Guest guest Posted April 23, 2004 Report Share Posted April 23, 2004 Jai Guru Datta, For those persons/ Satsangh groups who are not able to attend Jayalaxmi Maata Aradhana at DRC, the following links have the sankalpam for chanting Jayalaxmi Maata Asttotaram and Lalita Sahasranaama Stotram for tomorrow, April 24, 2004 as given by Sri Sankaramanchi Sarmaji. Please forward the links to your friends and relatives. For changes to the Sankalpam for any other pujas, and other questions please contact Sri Sarmaji at Datta Temple - 225 751 8949. I have also pasted the contents of the links below. Sri Guru Datta, Pavani PDF format: http://www.dycusa.org/test/DFW/Pooja/Maata/MaataAaradhana.pdf Word format: http://www.dycusa.org/test/DFW/Pooja/Maata/MaataAaradhana.doc Mam#333;p#257;ttaduritak#803;saya dv#257;r#257; #347;r#299; param#275;swara pr#299;tyartha#803;m #347;ubh#275; #347;#333;bhan#275; muh#363;rt#275; #347;r#299;mah#257; vi#803;s#803;n#333;r#257;gñay#257; pravartam#257;nasya adybrahma#803;na#803;h dvit#299;ya par#257;rth#275; #347;v#275;tavar#257;hakalp#275; vaivasvatamanvantar#275; kaliyug#275; prathamp#257;d#275; ja#803;mb#363;dv#299;p#275; bh#257;ratavar#803;s#275; (kapilakavar#803;s#275; for USA) bharatakhan#803;d#275; (uttara americ#257; khan#803;d#275; for USA) sadguru caran#257;rana vinda sannidhau asmin vartam#257;na vy#257;vah#257;rikac#257;ndram#257;n#275;na #347;r#299; t#257;rana naama sa#803;mvatsar#275;, uttara #257;yan#275;, vasanta #803;rtau, vai#347;#257;kha m#257;s#275;, #347;ukla pak#803;s#275;, pancamy#257;#803;m tithau, sthira v#257;sar#275;, #347;ubhanak#803;satr#275; #347;ubhay#333;g#275; #347;ubhakara#803;na #275;va#803;mgu#803;na vi#347;#275;#803;sa#803;na vi#803;si#803;s#803;t#257;y#803;am #347;ubha tithau #347;r#299;m#257;n…..(your gotra, if not known say ”Swamiji gotra”) g#333;tra…..(your name) n#257;madh#275;ya#803;h dharmapatn#299; sam#275;t#333;ha#803;m #347;r#299;mata#803;h …..(wife’s name)n#257;madh#275;yasya dharmapatn#299; sam#275;tasya mama sa#803;h kutu#803;mbasya k#803;s#275;masthairya vijay#257;bhay#257;yur#257;r#333;gyai#347;vary#257;bhi v#803;rddhyartha#803;m dharm#257;rthak#257;mam#333;k#803;sa caturvidha phalapuru#803;s#257;rtha siddyartha#803;m, mama g#803;rh#275; mah#257;lak#803;smi nitya niv#257;sa siddhyartha#803;m, mama udy#333;ga, vy#257;p#257;ra, vyvah#257;ra nirantara abhiv#803;rddhi siddhyartha#803;m, asm#257;t guru avadh#363;ta #346;r#299; Ga#803;napati Saccid#257;nanda Guru anugraha pras#257;d#275;na bhakti jñ#257;na vair#257;gya y#333;g#257;n#257;#803;m nirantara abhiv#803;rddhi siddhyartha#803;m, #346;r#299;la#347;r#299;#803;m Jayalak#803;smi m#257;t#257; anugraha pras#257;da siddhyartha#803;m, #346;r#299; Narahari t#299;rtha Sw#257;mi anugraha pras#257;da siddhyartha#803;m, Anagh#257; Lak#803;smi sam#275;ta Dr#257;#803;m Datt#257;tr#275;ya Sw#257;mi anugraha pras#257;da siddhyartha#803;m, vai#347;#257;kha m#257;s#275;, #347;ukla pak#803;s#275; panca#803;my#257;#803;m sthira v#257;sar#275; subha divas#275; asm#257;t parama guru, par#257;tpara guru, param#275;#803;s#803;ti guru, gurutraya#803;m anugraha prasad#275;na japa y#333;ga nirantara abhivrddhi siddyartham, #347;r#299; vidy#257; anugraha prasada siddyartham, mah#257;k#257;li, m#257;h#257;laxmi, mah#257;sarasvati swarupa #346;r#299;la#347;r#299;#803;m Jayalak#803;smi m#257;t#257; anugraha pras#257;d#275;na mama i#803;s#803;tak#257;my#257;rtha siddyartham yatha #347;akti bhakti jn#257;n#275;na satsanga sahita Jayalak#803;smi m#257;t#257; as#803;t#333;ttara #347;atan#257;m#257;vali sahita lalita sahasran#257;ma m#363;la parayana#803;mca aha#803;m kari#347;y#275;. Mahaganapati pr#257;rthana#803;m kari#347;y#275;. Pratham#275;na guru dhyana#803;m kari#347;y#275;. #346;r#299; bh#363;y#363;ta #347;r#299; hari chinhit#257;bhy#257;#803;m Agastya r#275;kh#257;dibhihi ranjit#257;bhy#257;#803;m Nig#363;#803;dha bij#257;k#803;sara mudrit#257;bhy#257;#803;m Nam#333; nama#803;h sadguru p#257;duk#257;bhy#257;#803;m K#363;rc#257;bhir#257;ma smita manju vaktra#803;m K#257;#347;#257;ya vastr#257;vrata n#299;la d#275;ha#803;m Dhy#257;y#275;t b#803;rhaccitraka #347;#333;bhi ph#257;la#803;m #346;r#299; Saccid#257;nanda guru#803;m prasanna#803;m. Ganapati dhyana#803;m: (any Ganapati Sloka) B#299;j#257;p#363;ra gad#275;k#803;suk#257;rmuka ruj#257; cakr#257;bja p#257;#347;#333;tpala Vr#299;hyagra svavi#347;#257;#803;na ratnakala#347;a pr#333;dyakar#257;#803;m bh#333;ruha#803;h Dhy#275;y#333; vallabhay#257; sapadmakaray#257; #347;l#299;#803;s#803;t#333;jjvaladbh#363;#803;say#257; Vi#347;w#333;tpatti vipatti samstitikar#333; vighn#275;#347;a i#803;s#803;t#257;rthada#803;h Jayalak#803;smi m#257;ta asst#333;ttara (Present in Dallas Bhajan Book) Lalita sahasran#257;ma Stotram(Present in Dallas Bhajan Book) Photos: High-quality 4x6 digital prints for 25¢ Quote Link to comment Share on other sites More sharing options...
Recommended Posts
Join the conversation
You are posting as a guest. If you have an account, sign in now to post with your account.
Note: Your post will require moderator approval before it will be visible.