

ga"ngaadisarvatiirthaanaamphala"nko.tigu.na.m sm.rtam ||

ekadhaa paa.thamaatre.na satya.m satyammayoditam || 29 ||

 

kaumaarii sve.s.taruupe.na puujaa"nk.rtvaa vidhaanata.h |

pa.thetstotrammahe"saani jiivanmuktassa ucyate || 30 ||

 

rajasvalaabhagand.r.s.tvaa pa.thedekaagramaanasa.h |

labhate parama.m sthaanandeviiloke varaanane || 31 ||

 

mahaadu.hkhe mahaaroge mahaasa"nka.take dine |

mahaabhaye mahaaghore pa.thetstotra.m mahottamam |

satya.m satyampunassatya"ngopayenmaat.rjaaravat || 32 ||

 

iti h.rdaya.m samaaptam ||

 

Or

 

 

atha hRdayam

 

zrImahAkAla uvAca

 

mahAkautUhalastotraM hRdayAkhyammahottamam |

zRNu priye mahAgopyandakSiNAyAH sugopitam || 1 ||

 

avAcyamapi vakSyAmi tava prItyA prakAzitam |

anyebhyaH kuru gopyaJca satyaM satyaJca zailaje || 2 ||

 

zrIdevyuvAca

 

kasminyuge samutpannaGkena stotraGkRtampurA |

tatsarvaGkathyatAM zambho mahezvara dayAnidhe || 3 ||

 

zrImahAkAla uvAca

 

purA prajApateH zIrSazchedanaGkRtavAnaham |

brahmahatyAkRtaiH pApairbhairavatvammamAgatam || 4 ||

 

brahmahatyAvinAzAya kRtaM stotrammayA priye |

kRtyAvinAzakaM stotrambrahmahatyApahArakam || 5 ||

 

'oM asya zrIdakSiNakAlyA hRdayastotramantrasya

zrImahAkAlaRSiruSNikchandaH || zrIdakSiNakAlikAdevatA krIMbIjaM,

hrIMzaktiH, namaH kIlakam || sarvatra sarvadA jape viniyogaH ||

 

oMkrAMhRdayAyanamaH |

oMkrIMzirasesvAhA |

oMkrUMzikhAyaivaSaT |

oMkraiMkavacAyahUm |

oMkrauMnetratrayAyavauSaT |

oMkraH-astrAyaphaT |

 

atha dhyAnam

 

dhyAyetkAlImmahAmAyAntrinetrAmbahurUpiNIm |

caturbhujA/ llalajjihvAmpUrNacandranibhAnanAm || 1 ||

 

nIlotpaladalaprakhyAM zatruzaGghavidAriNIm |

naramuNDantathA khaDgaGkamala/ vvaradantathA || 2 ||

 

bibhrANAM raktavadanAndaMSTrAlIGghorarUpiNIm |

aTTATTahAsaniratAM sarvadA ca digambarAm || 3 ||

 

zavAsanasthitAndevImmuNDamAlAvibhUSitAm |

iti dhyAtvA mahAdevIntatastu hRdayampaThet || 4 ||

 

oM kAlikA ghorarUpAdyA sarvakAmaphalapradA |

sarvadevastutA devI zatrunAzaGkarotu me || 5 ||

 

hrIMhrIMsvarUpiNI zreSThA triSu lokeSu durlabhA |

tava snehAnmayAkhyAtanna deya/ yasya kasyacit || 6 ||

 

atha dhyAnampravakSyAmi nizAmaya parAtmike |

yasya vijJAnamAtreNa jIvanmukto bhaviSyati || 7 ||

 

nAgayajJopavItAJca candrArddhakRtazekharAm |

jaTAjUTAJca saJcintya mahAkAlasamIpagAm || 8 ||

 

evannyAsAdayassarve ye prakurvanti mAnavAH |

prApnuvanti ca te mokSa satyaM satya/ vvarAnane || 9 ||

 

yantraM zRNu parandevyAssarvArthasiddhidAyakam |

gopyAdgopyataraM gopyaGgopyAdgopyatarammahat || 10 ||

 

trikoNampaJcakaJcASTakamalambhUpurAnvitam |

muNDapaGktiJca jvAlAJca kAliyantraM susiddhidam || 11 ||

 

mantrantu pUrvakathitandhArayasva sadA priye |

devyA dakSiNakAlyAstu nAmamAlAnnizAmaya || 12 ||

 

kAlI dakSiNakAlI ca kRSNarUpA parAtmikA |

muNDamAlI vizAlAkSI sRSTisaMhArakArikA || 13 ||

 

sthitirUpA mahAmAyA yoganidrA bhagAtmikA |

bhagasarpiH pAnaratA bhagodyotA bhagAGgajA || 14 ||

 

AdyA sadA navA ghorA mahAtejAH karAlikA |

pretavAhA siddhilakSmIraniruddhA sarasvatI || 15 ||

 

etAni nAmamAlyAni ye paThanti dine dine |

teSAndAsasya dAso'haM satyaM satyammahezvari || 16 ||

 

kAlIGkAlaharAndevIGkaGkAlabIjarUpiNIm |

kAkarUpAGkalAtItAGkAlikAndakSiNAmbhaje || 17 ||

 

kuNDagolapriyAndevIM svayambhUkusumeratAm |

ratipriyAmmahAraudrIGkAlikAmpraNamAmyaham || 18 ||

 

dUtIpriyAmmahAdUtIndUtIyogezvarImparAm |

dUtIyogodbhavaratAndUtIrUpAnnamAmyaham || 19 ||

 

krIMmantreNa jalaJjaptvA saptadhA secanena tu |

sarve rogA vinazyanti nAtra kAryA vicAraNA || 20 ||

 

krIMsvAhAntairmahAmantraizcandanaM sAdhayettattaH |

tilakaGkriyate prAjJairlloko vazyo bhavetsadA || 21 ||

 

krIMhrU/hrIMmantrajaptena cAkSataM saptabhiH priye |

mahAbhayavinAzazca jAyate nAtra saMzayaH || 22 ||

 

krIMhrIMhrU/svAhAmantreNa zmazAnAgniJca mantrayet |

zatrorgRhe pratikSiptvA zatrormRtyurbbhaviSyati || 23 ||

 

hrU/hrIMkrIM caiva uccATe puSpaM saMzodhya saptadhA |

ripUNAJcaiva coccATannayatyeva na saMzayaH || 24 ||

 

AkarSaNe ca krIMkrIMkrIM japtvA'kSatampratikSipet |

sahasrayojanasthA ca zIghramAgacchati priye || 25 ||

 

krIMkrIMkrIMhrU/hrU/hrIMhrIM ca kajjalaM zodhitantathA |

tilakena jaganmohaM saptadhA mantramAcaret || 26 ||

 

hRdayamparamezAni sarvapApaharamparam |

azvamedhAdidAnAnAGkoTikoTiguNottaram || 27 ||

 

kanyAdAnAdidAnAnAGkoTikoTiguNamphalam |

dUtIyAgAdiyAgAnAGkoTikoTiphalaM smRtam || 28 ||

 

gaGgAdisarvatIrthAnAmphalaGkoTiguNaM smRtam ||

ekadhA pAThamAtreNa satyaM satyammayoditam || 29 ||

 

kaumArI sveSTarUpeNa pUjAGkRtvA vidhAnataH |

paThetstotrammahezAni jIvanmuktassa ucyate || 30 ||

 

rajasvalAbhagandRSTvA paThedekAgramAnasaH |

labhate paramaM sthAnandevIloke varAnane || 31 ||

 

mahAduHkhe mahAroge mahAsaGkaTake dine |

mahAbhaye mahAghore paThetstotraM mahottamam |

satyaM satyampunassatyaGgopayenmAtRjAravat || 32 ||

 

iti hRdayaM samAptam ||

Share this post


Link to post
Share on other sites

Join the conversation

You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.

Guest
Reply to this topic...

×   Pasted as rich text.   Paste as plain text instead

  Only 75 emoji are allowed.

×   Your link has been automatically embedded.   Display as a link instead

×   Your previous content has been restored.   Clear editor

×   You cannot paste images directly. Upload or insert images from URL.

Loading...
Sign in to follow this  

×
×
  • Create New...